BIBLIOTHECA INDICAT A.

COLLECIION OF ORLTENTAL WORKS

PUBLISHED BY THE

Asiatic Society of Bengal.

SS “2 ८141८ = .), गरः SERIES. Nos. 1087. 1106. 1115. 1138.

|

__ SUDDHIKAUMUL

BY

GOVINDANANDA KAVIKANKANACARYYA.

EDITED BY

PANDITA KAMALAKRSNA SMRTIBHUSANA

a we aes गन्धन “a =+ [त ik 0 eee int wt ~ + ४८ a

~ ` | , ; ~ f CA LG ५.५0 : ey ¦

, RES | pba? ¥* AR Ls oy < ऋ,

PRINTED LY UPDN hit, ८19; tHYAKRAVARTTI, AT THE 8.4 अही 6 ~ he a

Cop «AND PUBLISHED BY cet”

"9... .0 091 pr N ARE STR,

' mn ane ah “kis a eee ee £2 एः pes Fil F

Pale a .

1905.

CL. N RAL ARCHAY.. UOGICAL LIBRARY, NEW DELHI. Ace, No...... LYY.75~ ०० Date /S..2: L9G A .cosnes

(....... १.८ 48 | GEV

i

------- 8 Se

i 2८ वि ; | sit (Mew {2८11 कवि :

HR HEU AEST ie ut? re

^ *

E te Ret ) 0 ¢ : क्‌ Or fg y str 1, 2 os ५१. I # शषौ कि 44. iF ha = नै द, ae, Boy 4 ५१ ie F 72 न्‌ ++ हक्क शा ey - ता 414...

ससियारोक्सोसाद्टोनासिकायाः सभाया

ART भट्पल्लोनिवासिना

RATT WM RTT A

सस्ता |

कलिकाता-राजघान्या छमेडपेन्द्‌नाघचक्रवस्तिना संस्छतयन्बे सुद्धिता |

एसियाटीकसोरदटोनासिकया समया प्रकाशिता च।

१९ ०५ QUIS } .

PREPACE,

The present work is Suddhi Kriya Kaumudi the fourth of Govindananda's code. In this treatise the author has examined every Malamasa” or intercalary month from Saka 1400—1457 corresponding to 1478 to 1535 A.D. This appears to be the period of the author’s literary activity, and it corroborates the date of the author as arrived at in the preface to the Varsa Kriya Kaumudi.

Lhe author seems to be a precurser of Raghunandana aS in this work he goes over almost all the topics treated by that author in his Jyotigatattva, Suddhi-tattva and Malamasa tattya.

1118 exceptionally correct and comprehensive definition of Malamasa (बलम्‌ म), his lucid treatment of Akala and 118 detailed description of all the rites necessary on the death of a man, go to give him a high position among the compilers of Smriti,

Three Mss, have been usedin preparing the manuscript copy for the press; one of them No. 379, was kindly procured for me by the Asiatic Society from the India Qfhee, London ; the second No, B-57 belongs to the Asiatic society of Benval, and the third to Pandit Gaga Visnu Cakravartti of NKhunberia, a descendant of the author, The copy brought from the India Office, though correct was full of omissions.

[ have added to the index certain differences of opinion between Raghunandana and the author,

BHAIPARA, | \ KAMALAKRSNA SMRTIBIUSANA.

The 26th September 1905, |

| , 4 4 Wy rf i a fon te ^ + “" . J?

सानन्दं प्रणमन्महेन्द्रसुकुटप्रोतेन्द्रनोलामल- खेणोखोक्षतचञ्चरोक AAT MAFIA AAA |

VME ae TAT HA lS TIAMAT TAP ौगोविन्दपदास्बजं faagqarafé परामान्तरोम्‌ t ्रालोचाखिलसंग्रहानविकलं Set पुराणान्यपि

प्रोक्ताः सम्यगथो विविच मुनिभिमेन्वादिभिः संहिताः | खोमत्तातपदारविन्दविलसबुलोभरोदेतः सौगोविन्दकविः करोति गहनां शएषेरिमां कौसुदोम्‌

अथ श्रुदिखरूपं निरूप्यते |

aa शरेदबोधितकम्प्रषद्ता शिः। अहंता (च) तत्तदिधि- नोधितलं यत्कम्बसम्मादनाय येषां पात्कालादरोनां यादृशं विधि- लो धितलं तत्कम्बं णि रेषां सैव शदिरित्यथेः |

a ge eee गमन भणन्यनकनयानमोन ननम णमे re hn eeeiiieliedeaimialiamiiel

* कं पुस्तके-तलोत्तमाङ्क-- |

afgmteet |

नचाक्षते कर््ङ्गचमने सत्यामपि We कर्डमादलायीगाद- व्याभिरिति वाच्यम्‌ अस्ति तत्रापि कश्मलं किन्तु उन्तरोय- धारणादयङ्गान्तराकरण दवाक्ते कम्मीङ्गाचमनेऽङ्बाधात्‌ कमव तावदहिशुणं भवति (aq) aa नास्ति शदिः, अतएव तदाचमनं Ray ae |

तत्र तावच्छडिनिरूपणे कन्तेव्ये प्रथमं तावग्मतियोग्यभौच- निरूपणमु खेन श्रौ चशदिनिंरूप्यते |

तत्र कित्‌--शान्यतिरिक्गप्रयलानपनेयत्वे# सति सजातोय-

संस्पश्रगनडत्वापादकलमित्यश्ौचलचच्तणमादह | तदयुक्तम्‌ wala शरद्गगस्युष्यत्वे TAN: सपिणडजनन कन्याजननादावव्यापे् |

मापि णान्यतिरिक्तप्रयन्नानपनेयले सति कर्मान्त मभौीच- fafa सदयःनौचससे स्रानापनेयागोचेऽनव्यापैः |

जानू wast जाते नित्यकन्स्ापि नाचरेत्‌ सूतके समुत्पन्ने ज्लुरक्णि मेधने watt तथा वान्ते नित्य कन्धाख्यपि त्यजेत्‌ | जलौकां गूट़पादच्च क्रिभिगण्डुपदादिकम्‌ | कामगबस्तेन dare नित्यकम्ध नाचरेत्‌ |

इति कालिकापुरारे कश्चानदवप्रतिपादनात्‌ रक्तपात-च्ौरकन्ध्

* पुस्तके प्रयलापनयने सत्वे + पुरके-स््ानापनयनाशचे।

afgatset |

धुमोहार-वान्त-जलौकादिस्परशेष्वतिव्यासेः | ततस्तददिने पतित- स्तरो रजोयोग arias: +

मेकोटिष्टं तत्परदिने प्रसज्येत | नच

राचिभिमीसतुल्यामि mara विष्डयति |

रजस्युपरते ATA स्नानेन Al रजस्वला इति मनुनाऽ्ौचप्रकरणपटितत्वात्‌ स्तोरजोयोगऽप्यशौचल-

fafa वाच्यम्‌। लच्यानुरोधेन fe aad कल्यनोयं नतु ल्तणानुरोधात्‌ लच्यकल्मनमतिप्रसद्गात्‌

नच शस्ते लोके वा स्तोरजोयोग-रक्तपात-्षौर-वान्त- जलोका-स्पगेनादौ चाशदिमाचेऽश्ौचपदव्यवद्यारः क्रापि दृश्यते प्रलयुत-- उदक्याशौचिभिः स्नायात्‌ TSAI | इति यान्नवल्कयान मेदनिर्दशं कला स्वोरजोयोगेऽभौचपद- प्रयोगो निषिदः। मनुना तु गभसखरावशदिप्रसङ्गण स्तोरजोयोगेऽपि afar तु तदशौचमन्यथाऽमौचान्तक्लव्यान्यपि प्रसज्येरन्‌ सव्व गोत्रमसंखछश्यं तव स्यात्‌ सूतके सति | मध्येऽपि सतक ददात्‌ पिणर्डयन्‌ प्रेतस्य Sat

दति भविष्यपुराणवचनान्मरणान्तरषातवत्‌ रजोयोगमध्येऽपि

रजसखलायाः प्रेतपिर्डदानप्रसदन्ख स्यात्‌ जातरक्तपातवान्ता-

टेरन्रभक्तणेऽगोच्यन्रभचणप्रायश्ित्तप्रसङ्श्च सयात्‌

¢ ufgatazt

faq [tds प्रयन्नानपेयाश्दिमातस्या्ौचपदस्य जनन मरणएविशेषा शदययेस्य सूतकपदस्य दयोः सामान्यविग्रेषतया भिन्राघेे सति ]-- देये पितृणां are तु भ्रभोचं जायते यदि | ama wala तु तेषां ware विधौयते | ata (सामान्यस्य) टष्यश्डन्वचनस्य- era प्रतिग्रहो होमः खाध्यायः पिटक a | प्रेतपिण्डक्रियावच्नं सूतक विनिवत्तते

दति वििषणङ्वचनदशनात्तधदितरपरते प्रेतपिण्डक्रियावच्ज- मित्यनेन प्रतिप्रसूतस्य सतादसम्बन्धिनः प्रेतेकोदिष्टसांवत्सरिक- ASA सूतकमध्ये प्रसक्ति; स्यात्‌

अरशौचस्‌तकयोसतुल्यायंत्े दहि तुस्यविषयकवचनयोविरोषे सल्येकवाक्यतावशात्‌ सूतकान्ते सांवत्सरिकं प्रेतेको दिष्टच्च Tay

=a नान्येति अतो रजोयोगबाधितं सांवत्छरिकं raat दिष्टञ्च--

# पुस्तके--| | taf ata: पतितः

{ पुस्तके - अशौचे विनिवन्तति)

{ पुस्तके-() तद्दितरपरत्वे cara प्रसक्तिः खादित्यन्तसन्दभस्याने-- दाशा द्िकिपिख्ड्टानस्य श्तकमध्यविधाननियमेन विधानवेफल्यात्‌ प्रेत पिख्ड- क्रियापदहेनोपलकिटख्य सटताहसम्बन्धिनः प्रेतेकोटि्टसांवत्सरिकश्राद्स् ara जमनमरणाशणोचमधेव निदन्तिप्रतिषेधात्‌ amy ण्व प्रसक्तिः खात aafe- सामान्यात्‌ खतकख बिश्वेषत्वे वचनयोभिन्नविषयतया कष्य श्टङ्गबचनसख शतके. तरश्ुह्धिविषयत्वात्‌ इति पाटः |

{ पुस्तके-प्रसञ्येत।

ग्रज़्कोखदी |

पदविष्ने ward waresfated तधा |

एकादश्यां प्रकव्बीत क्ष्णपत्ते विग्रेषतः afa वचनात्‌ awWaremaa काय्यै तु रजोयोगान्ते। त्तान्ते ग्रहणयादिरोगान्ते afa सव्वेगीड्शिष्ाचारः | वसतुतसु अश्रौचशब्दो जननमरणनिबन्धने शचित्वाभावे aes: सूतकशब्टसमानाथेः | अतएव

AAG प्रवच्यामि सध्युप्रसवलत्तणम्‌ x इति दकैणशोचखरूपं निरूपितम्‌ तस्माज्जननमरणनिवन्धनं वेदबोधितकश्ानहेत्वमशौचभित्यशौचलच्णम्‌ |

नचागौचयन्रभक्तणे सदहरोदनशवस्प्रशणीदावव्यात्निरिति वाचं अन्रभक्तणादिसदहकारेण मर णस्येव [ कर्ममानहें जनकत्वात्‌ | राहदशने तु-ग्रहरे शावमाशौचमिति ब्रह्मारडपुराणएवचनेन पक्रान्नपाकस्थालोत्यागश्डदिख्रानादोनां शावाभौचकश्चणामतिरटेण एवन तु aay | अधवा वेदवबोधित] कञ्मानहत्वापादको जननमरणजन्यापृन्बविग्रेषोऽगौ चम्‌ |

# खं एुस्तके-कारणमस्‌ | aw पुस्तकद्ये-| | चिद्कितांशः पतितः

ध्रुडिक्वैषठदो |

अथाभौचकालो निरुप्यते |

तत मनुः- waq विप्रो eniea दादशारेन भूमिपः) वेश्यः पञ्चदशाहेन शूद्रौ मासेन ष्यति

श्रस्यायेः--मासदयाधिकषडवर्षोपरि सपिण्डमरणे वेदाग्नि- रहितस्य गभीधानादि संस्कारयुक्तस्य ब्राह्मणस्य दणाहमशौचम्‌ |

रत सूर्योदयात्‌ पून्वेमणशौते जाते yoafed ग्राह्यम्‌ | यथा काश्यपः-

राताषेव समुत्पन्ने wa रजसि सूतके | पूव्वेमेव दिनं ग्राह्यं यावन्राभ्युदितो रविः |

शूद्रस्य तु षडवर्षोपरि सपिण्डमरणे “शूद्रस्य विशता शडिरिति देवलवचनात्‌” चिंशदिवसामकसावनमासाशौचम्‌ |

अग्निहोतिणो मन्तत्राह्मणमकवेदाध्ययनयुक्तस्य एकाद- aura | सखौतारिनिकेदाध्ययनयोरेकशगुणडोनस्य aw गुण्दय- SAAD केवलस्मा्ताग्मे तुरदः |

यथाच

&एकादाद्ाद्यणः एष्येयोऽग्नितिदरसमन्ितः | होने हौनतरे चेव तप्दश्चतुरदस्तथा

etter aside atin, ie en ame oad

* TAR—TA VY समाख्यातः |

ufgataet | 9

तथा awata:— चिराचेण fageia योऽग्निषेदसमन्वितः | पच्चारेनाशििद्योनस्तु SUBTEST UAT: अच्राग्निपदं स्मात्तांरिनिपरं Sead मन्वन्राह्मणात्मकपरं पच्ा- ₹नागििहोनस्त्वित्यभेन केवलं मन्ता कवेदाध्ययनयुक्तस्य पञ्चाह- मशौचमुक्तम्‌ | तत ब्राद्मणल्चुवमादहइ अङ्किराः- गमोधानादि संस्कार aay नियमव्रतेः | नाध्यापयति नाधौते विज्ञेयो arerwaa:

एष चागौचसद्ले चोऽध्यापनादितत्तत्कश्चायेमेव तु aanfe- निमित्तम्‌ |

सूतके HAI त्यागः सन््यादौनां विधौयते

होमः We तु RAT: Taras वा फलैः इति च्छन्दोगपरिशिष्टे सन्ध्यादोनि निषिध्य होममानस्य प्रति- प्रसवात्‌ ब्राह्मणस्य खाध्यायानिद्यधमित्यादि गोतमादि-

नानासुनिवचनाच्वं

शचोननिधनां(खा)सत्वन्यान्‌ शलाग्नौ हावये दिजान्‌ | फलव पि =a 6 = $

ष्ुष्कान्रेन फलवा पि वतानं Barat

Waa तेभ्यः समादरेत्‌ | = rN + £ =~ चतुथ पञ्चमे चेव dam: कथितो वुघः

Sn TE a i ll i in ae ad

श्व पुस्तक--सन्ध्यादिनिषिद्।

शएदविकोखरौ | इति कूश्वपुरारे सागनेरपि चतु gale चाद्भास्श्यतलनिहत्ति- कथनाच | UTA IMNAATS सम्बन्तः- चतुर्थेऽहनि कत्तव्यमसख्िसच्चयनं su: | अस्िसञ्चयनादृदमङ्ास्छश्यो बिधोयते Ta तु शूद्राणां दण्मत्परमिति विशेषवचनादख्िसञ्चयनं तत्निमित्तकयादभेकादशाहे (ख्व) कत्तव्यम्‌। asa निवत्ते हि अस्िसञ्चयनमिव्यज्गगशेचप्रािः | तथा श्रभौचकालतिभागणेवाद्गग गौ चमा टेवलः- अशौचकालादिन्नेयं सशनन्तु चिभागतः | ye fac-aa-fantat यधाशस्रप्रचीदितात्‌

कग पुकहये--सम्बसेवचनं नोक्लिखितम्‌ |

अध जननाशौचम्‌ |

ब्राह्मणस्य वेदागििरदहितस्य सपिर्डजनने दशणहमणशोचं एकादह्ाय- Tay पूरव्वोक्तगुणवपेत्तया sway) wee तु सपिर्डजनने मासाशोचम्‌ | तथा मनुः-

जननेऽप्येवमेव स्यात्‌ दिजानां शदिभिच्छताम्‌ | एवभेवेति शष्येद्धिप्रो श्णहेनेत्यादययतिदेशणः अत सपिण्डानामङ्गाङौचाभावमाद कूर्परे aaa तु सपिण्डानां dat नेव दुष्यति |

सूतिकायास॒ दशणदहमेव सव्वैवरणनाम इन गौचमाद प्रचेताः-- सूतिका सब्ववर्ण्णनां दशान विश्ष्यति | Bal चन waa aaa विधिः | पतेः शूद्रा तु Wawa ageufata : दति यमवचनमत्यन्तासच्छ्द्‌ विषयम्‌ | पितुः पुमपल्योत्पत्तौ सचेलस्लानानन्तरमेवाङ्गाश्णे वाभावः | तधाचादिपुराणम्‌-- सूतके तु सुखं EV जातस्य जनकस्ततः) क्त्वा सचेलं सरानन्तु दो भवति ततृत्तणात्‌

&

afaatan पितुरपि दशहमस्यृश्यत्वम्‌ |

* गख पुस्तके -गतेः); नर्‌

१० ufgatadt | तध Utiyt—

यदि पन्यां प्रसूतायां दिजः सम्प्रकमिच्छति | aang भवेत्तच# यदि विप्रः षडङ्गवित्‌ i

सूतकमङ्गाभौचम्‌ ¦ सूतिकासख्शिनोनां सपल्लोनामपि दशाद- मङ्ग शेचम्‌ पराशरः--

अन्याश्च मातरस्तदत्तद्गेहं व्रजन्ति चेत्‌ !

सपिण्डाच्ेव dear: सन्ति waste निश्चयम्‌ तददिति पिलवद्दसादहमरूएष्या भवन्तौत्यथंः, यदि acid व्रजन्ति तदा संस्युश्या एव ॒तद्ग्हगमने fe स्मशेसम्धावना | कन्योत्पत्तो पितुः waaay afa—

जाते ya पितुः खानं सचेलन्तु विधौयते |

6 इति सम्बन्तवचनात्‌ |

पुत्रोत्पत्तौ त्राह्मणो-त्तक्तिया-वेश्यानाच्च विंशतिरातोत्तरकालमेव देवपरिचाक्माधिकारः कन्योत्पत्तौ मासेनेति |

तथा पंटोनसिः-

सूतिकां पुचवतीं विंशतिरातण erat waarinfe कारयेत्‌ मासेन स्रोजननोम्‌ |

# Wea तद्य,

ufsaisel | ११

शूद्रायास्तु सव्वेदटेव मासेन शएदिरभौचव्यापनात्‌ |

चास्माद्‌व वचनात्‌ जननाशौचस्य Bex इति वाव्यम्‌ अस्य वचनस्य सूतिकागोचरतयाऽभौचघ्वद्धयाकाङ्गयां प्रतत्तलात्‌ तुल्य कालसम्भवत्वेनाशोचसङ्राविषयस्य जननाशौचस्य सपिर्ड- सामान्यविषयलत्वेन भिन्रविषयतराच |

यतरजन्मनि ओादमच्छिन्नरनाद्याभमेव कत्तव्यम्‌ स्तन्याभावात्‌ स्वल्पप्राणिनो बालस्य नाश्श्डया अशक्या अशौचापगभेऽपि कार्यम्‌ तथाच विष्णुषर्ममोत्तरे-- अच्छिन्रनाद्यां कत्तव्य are वैं पुच्जन्मनि। अश्ौचापगमे काथमथवापि नराधिप तथा माकेण्डयपुरयणम्‌--

नेमित्तिकमथो वच्छे खादमभ्युदयात्कम्‌ |. पुत्रजन्मनि तत्‌काथं जातकम्भसमं नरे; तथा ब्रह्मएुराण--- देवाश्च पितर्ैव ga जाते दिजग्मनाम्‌ आयान्ति तदहस्तस्मात्‌ YS ष्टच्च सम्मद ्रादिपुराणम्‌

शौ चाभौचं प्रकु्व्वोरन्‌ शुद्रवदणसङ्कराः

* VAR—AT | + पुस्के--नद्भापएुराणपद्‌ ara |

१९ .शरद्िकोखदो 1

शूद्र वदिति मासाभशौचातिदेशः। वणेसद्घराः अपक्ल्टवर्णेनोत्कछष्ट- (वणं) wig जनिताः | माटवद्‌ atagu दरति वचनं श्रानुलोम्येन जातवणेसङ्कर- विषयम्‌ अथ usted प्राप्य विहितषषादिदेवताघूजा्थं नाशौचं सन्वेवणनाम्‌ | तथा विष्णुधग्प्-- सतिकावासनिलया जन्मदा नाम Saat: | तासां यागनिमित्ताथं oferta कौत्तिता तासां यागनिभित्ताथभिव्यनेन सन्धयादिकन्त॒ कर्तव्य भित्यायातम्‌ | जन्मनि जन्ाश्चौचमाते तु सरणाणोचान्तरापाते शुदिरित्यथंः। wate वचनस्य प्रक ताभौचस्मैवापवाद कले प्रा जन्मनोल्युपादानवलात्‌ जन्माभौचान्तरापातेऽपि शदिः aaa तु समुत्पत्रे दितोये समुपस्िते। fama नास्ति दौषसु प्रथमेनेव शष्यति दति यमवचनेन सजातोयहितोयाश्नौचस्य दोषाभावप्रतिपादः- नाच्च | शिष्टाचारोऽपोटश एव |

| णौ चे fate wut अथा धनिषिधो | जावालः- » | | Cc सन्ध्यां पञ्चमहायन्नान्‌ afan स्मृतिकस्म | तन्मध्ये हापयेत्तेषां eure ga: क्रिया afaa विधिपून्वंकं स्रानमभोषटदेवताप्रूजनच्च तन्मध्ये अभौच- मध्ये

कू्पुराणे-

श्टचीननिधनांस्त्वन्यान्‌ शालाग्नो wade दिजान्‌ | एष्कान्रेन फलव पि वे तानं जुहयात्तथा शुचौ नभौचरदितान्‌ अनिधनान्‌ होमाधानुकलितधनां दिजान्‌ Qala शक्तवो लाजा न्दोगपरिशिष्टम्‌-

होमः सौते तु कत्तव्य शुष्कात्नेनापि वा फलैः अक्षतं हावयेत्‌ ATT तदभावे क्ताक्षतम्‌ कतादिशब्दान्‌ एव व्याकरोति-

कतमोदनशक्कादि तण्ड़लादि कंताक्षतम्‌ त्रोद्यादि aad प्रोक्तं दति wat विधा ae: शङ्ः--

दानं प्रतिग्रहो होमः खाध्यायः पिटक a ्रेतपिर्डक्रियावच्ज सूतके विनिवर्तते |

हि |, Pe a a ll EE rl ie le

* युसलके- अशौचे

१४ प्ड्धिकेसुटो |

होमः काम्यह्ोमः खाध्यायश्चाध्ययनं fue अमावस्यादि-

TSH |

परेतपिर्डकिथापदटेन खताह सम्बन्धि खाद्जातौयसुपलच्यते तु श्राहादिकपिण्डदानं तस्य Taare विधाननियमेन पुनविधान- वेफल्यात्‌ | ag खताहसम्बनिजातीयं सपिण्डोकरणान्तमोडग्खादं सांवत्सरिकमपि रेकादणाहिकपष्ार्मासिकानामपि सतादहावधि- विहितत्वेनश्तत्छम्बन्ि लात्‌ |

पणंनरदार क्ते सागनेरादयश्रास्य दाहावध्यशौचावसान feaiafeafafeaaa वाच्यम्‌ |

मृताहसम्बन्धिलिाभावादप्रसक्तिरिति

वाका „+

एकमतादसम्बन्ितेन तन्नातोयतया अन्यत्रापि ग्रहणादिति

agayg सांवत्सरिकओाद्वातिरिक्त($पाव्वणविधिकखादे तर खादमतं faafaafata |

सतक जनमे मरणे चेत्यथेः | एवञ्च प्रेतयराद्-प्रतिसा वत्सरि क- श्राद्योः पय्युदासादभशौचकालमध्ये करणप्रसक्तौ तदुत्तरकाल- कनत्तेव्यतामादह ऋर्यश्ङ्गः--

देये faqui =e तु अशौचं जायते यदि aes adie तु aut are विधौयते

x खं TAR -नासस्बस्ित्ात | + पुस्तके-द्त आरभ्य प्ररतानुसरणप्यन्तं कतिप्यपताणि सन्ति)

afgatadt | १५

शएचो भूतेन दातव्यं या तिथिः प्रतिपद्यते | सा तिधिस्तस्य GUAT तन्या वै कदाचन देये शह्व चनेनानिवत्तितेऽवश्यदेये खताहसम्बन्धिन्यावश्यकखार इत्यधेः अतः सिद्वमश्रौचमध्यपतितं षोडशखाद्वं सांवत्सरिक- खाद््चागौचान्तदितोयदिने प्रशस्तकालोपलक्िततिधाैव ATA | अतएव खादइविवेके अपाटवाद्यश्यौचाभ्यामपि पतितभेकोदिष्ट- मेकादण्यामशौचान्ते मलमासपाते कत्तव्यम्‌। किन्तु मलमासाव्याप्रक्ष्णेकादण्यामेषेत्युक्तम्‌ | अन कंचित्‌- पर्षिण्यशौचे रातावैव तत्तिधेलाभात्‌ परदिने भिन्रतिथौ विधा- नाभावादकरणप्रसङ्गभियाऽगोचानन्तरथादयोगम्यकालोपलच्ित- ‘faafsafeaary निषिद्ेतरस्मैव योग्यत्ात्‌ रातिवन्मलमास- स्यापि निषिदतात्‌ मलमासोत्तरतिधाबेव काय्येमित्याहः | तदयुक्तम्‌, परदिने ति्ेदितिसुह्वनत्तमाचनव्यापिते तन्मध्य एव खाद प्रसङ्गत्तस्यापि निषिदेतरत्वादिति | प्राइविषेककन्तः पुनरयमाश्यः-

या fafaftea तिथिपदेन दिनसुचखते ततश्च चो भूतेन सता यदद्धोरालं प्राप्यते ऽभौचान्तदिनोत्तरदिनमित्यथः। तस्मिंश्च दिने मलमासाख्य विघ्ने जाते वच्यमाणलघुदारोतवचनादनन्तर- कष्णे कादश्याभेवेति | अधवा परदिने तत्तिथेः किच्चिन्मा्लामेन

१६ afgataet |

ufawmiana tarda afaad: समाप्तत्वेन वा भिन्रतिधौ विधानाभावादकरणप्रसङ्गभिया अभौचानन्तरप्रशस्तकालोप- ललित तिधेव्विं व्तितित्वात्‌ मध्याह्ापराह्योश्च प्रशस्तत्वात्‌ तस्मिंश तिथौ मलमासाख्यविघ्रे सत्यनन्तरक्षष्णेकाटश्यामेव ae Ta- माणवचनादिति। समयप्रकाशकारसतु-नत्वन्धा वे कदाचनेति वचनान्लमा ऽप्यभोचकालोनप्रथमतिधावेव काश्यमित्याद | तन्न समोचोनम्‌- afaia vad मासि gerne यधाविधि! तधेवाभ्य॒दयं काय्यं नित्यमेकं fe सब्वेदा इति हारोतेन प्रक्तमास्येव खादविधानात्‌ | गहितः पिलद्बेभ्यः waaay तं त्यत्‌ | दूति बद्यपरिशिषटटवचनाच | सपिण्डो करणादृद्धं यकिञित्‌ श्राडहिकं भवेत्‌ | इष्टं वाप्यथवा पत्तं aa कुय्यीन्‌मलिस्त्॒चे इति लघुद्ारोतेन यकिचचिदित्यनेन स्वेषां खाद्वानां निषेधाच्च नच नेडेतात विशेषेज्यामन्यतावश्यकादिषेः | इति ग्हयपरिशिष्टेनासम्भवत्कालान्तरकाणां aaa प्रतिप्रसवात्‌ AAR इत्यनेनास्याप्यस््वत्कालान्तरकल्रादिति वाचम्‌ | विच्रपतितखादइस्य कछष्णेकादश्यां विधानेन सम्भवत्कालान्तरक- त्वात्‌ aaa वे कदाचनेति निषेध सेच्छयाऽन्यतिष्यनुष्टान-

शुडधिकेखटो | १9 विषयः, अन्यथा रक्रादिपातेऽपि रात्रावपि शोचकालोनप्रथसतिधी खाद प्रसङ्ः स्यादित्यलं बहना | अरताशौचान्तदिने यदि रक्पातादिना विघ्रः स्यात्तदा-

खाद्विष्रे समुत्पन्ने खतारेऽविदितेकतथा | एकादश्यां प्रकुर्वीत Awa विग्ेषतः +

दति लघुद्ारोतवचनादनन्तरल्लष्णंकादश्यामेव कार्यम्‌ कपालाधिकरणन्यायेन प्रघमोपस्ितलादतिप्रसङद्गभयादडा अन-

न्तरकछलष्णैकादश्या एव AAA AAT |

तत्रापि gamtarat स्यात्तदा तदशौचे व्यतीते तु कार्यं पूज्येवचनाद्दिप्नान्तरे तन्यस्यामनन्तरकछलष्णेकादश्यामेषैति wars मृताहसम्बन्धिन्यावण्यकयाद् wa तु काम्य्रेय्तिकादी “नानुकल्पविधिः काम्ये" इति सब्यणक्यधिकरशे शितत्वात्‌ |

शूद्रस्य a विंश्डिवसाणशौचमधष्ये प्रथममासिकप्राप्नो तच्छ्ाद- मनन्तरक्ष्णैकादश्यामेव काय्यै लशौोचान्तदिने। श्रायेको- दिष्टादिसपिण्डोकरणान्तानां पोडशश्राद्वानां तदादितदन्त- न्यायात्‌ कतादेकोदिष्टस्यैव मासिकखरादेऽधिकारादभौचोत्तर- कालकत्तव्यायखादाकरणकताधिकाराभावरूपविघ्े नैव बाधितस्य प्रथममासिकस्यागौचमष्यैप्राप्तपभावेनाभौचबाधितल्ाभावादिति ध्येयम्‌

aunty करणाश्कततषी दितोयमासिकदिने प्रथम-

Seige er PT

“am Tea—warettated |

9% ufentadl |

मासिकस्य विधानाभावादेव nagratatqa तदादितदन्त- न्यायेनाकतप्रथममासिकस्य दितोयमासिकेऽधिकाराभावात्‌ मासिकदयमेव कष्णैकादश्य1मेकतर काव्यमिति प्राचौनविदुषां सम्मतम्‌ |

मासिकं पतितं eet मासिकेनेव कारयेत्‌ | इति सूखंकल्ितवचनं विदुषासुपदसनोयतवेन हेयमेव

अचर लघुद्ारोतवचने विग्रेषतःपदोपदानात्‌ आदित्यसंक्रमणं विशेषेणायनदयमितिवत्‌ शक्तैकाटश्यामपि विघ्नरपतितख्तादख्ादवं HUTT तु प्रगस्तमन्यथा तदनेकं स्यादिति तौरभृक्तीयाः

aqag अविन्नातखतेऽमावस्यायां खवणदिवसे वा इति प्रचेतोवचनोक्लामावस्याखवणदिवसाभ्यामपि awareat विशे- घतः श्रा प्र्स्तम्‌ | अतएव राजमात्तर्डे भोजराजः-

खाद विन्ने समुत्पत्रे खतस्वा विदिते दिने |

अमावस्यां Wala वदन्त्येके मनोषिणः इति i

तु wera कछष्णपक्ते विशेषत इत्यथैः--विधिदयकल्यना-

मोर वात्‌ वाक्यभेदापत्ते | प्राधान्याद्‌ विरेष्येणेकादशेपदेन विषणपद सम्बन्धस्य न्याव्यताच्च | शलेकादण्यां पतितखाद्प्रसङ्ग सब्धैदेशोयाचारविरोधाच कुमारप्रसविऽच्छत्रायां नाद्यं यदा पित्रायुपकारायं गुडादिद्रव्य कथिदभौवो ददाति तदा तन्रतिग्रहे दोषः।

fens } १९

अशौचिनोऽपि तद्दाने नाशौचम्‌। शगुडादिद्रव्यञ्च- गुड-तिल हिरण्य भूमि चतुष्पद धान्य-्टत-वस्व तुरग-रथ-च्छत-च्छाग- मव्छ-णयना-सनानि,

अ्रादिपुराणे- fay $ + तत दव्ात्‌ Vauy ata at तुरगं रथम्‌ चं च्छागच् मलव्छञच्च TAA aay wea HAAG दद्यात्तु waa ब्राह्मणेष्वपि |

RATA जाते कुमारे ATE: कामं Fata प्रतिग्रहम्‌ ¦ हिर्ण्य-धान्य-मौ-वासस्तिलाच्न-गुड सपिषाम्‌

अथ लवण-मध्‌-मांस-पुष्प-फल-शाक-काष्ट-टण-जल-द धि-दुग्ध-त- तेलौषध्यजिन-शक्त-लाज-मोद -तण्डुलादिषु तत्खाम्यनुमत्या स्यं ग्ह्यमारेषु aM! May yay अशौचिदस्ताल्न्धेष्वपि दोषः

अआदियुराणे-- लवणं ay aay पुष्य-म्ूल-फलानि | काष्ठं लोष्ट at पणे दधि at wd तथा Roy तेलमजिनं waaay नित्यशः | अभौचिनां WIS ब्राह्यं सयं पण्यच्च स्ूलजम्‌

Wan ede ab cp ep hl ig i किति निगतानि ननन Od ee रको

#* पुस्तके-ट्व्याव।

२० शद्धिकोसदी |

मूलं ल्यं तैन जातं क्रीतमित्यथः} aha सपिण्डाना- मन्योऽन्यसखान्रमक्षणे दोषः |

यभ्ः-

was तु कुलस्यानरं दोषं मनुरत्रवीत्‌ ania fad लभौचकालोत्मब्रपापकच्तया्ं fafgead श्यम्‌

¢

सम्बत्तः- दशादात्त परं सम्यक्‌ विप्रोऽघोयौत घर्वित्‌। amg किधिना देयमश्भात्तारकं हि तत्‌

श्रय वालायशोचम्‌ | कूम्मपुरा-- न्तदे शाह बालस्य यदि स्यान्मरणं पितुः | मातुश्च Taw तत्‌ स्यात्‌ पिता awa एव |

जननाशौचकालाभ्यन्तरे यदि बालस्य मरणं भवति तदा- मातापित्तीजंननाशौचापगभेन शदिः, तत्‌ सखजाल्युल्तं जननाशौच नतु मरणाशौचभित्यथेः। पफलन्त्रभौ चसङ्करे ज्ञेयम्‌ |

तथाच दहन्न

दशद्दाभ्यन्तरे ATS प्रमौते तस्य बान्धवेः |

शावाशौचं कत्तव्यं waa: विधोयते इति | TWA यावदशोचं पिताप्यद्गाखश्यलयुक्तः स्यात्‌ मातुरङ्ा- wad खितमेव |

तथा परास्करः- अन्तःसूतके AIAN CARAT अस्याधः-जननाशौचमध्ये यदि बालो fata तदा श्रा उलयानात्‌ ¢^ |, मशौचमिव्यघे TMAH AA सूतकवदङ्गास्पृष्यत्युक्रमभौचभित्यधः। Wal उलानादएमदिनपय्येन्तं मातुरेव qaaquaaeEr स्णण्यतलय॒क्तमशीचमन्धेषां सदयःग्ौचमिति शदिविकेकव्याख्यानं

युक्तम्‌ |

sere वयय ht apo?" "षयोग भेम ननन मम ननेगण्णाययािननयोनननष् मिन नननूननेिननेगिम निनि नननाधमननकयजमोनोनेिाननच्भेयनग्ययनणनकान | ।,

* पुस्तके- त्या श्रौ चम्‌ |

९२ ¶(डिक)खटौ।

HAMEMs बालस्य यदि ara पितुः | मातुश्च सूतकं तत्‌ स्यात्‌ पिता awa एव

दति कूुराणएवचनविरोधेन तदेकवाक्यतया उलयानपदस्य सखराशौ चान्ताथवं मातापित्रोः खजाल्युक्ताणौ चस्यैव FAA |

अतः शृद्सूतिकाया माकाणौचं सिद्धं एतच्च हारलताकार- त्यच्छय-वलमद्रारौनां प्रामाणिकानां सम्मतम्‌

vafada विषये सपिण्डानाममौोचाभावमाद गङ्ः-

बालस्त्वन्तदे शाह तु tad यदि गच्छति | aq एव विशदः स्यात्राभौचं नेव सूतकम्‌

age AUT सूतकं जननाभौचम्‌। किन्त सानं पाकखालोत्यागख्च | चतविट्‌शूद्राखामेषेव व्यवस्था विरेषवचना- भावात्‌ | wad तु विशेषाख्चवणात्‌ wat जननाशौ चभैव want सपिण्डानामिति

तथाच मिताक्यष्तपारस्करः-

गभं यदि विपत्तिः स्याद्‌ eure सूतकं भवेत्‌ अशोचकालादृदं षर्मासप्यन्तं बालमरशे किञचिद्गुण्डो नानां सपिण्डानां watt cme दिवपपय्यन्तं बालमरणे

किच्चिद्गुणहोनानां सपिर्डानामेकराव्म्‌ बिवषदूं मासद्याधिकषड्वषपय्यन्तं वालमररएे त्िराचम्‌। अतःपरं

दशरतव्रमिति |

ufgatset | 23

AAI: अदन्तजन्मनः# सद्य आचुडात्ैभिको AAT | तिरात्रमात्रतादेणदयरातमतःपरम्‌ दन्तजन्ादि कालोपलत्षणम्‌ 1 अजातदन्तो Alaa खतः षड़भिगंतो बहिः वस्त्रादभूषितं छत्वा faery काष्ठवत्‌ इति वचने अजातदन्तो वा षड़भिर्मीसगैतो वा इत्यभिधानात्‌ षस्मासकालपरत्वम्‌ | तथा चोपनिषद्‌ casa सप्तमे atatfa | तथा--ऊनदिवापिके विप्रे wt शएदिस नैशिकी | दत्यभिघधाय--

नित्त चूडके विप्रे चरिराचाच्छुदिरिष्यते

इत्यभिधानात्‌ FRIAS तोयवर्षोपलच्षकता एतत्साह IATA AAA गभाष्टमकालोपलच्तकत्वम्‌ |

यथा ATRIA:

TEAST वान्दे ब्राह्मणस्योपनयनमिति | CUBES षरमासपय्यन्तं बालमरणे निर्गण्योमतापितोरेकरा तर षरा सादृ दिवषपय्यन्तं बालमरणे मातापितोस्िरा्रम्‌

तथा कून्मयुराणम्‌- अजातदटन्तनुःमरणे पितोरेकाहमिष्यते |

* कं VAM SATAN | { पुस्तकदह्ये- अदटन्तजात--।

२४ श्ुद्धिकोसुदौ |

दन्तजाते चिरात स्यात्‌ यदि स्यातांतुनि्गणौ॥

अत्यन्तनिगुणसपिर्डानामष्येवम्‌ कूपुराणे-

अदन्सजन्ममरणं सम्भवेदयदि सत्तमाः |

carey सपिण्डानां यदि तैऽत्यन्तनिगृणाः पेठोनसिः--

अक्लतचुडानां तिरातम्‌। सगुणसपिण्डानां तु ददिवष-

पयन्तं सद्यः शौचम्‌ ' ङ्लिखितो--

वाले चातौते wats सरुणणनामाविवष्परत्‌ | सगुण्योसु मातापित्रोः; षरमासपथन्तं सद्यःभौचम्‌ वषेडय- पय्यन्तमेकरातम्‌ | पारस्करः--

अदिवर्षे प्रेते मातापितोरशौचभेकराचम्‌ | तिय-वेश्ययोवियेषमादह अद्किराः--

ऊनतरिवषेके far wa शदधिसुं नैशिकी 1

area afaa ufs स्िभिवेश्ये wa तथा

नि्ठत्तचुडकी विप्रे facrarefatcad

तथेव afag षड्‌भिरवेश्ये नवभिरेव

एतच गर्भाषटमपय्येन्तमतःपरं खजालयुकं सर्वेषाम्‌ |

* पुस्तके -एकरातम्‌।

“fearert | ४५

यथा BITE: aa तिरा विप्राणामशौचं संप्रदिश्यते। तत्र YS SITUS: THT चत्रवेश्ययोः अतःपरन्तु सर्व्वेषां खजा्युकत विनिर्दिरेत्‌

^ fax fan Tee @ * शूद्र त्रयं घः Rags षरमासपय्यन्तं FTAA

चिरातम्‌ | तथा AIIM Aaa शङ्ः- अनुदानान्तु कन्यानां तथा वे शूद्रजन्मनाम्‌ अनुनां कन्धा वागूदत्तानामिति स्तयशोचे व्यामः | शूद्रजन्मनामजातदन्तानामिव्यथः |

guage दिवपंपयन्तं शद्रमरणे पञ्चाहमशौचं feanigg षड वषेपय्यन्तं द्वादशणाहमभौचम्‌ | षड्वर्षोपरि शूद्रमरणे

मासाभौ चमाद--~

अङ्धिराः- qe तिवषान्युने तु wd शदधिसतु पञ्चभिः , अत we wa शूद्रं दादशादहो विधोयते घड़ वषैन्तमतोतो यः शृद्धः संम्तियते यदि मासिकन्तु भवेच्खोचसित्याङ्धिरसभाषितम्‌ tt

(9 ‘Sy तिवर्मो ब्तैमानढठतीयवपरस्तस्मादटूनो समासददिवष इत्यथः

Shin

णामेव aa es alll ee Hee en + नोपनमन्ति नमानि मो नभनानननिनेणमणानाण नते चनाना कि मिननमीननणकननय षन acai lad a camila ciel Meinl nasal no aint tical shiadind adam ~ rH ees ee oe le 2 का etnny rl erent printers reat.

* UAR—WATAT RUARTATT |

६)

8 afentset t

यञ्च--

श्रनुपनौोतो fang राजा चेवाधनुगरहात्‌ |

श्रख्होतप्रतोदस वेश्यः शृद्ररत्बवस्तयुक्‌

स्यते aa aa स्यषदशोचं चहमेक

दिजब्मनामयं कालस्वयाणान्तु षड़ाब्दिकः

पञ्चाब्द्िकिसु शूद्राणां खजाल्युक्तमतःपरम्‌ | दरति ब्रह्मपुराणवचमे तयाणां दिजातोनां द्िवर्षौपरि षड़्‌ वषेप्यैन्तं विराताभिधानं तदं दाएग्निमतां सगुणानामेव | अतएव उपरनयनात्‌ परमेव धनुःप्रतोदयो ग्रंहणविधानादुपनयन कालो- ऽपि षड़वर्षात्मरम्‌ सगुणानां जयां दिजातोनां ga इति ध्येयम्‌ |

एवं शृूदस्यापि anger तिराच्ाभिधानं तदपि-

faufearfa शूद्रस्य तद्ध न्यायवत्तिनः इति याक्नवल्कगीक्तपच्चदश्ाहाणशौचि-सच्छद्परमेवेति | सच्छद्रास agar हिजातिशश्चषा-पञ्चमहायज्नादि-शद्रविहितक्रियावन्तः | एवंविधानां पञ्चदशाडाशोचिनां सच्छद्राणमपि पोड़शवर्षोपरि अनूढ्भायशूद्रमरणे मासागौचमाह णहः--

अनूढृभायः शूद्र षोडत्‌ वत्सरात्‌ परम्‌ |

we समधिगच्छेत्तु# मासं तस्य बान्धवाः।

ufe समधिगच्छन्ति नात काय्य विचारणा

SO | ell A i linn DR ami i al hdd A oe ee a ननम

x श॒ Tera TRAN AA

wfeateet | ९:.

शृद्रमात्रस्येव ष्ड्वर्षोपरि ऊटृभायमरणे aramid पोड्गवषेपव्यन्तमनृदृभाग्यमरणे wears तदुपरि मासागौच- fafa शङ्वचनस्याये इति तोरसुक्गोयमतसुपादेयम्‌ |

ऋरष्यग्रद्गगङ्किरोभ्यां षड वरपौपरि सामान्येन ` मासाशी चस्य विहितल्नात्‌। अस्मादुक्तशौत्या सम्भवति गत्यन्तरे तदचनस्य विषयसङ्गोचे WATUTATaTS |

अनुदृभाव्येविग्रेषणस्वरकेन . षोड्श्वत्सरात्‌ Yt तन्मरणे दादटगाहकल्यनया शडवचनस्य सखयदान्यसवाथकल्मनादोष- प्रसदाच TAA ASAT |

वभ्रदयाभ्यन्तरे कुमारस्य कन्यायाश्च मरणे भूमौ wad $ on, चै छता स्ापितव्यंन कदादिग्मेतक्रिया अग्निदादश्च काय्धः।

यान्नवल्काः-- ऊनदिवषं निखनेत्र कुथ्थादुदकं ततः

उदटकसुपलच्षरं॒आाद्वादिकमपि कायम्‌ यदि तु हिवषा भ्यन्तरे मोद्ादिना दाहः क्तस्तदा मातापिलैः सपिर्डानाच्च faut ब्राह्मणस्य, एकादशाद्धं कचियाणा, दादश्णदं surat,

विंश्तिरातं शृद्धाणमश्ौचम्‌ |

St ufgataet }

तथाचादिपुराणम्‌-- अनतौोतदिवषसत प्रेतो यतापि zee | अतिमोदहाभिभूतेश्च देशधर््ेण माद्वात्‌ श्रशोचं areata चिराचं aa विद्यते रान्नाभमेकादश्धेव वेश्यानां दादशाडिकम्‌ # श्रपि विंश्तिरातेण शूद्राणन्तु भषेत्‌ कमात्‌ |

अत्र पिण्डोदकदानं कायम्‌-- जातदन्तस्य वा कुय्यर्नानि वापि aa सति

दूति मनुवचनात्‌ |

अथ स्वाशोचम्‌

आदिपुराणम्‌-- MAA Cte यत्र कन्या विपद्यते t सद्यःशौचं भवेत्तत्र waaay नित्यशः ततो वाग्‌दानपय्येन्तं यावदेकादमेव दि अतःपरं प्रवदानां facrafafa fara: | वाकूप्रदाने क्रते तत्रे ज्ञेयं चोभयतस्त्राहम्‌ पितुव्वेरस्य ततो दत्तानां भत्तुरेव हि खजात्यु्तमशोचं स्यात्‌ सूतके खतकेऽपि वा

अस्याधेः-

जननदिवसादषंदयपयन्तं कन्यामरणे सपिण्डानां war: पौ चं नित्यश्यः सगुणत्निगु णतेऽपोत्यथेः, वत्सरदयोपरि aa दानपय्येन्तं सपिण्डानामेकाहम्‌ अतःपरं अक्रतवाग्दानावस्थातः परं प्रत्दानां वाग्दानेन प्राप्ताधिकाररूपाणां arm अधिकरूपं व्यक्तोकरोति वाकूप्रदान इति avert कतैऽक्तपाणिग्रद- संस्काराणां भक्तुपचे पिटपक्ते तिरातरं विवाहेन दत्तानां मरणे WTS Wad खजाल्युतत नतु पिटकरुले इति

तथाच विष्णुः-

स्तौणां विवाहः संसारः संस्कतासु aly नाशौचं पिद्टक्षले ata |

Ro श्रु्क)सुरो |

Ty

उलष्टायाभिरूपाय वराय FENTT वे

अप्राप्तामपि at तस्मे कन्यां दद्याद्यथाविधि tt दूति मनुना-च्रप्राप्रकालाया अपि विवाहविधानात्‌। कदाचि- दालावखायां पारिग्रहरे सति संस्कारानन्तरं पिटकुले अभौचा- भावात्‌ WAGs एव TUM चमेवेति ध्येयम्‌

यत्र तु वाग्दानं स्थात्‌ aa विवादपय्येन्तमेकाड मणौचम्‌ |

कूश््पुराणे--

स्लीणमसंस्तानान्तु वाक्प्रदानात्‌ परं सदा | सपिण्डानां fara स्यात्‌ संस्कारे wats हि

अहसत्वदत्तकन्यानामशौचं मरणे स्मतम्‌ | यान्नवल्कयः--

अहस्त्व दत्तकन्यासु बालेषु विशोधनम्‌ अतएव-

दत्तानां चाप्यदत्तानां कन्यानां gad पिता। |

चतुर्थेऽहनि तास्तेषां कुव्वीरन्‌ सुसमाहिताः

दति वचने दत्तानाभ्ूटानां sear वाग्दत्तानां चतुधेऽहनि पिता अधिकारे खादं कृथ्यादिति-खादविषेके हारलतायाथ्च व्याख्यातम्‌ अतएव प्रहद्वानां तविरात्रमिति कैषाञ्िदज्नानां हेयमेव | , .वागदानस्य कालपरत्वं दातुरिच्छाधौनत्वेन वागदान- कालनियमाभावात्‌ एवच्च यदा AMSAT AT SUT AT कन्या

श्युद्धिकोखटो | ९१

कञ्माधिकारिणो स्यात्‌ तदा तिराताभौचं कत्वा चतुर्थेऽहनि fam: कम्य कुर्यात्‌ | अक्लतवागृदाना तु Catan कत्वा परेऽनि माता- पित्रोः कम्म-कुय्यांत्‌ | तथा रष्यश्ङ्ः-- अयुचस्य तु या पुतो सापि पिश्डप्रदा भवेत्‌ | तस्य पिण्डान्‌ दशेतान्‌ वा एकारेन निव्यैपेत्‌ ।॥

afd हारलताकारः।

कम्प्रनधिकारिणयास्त्वदत्ताया वा कन्यायाः पिलमादमरणे “यस्य

यावदभौचं तस्मिन्मृते तस्य तावत्‌” इति न्यायात्‌ मादबन्धौ गुरौ- faa इति जावालवचनाच गुरुत्ेनेकरातमिति | केचित्त- ~~? wand चिरातं स्यान्‌मदहागुरुनिपातने। दुहितणान्तु दत्तानां सव्वेवरष्वयं विधिः | afa वचनं पठिता व्यवस्धापयन्ति | तदमरूलं | पारणिग्रहणानन्तरं

TASTY ~ दत्तायाः पित रुत्राभावात्‌ समूलत्ेऽपि वाग्‌दत्तािषय. fafa

asa d-—

जननाशौचमध्ये जातशतायां बालायां afawaq पितुरपि सदययःशोचमाजन्मनसु चूडान्तमिति वचने आजन्मन इत्यु पादानादिति केचित्‌ |

BR शुद्धिकोसदी |

प्राचोनासु- MAMA Gera यतर कन्या विपद्यते |

इति वचने आजन्मन इत्यस्य ज्ञातिपरत्नेवोपपत्तेः येन केनापि- लिङ्गन संख्यया कालेन वावश्यकं fata: कत्तव्य इति fas संख्या कालः खतन्तमिति न्यायेन wae डे बालस्य इति qe

पराणि पुलिङ्गनिर्हेणस्याकिच्ित्ारत्वात्‌- अन्तः सूतके चेदटोदयानादाशौचं स्ूतकवदिति पारस्करवचनेन सामान्योपदेणाचच WA कन्यामरणे पुचमरणएवत्पितुरद्ा- ज. ms, = om, स्णष्यत्वयुक्त गेषदिनव्यापकमश्ौचम्‌ मातुस्तु wad मासेन स्तलोजननोमिति पेटोनसिवचनान्मारेनेव शदिः! अन्यथा fra: वन्मातुरपि सदययःगौचं स्यादिति वदन्ति |

वसल॒तसतु-पितुव्बरस्य चेति वच्यमाणोपसंहारादाजन्मनस चुडान्तमित्यपि पिलपरमिति युक्तमुत्पश्यामः |

सृतजातायान्तु बालायां विरेषाश्वणात्‌ सर्व्वेषामेव TAU

जननाशौचम्‌

0 ~, ~, निगणस्य सोटरश्वातुविशेषमाह eAyTy व्यासः-- ्रादन्तात्‌ सोदरे सद्य ्राचुडादेकरातकम्‌ \ आप्रदानाचिरातं स्यादश्यराचमतः परम्‌

अतःपरं पतिकुले विवाहात्‌ परभित्यधेः। विवाहेन दत्तायाः

कन्याया; पिद्प्रधानषहे यदि प्रसवमरणे स्यातां तदा श्वात्रा elated मातापिचीस्िरात्रम्‌ |

afgatast | २३

तथाचादिपुरसणम्‌-

mA किन

que म्नियते सूयतेऽयवा

दत्ता नारो पि

aang चरेत्‌ सम्यक्‌ पथक्‌ स्थानव्यवस्िता | तदन्धुव गे र्वे केन Gara जन कस्तिभिः

ण्रथक्स्थाने व्यवसिता पितुरप्रधानग्यहे प्रसवे खमगोचं भन्ते सम्बन्ध्यगौचं aria चरेत्‌ नतु पित्रादिः) सियत इत्यस्य

यथायोम्यमन्वयः | पितुः प्रधानण्ण्हे तु प्रसवमररे बन्धुवगेस्यैकराचं पितुस्िरातं

बन्धुव्मः सहवासो स्ाट-श्नाटपुत-पिठव्यादिः। जनकपदेन जनन्यपि ग्राह्या जनककन्तृत्ा विशेषात्‌ | इहारलताशद्धिविवेकयो- रप्ययमेव स्वरसः | वाचसखतिमिखोऽपि yard खं न्नाति- रेवाचरेत्‌ पित्रादिरिति व्याचख्यौ खं age भ्॑तेकुलभेवेति कुषेर-वलभट्रौ | तथाच कल्यतरुलिखितं व्यासवचनम्‌-

दत्ता नारो पितुर्गेहे प्रधाने सूयते यदा

भ्यते वा तदा तस्याः पिता शष्ये्तिभिदिनैः मनुः-

fanfearta चेत्‌ कन्या खियते पिवेश्मनि |

तस्यास्तिराचाच्छद्यान्ति बान्धवा नात संशयः अच wimax आदिपुराणे waadfafa खवणात्‌ शूद्रस्यापि ब्राद्यणएतुल्येव SIT |

* पुसके--ल्ब्रह्मणेचे |

अथ विदेशस्थाशौचम्‌ | वहस्पतिः- अन्यटेशखतं ज्ञातिं खुत्वा पुचस्य जन्म TI अनिगते cure a शेषादहोभिविशदयति तथा विष्णः--

Jal टेशान्तरखो जननमरणे अ्रशौचयेषेण शचेयत्‌# | जननाभौचकाले व्यतोते यदि wad तदा सपिष्डानामभौचाभाव एव | यथा टेवलः-

नाशौचं प्रसवस्यास्ति व्यतोतैषु दिनेष्वपि अतेव पितुः पुवरजन्ममखवरे सचलख्रानमातमाह मनुः-

निशं ज्ञातिमरणं Jat पुचस्य जन्म च|

सवासा जलमाश्नुत्य शद्धो भवति मानवः निशं ज्ञातिमरण्मिल्यभौचाभावपरम्‌ | अशौचकालातिक्रमे संवत्सरमध्ये. सपिण्डमरणश्चवरे frat संवत्सरोपरि तु स्नान माचम्‌ | तथा मनुः-

अतिक्रान्ते दशाहे तु तिरातरमश्चिभबेत्‌ |

संवत्सरे व्यतोते तु खष्टेवापो विशुध्यति दशाह इति संप्रणभौचोपलक्षणम्‌

नान णात कान कर्न De i te

* क्‌ पुस्तके Bar tuacSe—_aveiz: |

Neen medias dea tae aan नसणकानमनान्ना जोन be tenia elle

शुद्धिकोखदटी। ३५

अचत प्रधमसवत्सरोपरि पिलमाहमरण्यवणे एकादमाह देवलः-

श्रघाहःसु व्यतोतेषु ज्ञातिधेच्छयते खतः | तत्र चिगत्रमाश्ष्यं भवेत्‌ संबत्सरान्तरे Sg संवतरादाद्याहन्धुखेच्छयते खतः भवेदेकाहमेवात्र तच संन्यासिनां नतु बन्धुर्माता पिता चेव स्रोखं पतिरेव

दयादिति विरशेषरणत्‌ दितौयसंवत्छरोपरि तु स्रानमाचरख शुद्धिः संवव्सरमध्ये सपिण्डमरणखव रे चतुःपञ्चादहाभौविनोः परिणो- माह गोतमः- खुल्राश्न्वो डं दशम्याः uaa, व्याप्याणोचं कुब्धादिति शेषः व्हाशीचिनां परिखशौचिनाच् एकाहमाद-विष्णुः-

अतीते sana संवत्सरान्ते एकरात॑न अन्ते मध्य इत्यथः | अच कथिदेदाम्निनिबन्धनत्मदाशौच-- ्राद्मणविषयमेवेदं विष्णवचनं समानोद कव्याघ्राि ददहतादौनान्त॒ चऋ्दाशेचिना- मश्नौचवदहिःखवरेऽपि त्प्रदाश्रौचमेव विरेषवचनाभावादित्याद |

तदश्द्ं विशि्टित्हाशौचिपरत्वे प्रमाणाभावात्‌ विनि-

-वनयणोनोन्ननननत-ननरकनेनत erie ie oe reed tear PR lt BON कनन गभज" ननि EPF ae grrr ee grat fee

^ गं पुस्तके-- Agia | + पुखठके--एकरातरेण।

६६ शुद्धिकोश्वदी |

गमनाविररेणए विष्णुवचनस्य सकलत्रपहाशौचिपरत्वात्‌ | अशौच- ea ¢

वदहिःखवरणे सव्वतवाशौोचद्ासस्य टशनात्‌ समानोदकादि-

स्थरेऽपि तथेव न्याय्याच्च std प्रति खाशौचदिवातिक्रमस्येव

कारणत्वाञ्च |

तथा रकाहाशौविरनां सद्यःभौचमाडह गोतमः-- बालदेणन्तरितप्रत्रजितानां सद्यःशौोचम्‌ | यत तदिने wat

Was तदेशणन्तरम्‌

विगतन्तु विदेशस्थं खणएयादयो द्यनिदशम्‌ | यच्छेषं दशरात्रस्य तावदेवाशचिभेषेत्‌

इति मनुवचनादत-

शुदिविवेकः--

दगाद्ादृं षरमासपथन्तं तिरात्रं षर्मासादृष् नवममास- पयन्तं गोतमोक्गं fetid तदू संवत्सरपय्यन्तं विष्णुलल- aarefata 1 तन्मन्दम्‌-

अघाहःसु व्यतोतेषुभ ज्ञातिखच्छयते Ba: aq तिराततमाश्च्यं भवेव्संवव्सरान्तरे इति देवज्तेन संवत्सरं व्याप्येव तिरात्विधानात्‌ |

त्वा ae दशम्याः प्तिणोमिति गोतभेन-अतौतेऽभौचे wa- रातमिति विष्णुना अ्रभौचानन्तरभेव परि्येकाहयोविधा-

Dt ba aa J [11 ्ताकनायकाण्ककावावानरयय

* प्रक अशौचाहःखतोतेषु बन्धः--।

ब््धिकोसशो | ag

= नाच, तस्मादुक्तव हारलताकारादिसम्मता व्यवसा साघधोयसोति | णचतुषटयस्येव व्यवस्था विशरेषाग्रहणात्‌ |

यथा Ae adie aaa खे खे चिरान्नं स्यादणौचकम्‌। संवत्सरे ward त॒ सद्यःशौचं विधोयते

स्ेखेदति ater वण्चतुषटयब्याप्तपधैा। wana मरण प्रौ चपरं नाशौचं प्रसवस्यास्तो ति पू््वोक्तदेवलवचनाच |

अथाशौचसङ्करः HUTTU— यदि स्यात्‌ सूतक सूतिर्मुतक वा खतिभवेत्‌ | Ria भवेच्छदिरहःगेष दिरात्रकम्‌

मरणोत्पत्तियोगे तु मरणाच्छदिरिष्यते श्रस्यार्थः--सपिर्डजननाशौचमध्ये अपरस्मिन्‌ सपिर्डजनने Yes

जनना चरेषेण gfe: सपिण्डमरणभशौचदयेऽप्येवम्‌ एतच नवमदिनपरथयन्तम्‌ | euated तु समानजातोयसम्पएः- प्रौोचदयसत्निपाते दशमदिनादधिकेन दिनदयेन शद्विः | मरण- दशेष जनने सति दिनदयेन किन्तु मरशेनेव gfeftare मरणोत्म्तियोगेविति। तघा विश्णुः- जनने यद्यपरं जननं भवति तदा पूर्व्वेण शदिः राचिशेषे दिनइयेन प्रभाते दिनत्रयेण aca’ न्नातिमरशेऽप्येवम्‌ | रातिरेषे दिनदयेनेति अद्धःशेषे दिरात्रकमित्यस्य समा- नार्थम्‌ अतर रातिेषशब्दः सव्ववर्णनामभौचान्तदिनपरः | रादीणामभीचादहोराचराणां शेषेऽदहोराव् दत्यथेः। प्रभाते एका- टशणदिनस्यारुणोदयवेलायां सूर्गयोदयात्पून्वं समानाभ्ोचपाते दश्म- दिनत्रयेण शदिः एतच संप्रणांगोचदयसन्रिपात एव बोद्व्यम्‌ नत्रसंपूणणशोचदयेऽपि-- बीधायनसूजे--अ्रथ यदि दशराच्राः सत्रिपतेपुरादययं दशरात्र

ufeatadt | ३९.

समशौचमानवमादिवसादित्यत्र दशसतपदशख्चवणादानवमादिव्युक्त- लाच | एवच्च जननान्तरे जनने मरणान्तरे wastrel भ्यन्तरे समानजातोयाजौचे सति Ufa दिनदयेन प्रभाते दिनचयेणए इति प्रवत्तत एव | अत्र नवमदिनाभ्यन्तरे उत्यत्रस्याशौचस्य दशमदिने खवणे ऽपि yatta शदिनेतु दिनदयं aed दशराताः सत्रिपतेयुरिति बौधायनवचने यदि स्यात्‌ aan सूतिरिति कूम्धयुराणएवचनें चाशोचान्त रोत्पत्तरेव विहितत्वात्‌ aq खवणस्य शवणपरत्वे लचणाप्रसङ्नत्‌ | समानकालब्यापि-सपिर्डजननाभौचसपिरडमरणाभ्ौ चयोः सन्निपाते मरणाशोचेन दिः |

मरणोत्प्तियोगे तु मरणच्छदिरिष्यते |

इति कू्पुराणवचनात्‌ |

अथाघहदिमद शौचम्‌

सपिर्डमरणागोच कालभागदयोपर पिलमाटमरणं स्वियाश्च WATT सपिण्डजनन-खकन्धाजननयोर सौ चकालभागदयो परि स्वपुत्रजननाभौचं भवति तदा aaa परभाविनाऽघलहदिमदशोचेन शदिः | अघद्ठदिमच्जननमरणसनत्रिपाते तु सन्धा मरणेनैव दिः | एतत्‌ सम्भर BRATS भादिपुराणे व्यासः--

आद्यं भागदयं यावत्‌ सूतकस्य तु सूतक 1

fama पतिते चाद्यात्‌ सूतकात्‌ शदिरिष्यते

श्रत wg हितोयात्त॒ सूतकाच wha: स्मतः

एवभेव विचाय्ये स्यात्‌ was खतकान्तरे खतकस्यान्तरे यच सूतकं प्रतिपद्यते सूतक स्यान्तरे वाध Wan ast विद्यते |

तस्यान्तं भवेच्छदिः waaay नित्यशः तथाच गङ्ः--

परतः परतः शडिरघददौ विधोयते |

स्याचेत्पञ्चतमाद ङ्कः yaua विष्यति सपिण्डजननात्‌ सख कन्याजननाच स्पुतजननस्याद्गगास्यृश्यत्व - वच्छेनाघघ्डिमच्वम्‌। am सपिण्डमरणात्‌ पिटठमाटमरणस्य faarg पतिमरणस्य तेषां महागुरुलेनाघन्वबिमत्वम्‌ | परतः शेषाऽघहदिमदाभौचे सति परतः पराभौचादघहशिमत एव

श्द्धिकोखदौ | ४।

उपदेणात्‌ [तदभावे वाघधनस्येव बाधितल्लात्‌ यथा gana पूव्वेस्य मरणेऽनुजजन्मनिवन्धनमशौचमव्याद तमिति प्राचोना- चारोऽपोदृणए एव

सतस्य natty waa बालस्य जननाभौचेनैव afe:- तयोरेवाइनसखश्यल्रयुक्जनना्रौ विधानात्‌ | अतेव यदि Acat- प्री चं स्यात्‌ तटानेनेव मरणाशौचेन दिः

मातुश्च सूतकं तत्‌ स्यादिति कूग््पुराणवचनेन- दशाहाभ्यन्तरे AR Wala तस्य वान्धवः | प्रावारीचं Has sears विधोयते

दति दहन्मनुवचनेन बालमरणस्य जन्मागोचतप्रतिपादनात्‌ मरणाशोचस्याङ्गाख्टष्यलवत्ेन सखानशन्यादिप्रयज्ञापनेयलन

ततोऽपि Fears (?)|

aq यदि राचिेषे दिनदयेनेति बरङितेऽभौचेऽशौचान्तरं स्यात्‌ तदा afsaaa प्रव्याभौचेन शदिः, दितोयाशौचेन year पौ चस्य afeaaa गुरुत्रेन--

सूतके aqua हदितोये समुपस्थिते `

FAR नास्ति drag प्रथमेनेव gata दूति यमवचने दितीयाभौचस्य खातन्तयाभावप्रतिप्रादनाच्। अन्यथा प्रक्षताशीचान्तत्वाभावात्‌ शय्याटानहषोत्सगोदिकं

स्यात्‌ |

# पुस्तके -[ | चिद्धितांशोऽचिकः।

४२ ufqateet |

एवच्च समानागौचदयसन्निपाते पूव्ाशौचस्य Tats मध्या- Mas पव्वा्ेऽघलदिमदभौचे सति मध्याभीचस्य बाधितल्रेनाल्य- कालव्यापित्वात्‌ Yaa बलवत्तया परतः परतः शदि- रिति व्यवतिष्ठत एव

एवच yaaa तन्द्ध्यपतितस्य पराभौचस्य wae शेषेऽतोतपूर्व्व णौ चज्ञाने सति पराभौचेनेव शडिः- अतीतस्य यथाकाले न्नानाभावादनि्भित्ततया बाधकत्वाभावात्‌ |

अत सद्रागोचे waaay नित्यश इति आ्रादिपुराण- वचनखवरशात्‌ विशेषवचनाभावाच्च शूद्रस्यापि बाद्मणतुल्यैव AST |

अथ गभं खावाशौचम्‌

आदिप॒राणे-

षरमा साभ्यन्तरं यावत्‌ गभखावो waerfe |

तदा माससमेस्ताखां दिवसेः wfefrua |

अत Bye खजाल्यक्तमभौचं तासु विद्यते |

aad सपिख्डानां me पतने सति

तासामिति- बहवचनं वणेचतुषटयस्तौ णां Wey | षरमास्‌-

पय्येन्तं TWAT MUA पुंसाम्‌ | सतमाष्टममासौोयगभें aad Wasa वा स्लोणां सम्पूण शौचं सपिर्डानां सद्यःशौचं श्रत्यन्तनिगुणसपिष्डानामेकरातं यथेष्टाचरणभोलानां तिरात्रम्‌ | तथा कूश्पुराशे-

aaa षर्मासतः wiai यदि wre waders: | तदा माससमैस्तासामभौचं दिवसैः स्मृतम्‌

HET पतने खौणपं स्वादट्णराचकम्‌ | AMS सपिर्डानां WATT वा ततः # गभसुतावदहोरातं सपिण्डेऽत्यन्तनिगुे | यथेष्टाचररे ज्ञातो तिरातमिति निश्चयः

* पुस्तके च्युतो | मूलदुस्तके--च्युताव्‌ | + पुस्तके--जिणंयः।

४४ श्रद्धिकोखटो | अत Ge षर्मासादूदं दशरात्रमिति खजाल्यक्तागोचोप-

लक्षणं सपिण्डानां षरमासादूदं सद्यःशौचविधानात्‌ षरमासात्‌ Gaal aaa एव |

जातसते waar वा कुलस्य fauafafa हारोतबचनमपि सप्तमःटममासौयगभपाते यथेष्टाचरणगोलन्नातिविषयम्‌ | यथेष्टाचर णश्यौलस॒ सर्व्वाशिते सव्वविक्रयित्े सति fafea- कम्भरीनुष्टानशोलः | यदातु सप्माष्टममासौयो wa: पतितो रववशाच्जीवति तदा सपिश्डानामपि सम्पूणाश्रौचम्‌ द्ितोयादिदिनेख्तेतु qa naar चविषयत्ेन मातापित्रोरङ्गास्ृश्यत्वयुक्तं सम्पूरणं शौचं सपिर्डानान्त॒ सद्यः गौ चभेव | प्रथमदिने जातख्ते तु पितुरपि सदयः गौचम्‌-- स्तौ णान्तु पतितो गभः सद्योजातो खतोऽथवा t वखादयभूषितं ल्वा निच्िपेत्तन्त॒ काष्ठवत्‌ खनिला शएनकंभमौ सद्यःशौचं विधोयते दत्यादियुराणवचने सद्योजातसतस्य सद्यःशोचविधानात्‌ | मतुसु yataqaguaqaad ayia, अव्यन्तनिर्गुण- सपिश्डानाभमेकरात्रं यघेष्टाचरणनां तिराचभिव्यपि प्रथमदिन- सर तविषये बोद्धव्यम्‌ दितोयमासे विशेषमाह मरौचिः- TAA यधामास्मचिरे तृत्तमे तयः राजन्ये MATA वश्ये पञ्चाहमेव

ufgatwet | gy

अष्टातहेन तु Wee wfatar प्रकोत्तिंता। अस्य घः--गभखत्यां यथामासमिति पूञ्बंलिखितादिपुराणएवचन समानविषयम्‌ अचिरे दितीयमासौये ated उत्तमे ब्राह्मण- जातौ त्रयो दिवसा अशौचकालः। च्चिये चतुदिनं वेश्य पञ्चदिनं ear दिवसाः |

यदच माससंख्येयदिवसातिरिक्मेकराचं ब्राह्मणस्य, Tews तियस्य, facut वैश्यस्य, षड्रात्रं ada तदेवपितरय- aaa | एतदपि दितौयमासात्‌ प्रति षरमासपय्यन्तं माससंख्यदिनातिरिक्तं यथाव्णमेकरात्ादिकं देवपित्मकम्माधि- कारां बोडव्यम्‌

प्रथममास तु ग्मनिरेयाभावेन रजोऽविग्रेषलात्‌ रजस्ला- वत्‌ शधिः |

श्रतण्व हारोतः- पृपतने wiut fac ara रजोऽविरेषलादिति। अथ पतितगभस्य प्रतिपत्तिमाह आदिपुराणे-

aia तु पतितो गभः सद्योजातो खतोऽ्वा | अजातदन्तो मासैव्धा खतः षड्धिगेतेव्वेद्दिः वस्त्रा देभूषितं कत्वा निचिपेत्तन्तु काष्ठवत्‌ | खनित्वा शनकंभूमौ सद्यःशौचं विधोयते

स््लोणां सप्तमाष्टममासौोयः पतितो wal सतजातो जौवजातो

वा सदयएव ख्तः-त्रमनुतपन्नदन्तो वा षरस्मासाभ्यन्तरे रसतः

bt en ननन ee 9] 1 11 a

४६ शरुद्धिकोशटो |

घरम सैगेतैव्वा सप्तममासादौ wae भूमौ fafa सद्यःशोचं कत्तव्यभिति | एतच्च षरमासात्‌ परं सदयःगौच॑ पगुणानाभेवेति बालाद्य- We उक्तमेव | अत प्रसद्गात्‌ रजसखलाशदिनिरूप्यते t रजसला चोपरते wife चतुथदिने स्वामिनिमित्तं wet टरैवपित्यकश्णि तु पञ्चमदिन wa | मनुः-- रजस्युपरते साध्वौ स्नानेन Al WHAT | साध्वौ शुद्धा स्यादित्यथ; | चतुधंदिने तु सानम्‌ हारोतः- हस्तेऽश्तो waa वा निशायां क्ितिशाथिनो | र्जसखला wast स्राला शद्ठिमवाघ्रुयात्‌ | उपरत इति विशेषणात्‌ रजःखिती चतुधेदिनेऽपि weer: अङ्धिराः--

साष्वाचारा तावत्‌ Wt रजो यावत्‌ प्रवत्तते। aa रजसि साध्यो #सा wean चेन्द्रिये | ~ ~ > कन, aa तोते रेन्द्रिये मधुने | शातातपः-- भत्तुः द्धा चतुर्थेऽङ्क WHET दैवपेचयोः | 2a कर्मणि ta पञ्चमेऽहनि शध्यति 1

er eee [१ ala me Ramah ae hall arr gn SP PS ld "भ Pl lk

« पुस्तके -गस्या SA! |

शद्धिकषेखदी।

0

भततुदुं्टायकन्वसि UTA WEI नतु AAA तासामावयाश्चतसरश्च निन्दितिकादशौ ar दति मनुवचनेन निषिदत्वात्‌ तथा मितात्तरालिखितसत्रिवचनम्‌-- waar यदि wat पुनरेव रजखला | अष्टादश्दिनादव्वागशदित्वं विद्यते | एकोनविंशतेरव्वागेकाङं स्यात्ततो दहम्‌ | विंश्प्रथलयुत्तरेषु विरातमशचिभदेत्‌ इति i वसिष्टः-

रजस्वला तिराचमधःश्योत are स्नायात्‌ दिवा खप्यात्‌ नामिन स्यत्‌ नापि जघन्यजं मासमश्रोयात्‌ ग्रहं निरोत्तेत हसेत्‌ किञ्चिदाचरेत्‌,

avy fraser: जघन्यजः शद्रः, ग्रहः सूर्यादिः 1 किञ्चित्‌ canta लेयनादिग्टहकाय्यैमपि va नाचरेदित्यथेः। अद्धिराः--

्रातुरातु यदा नारौ रजसा मलिनोकछलता) चतुयेऽहनि संप्राप ATS] Wl हयनातुरा दरेकादशवारान्‌ वा BTA कुय्यात्‌ पुनःपुनः | एवं तस्या विश्द्धिः स्यात्‌ परिवत्तितवाससः रजस्ला तु या नारो अन्योन्यसुपसंससेत्‌ |

सवरं तैकरातेणए दिरातमसवणके उत्तमवणस्पे तु सानमाचम्‌ |

gc श्मडिको खी |

अधिकवणया रजखलां BET स्रालाऽश्नोयात्‌ |

रजखला तु संस््टा श्वादिजम्बुक वायसः | निराहारा भवेन्तावत्‌ यावत्‌ कासेन ष्यति चदहस्रतिः-

पतितान्यश्वपाकेन WAC तु रजखला |

प्रथमेऽद्कि faut स्याद्‌ दितोये इहमाचरेत्‌ | ABU SAT तु ATU नक्तमेव

अथ सपिण्डायशौचम्‌ |

लद्स्यलिः-

दशाहेन सपिण्डास्तु एष्यन्ति प्रेतसूतके तिराचेण सकुल्यासु ear श्ष्यन्ति गोत्जाः।

प्रेतसूतके इति मरय जनमे चेत्यथः-

एतच्च याहृशवयस्कसपिण्डमरणे सम्पृण शौचं ताह शवयस्व- wa समानोदकस्य मरणे frost विधौयते तेन बालमरणा- wa समानोदकानां नास्ति विगशेषवचनाभावात्‌। तधा व्याघ्रादि. हतेषु समानोदकानामपि तिरा अविशेषेण agafan facrat- भिघानात्‌ यथा-व्याघ्रादिहतानां मातुलादोनां ufaqara- भ्रौ चमेव विशेषाभावादिति |

सपिण्डतोक्ता मत्‌स्यपुराणे-

लेपभाजशखतुथाद्याः faarat: पिण्डभागिनः |

पिण्डदः सप्तमस्तेषां सापिख्डय साप्षपोरुषम्‌ | सेपभाज इत्यादिना डतुसुपन्यस्य फलमा तेषामिति तेषां सपिण्डानां पिण्डनल्तेपदस्य पिर्डलेपभागिनां ससन्ततोर्ना ware सापिण्डंय arated परस्रनिष्याद्यतया सपसु पुरुषैष्ववख्ितम्‌ अव्रेकपिण्डखधानामिति वच्यमाणसुमन्तुवचनात्‌ ससन्ततिल- लामः !

अयमधः--पिर्डः पिण्डक्तेपसम्बन्धः तेन सदह वत्तमानाः

yo श्रुद्धिकोखदो j

सपिण्डा, |

सम्बन्धः सात्तात्‌ परम्परयापि तेषां Waray पिण्डल्ेपदाटत्वभोक्लत्वसम्बन्धः ara सन्ततोनान्तु पिख्ड- लेपयोसतुल्यसम्प्रदानकल्सम्बन्धः परम्परयेति जेपसम्बन्धात्‌ पिण्डोऽपि पाव्वण्पिर्ड एव॒ सोऽपि खगोवजानाभेव नतु मातामदहादोनां पि्राद्या इत्यभिधानात्‌ सेपसादचय्याच्च |

तएव गणङ्लिखितो- afawat तु सर्व्वेषां गोत्रतः साप्तपौरुषी |

पिण्डश्योदकदानच्च wid चेव तदानुगम्‌ aan वर्णानां गोत्रतो Maw सतीत्यथेः, तान्‌ पुरुषान्‌

WM समन्तादनुगच्छतीोत्यथे; एवच तद्धप्रपितामदहपितामद्स्य यो चाता तेन तत्सन्ततिभिश् az खापिण्डाभावः पिण्डलै पसम्बन्धाभावादिति। ~ =+ पाव्बणपि ततख्च-गोत्रक्ये सति साक्तात्परम्मग्या वा र्डलेप-

सम्बन्धाश्चयत्वं सपिण्डलक्तणं सम्पन्नम्‌ +अथवा aaa सति

तुल्यसम्प्रदानकपाव्वेणपिणर्डलेपसम्बन्धा खयतवं सापिण्ड्यम्‌ | त॒द्यसम्प्रदानकानां पिर्डल्ेपानां सम्बन्ध स्याखयास्तयो भवन्ति सम्प्रदानं दाता यदपेत्या सम्प्रदानस्य तुच्यता सोऽपीति | aq श््रातुरभावें तुल्यसम्प्रदानकपितामद्ादिपिण्डसम्बन्धा- पच्या पितापि aft भवतोति सपिटकाणां बालादरौनान्त योग्यतया afar योग्यता तादटशथपिश्डलेपसम्बन्धा्यत्वेन ेदबोधितत्वमिति |

el

# मूलदुस्तक्रे खथ वाकल्योक्तलच्त णं TMighaay |

a a deed D-ring ies नन पगे)

चडकः tse ५४

way साप्रपोरुषमिति seat तदुपलक्षणं पिचादौनां षट्‌- पुरुषाणं मध्ये एकस्य जोवित्वे ufaanafeaa वा पाव्परणल्रदि- खाइयोः पिर्डलेपसम्बन्धादष्टमपुरुषपय्यन्तं सापिर्डम मन्तव्यम्‌ | हयोर्जी वित्वे पतितप्रत्रजितते वा नवमयुरुषपय्यन्तं सापिर्डयम्‌ | तथा पिलपितामहप्रपितामदहानां aatat जोविकेऽपि नवम- पुरुषपय्यन्तमेव तु दशमस्य पितरि पितामहे प्रथितामडे जोवति नेव कुवधादिति विष्णुना गाद्रनिषेधात्तस्य लेपभोक्लृत्वा- भावात्‌ किन्तु aarat मध्ये एकस्य भाविनि मरणे पश्चान्रवमस्य

से पभोक्तलयोग्यतासद्धावाच्रवमपय्येन्तमेवेति

यदातु पिचादोनां wat मध्ये चयः पतितप्रत्रजिता अक्र भेण जोवन्तो भवन्ति तदा दशमपुरुषपयन्तं सापिश्ड तस्यं लैप- सम्बन्धाखयत्रात्‌ |

एवच्च --चतुःपच्चादौनां पतितप्रत्रजितत्वे swage ye सेष्वपि सापिण्डयप्रसक्तो तज्निषेधमाद सुमन्तुः-

ब्राह्मणानाभेकपिण्डस्वघानामाद गमात्‌ सपिण्डताविष््छित्ति

भेवति) |

ware: - ब्राह्मणएनामित्ययलक्षणं एकस्य पिण्डेषु पिण्डलेपेषु खधासम्बन्धो दानसम्बन्धो येषां तेषां खमादाय दशमपुरूष- मवधिं war तल्युरुषेषु स्पिण्डताधश्म विच्छेदः ag सपिण्डता नास्तौत्यथः किन्तु तमादाय तत्परेष्बेव सपिण्डतेति दशथम- युरुषपथन्तभमेव पिण्डलेपभागिलं तत्‌प्व्बेषान्तु तन्नास्तोति दितम्‌ | एवच्च लेपभाजश्वतुधद्या इत्येपलक्तणं मन्तव्यम्‌

4A Ar

५२ ufgatay |

यत्त्‌--

सपिण्डता तु पुरुषे सप्तमे विनिवत्तते |

समानोदकभावञ्च AAAS

इति मनुवचनम्‌ |

तस्यायमथः- श्रामानं विहाय waa ्रामनोऽष्टम इति लेप- भागिम्य We यावद्सुकनामनीऽस्माकं पुरुषादयं जात इति विशेषतः; सामन्यतो वा भ्रयमस्मत्‌कुले जात इति स्मय्येतै तावत्‌ PATA THAT | जन्मनाम्नोरवेदने भन्नाने तु समानोदकभावो निवन्तते निहठत्तसमानोद कभावास केवलं गोत्रजा: | तथा ब्रह्मपुरणे-

सव्वेषामेव कणानां विज्ञेया साप्तपौरुषो |

सपिर्डता ततः पश्चात्‌ समानोदकषम्धता

ततः कालवभ्यात्तत विस्प्रतेजन्मनामभिः।

समानोदरकसंज्ञाऽपि तावन्माता विनश्यति weary पतिवत्‌ सापिण्डय ufagea एव--

THA सा गता यस्माचरुमन्ताइतिनतेः | afa दारलतादिवचनात्‌ सपिण्डीकरणे पाव्बेणपिर्डसेपसद्नावाच | fuenay सपिर्ड तानिहत्तिरसगोतलत्वादिति |

कन्यानान्तु Agata सापिर्डऽमाद्ादिपुराणे-

सपिण्डता a कन्यानां सवर्णानां तिपौरुषी सपिण्डने पाव्वेणपिर्डलेपदाटत्वयोग्यतया सत्यपि साप्रपीरुषिक सापिष्डय वचनात्‌ पुरुषत्रयादूषै सपिरडकाय्यकर त्वं नास्तोति

श्ुद्धिकोसटो। ५२

सिष्टः-- सपिण्डता तु सप्तमपुरुषं स्याद्‌ विज्नायते | प्रताना सीणां तिपौरुषम्‌ अप्र्तानामविवाहितानां aa पिठपितामहप्रपितामरभ्य we सापिख्डकायाभावात्‌ं कन्याया जनने मरणे सपिण्डोक्त- amd नस्ति एवं तेषामपि जननमरणे कन्यायाः सपिख्डोक्त- aud एवं कन्यायाः प्रपितामदभ्नाता तत्सन्ततिभिश्र az सापिण्डयकायाभावात्‌ TATA SAAT | एवमघस्तनपुरुषत्रय wa सापिर्डयात्‌ wtaq: प्रपौत्रादघो- जातानां समानोदककाय्येमेषैति ध्येयम्‌ यत्त- अप्रत्तानां तथा Wut arfaw7 सापपौरुषम्‌ प्रत्तानां भत्तसापिर्डय प्राह देवः पितामहः दति र्द्रधरेण लिखितं ततापि सापिण्ड्यन्तु तिपौरुषं इत्येव पाठः प्रागुक्तादिपुखणदिवचनेकवाक्यतावश्यात्‌ | अन्यथा Wats विफलं स्यात्‌ पुच्वादोनामपि तथालरात्‌ तथापि साप्तपौर्षभिति पाठे यदययाग्रदस्तदा यासं पतित- प्रत्रजितास््रयः पिव्रादयस्तददिषयं वचनमिदं मन्तव्यम्‌ |

अथ प्रकतमनुसंरामः।

को्मपुराणे--

मातामहानां मरणे विरात्र स्यादभौचकम्‌ |

एकोदकानां मरे सूतकं चैतदेव हि

पिदटभमगिनोसुत-माटमगिनोसुत-भागिनेयेषु तेषु पलिग्य-

शो चम्‌ तथा व्यासः-

ufant योनिसम्बन्धे बान्धवेषु Way |

एकरात्रं ससुददि्टं गुरौ सब्रह्मचारिणि | | भगामिदिवायुक्तवत्तमानादह्ोरान्ं परक्िणो। गुरुरव्रीपाध्यायो वेदाङ्गव्याख्याता तस्मिन्‌ खते िष्यस्येकरातम्‌ |

AIF श्वभरुश्बशरयोमरणे त्रिरात्रम्‌ |

wea कुश्धपुराणे-- त्रिराव्ं खखुमरणे wget तावदव हि भिन्नखानखते लेकराचम्‌ | विष्णुः-- ATA ATA FAA AAA TAA TATA STA शिष्ये प्वतोतेष्वेकरातेण |

# पुस्तके-तथवच।

श्रुद्धिकोष्ठरी | ५१

उपनोय साङ्गवेटाध्यापक श्राचाय्धस्तस्य vai पते aa aya ष्यालके शिष्यो शेटेकदेग-वेदटाङ्गाध्येता माटष्वस्- पिष्वरमरणे एकरात्रं तत्समानलात्‌ तयो; पल्य्॒ैकरातरम्‌ |

aifea wa तिराचं योतिये विदयाचारसम्पन्ने भिन्रकुलजे एकवासे मृते तिरातम्‌ तथा वमः--

मातुले परिणो Far aaa चकरातकम्‌ | दौहित्रे विरावं स्यात्‌ सोतिये az? ते मनुः- मातुले पच्चिणौं रातिं शिष्यति गवान्धवेषु शिष्योऽच अध्यापितसकलवेदः |

यत्त॒--

गुरुः करोति शिष्याणां पिर्डनिव्वेपणं सदा | Hat तत्‌ daa शौचं खजातिविदहितच्च यत्‌

इति ब्रह्मपुराणएवचनं तत्‌ सकलकन््ाधिकारिगुरुषिषयम्‌ |

प्यालके ककरात्रमाद अङ्रः- एकरातमशौचं हि श्यालके तथालिदम्‌ | om Th जामातरि खत चकराचं यस्िन्मुते तया i

यस्य यावद्यस्मिन्‌ wa तस्य तावदभशौचमिति न्यायेन शश्र तुल्यलावगमात्‌ | एवच पिठष्वट-माटव्व-मातुलेषु मातुः सपल्- ञ्चातरि उपाध्याये जामातरि awe ad त्रिरात्रम्‌ |

५६ श्मड्किस॒दो | कूर्मपुराणे त्रिरातमसपिर्डषु aue संस्थितेषु तथाच एकरात्ाशोचिनां परिण्यशौचिनाञ्च प्रधानग्ट्हमरणे चिराचमाह भविष्येऽपि- माताम तथातोते चेकरानादयशौचिनाम्‌ | मरणं स्यादा गहे प्रधाने ard चरेत्‌ मनुः- अर ्ोत्रिये लह; सतुम नुचाने तथा गुरौ ्रय्रोजिये अरसम्बधित्राह्मणि aes खते इत्यथः अनूचान साङ्षेदा- waft एकग्रामस्ये एकरातम्‌ | अथवायस्य राज्ञाऽधिकारे वसतिः तस्मिन्न ्रोत्तिये wa उपाष्यायपुतपन्नमो ace सज्योतिरणशोचम्‌ सज्योातिसु दिवा चेन्मरणं दिवामाच्रं रातौ चेद्रातिमातम्‌। arfequa— प्रेते रजनि #सज्योति येस्य स्यादिषये fafa: उपाध्यायसुतं चैव तत्‌पल्नयां चेतदेव fz y खोतियद्पे लेकरातरं--जावालः-- माढबन्धौ गुरो सिते मर्डलाधिपतावदहः यान्नवल्छः-- गुबवन्तेवास्यनुचानमातुलगो तियेषु | न-निवासराजनि प्रेते तदहः शएडिकारणम्‌

* युस्तके-सद्स्तु।

+ पुस्तके-अनोरसेषु wan भार्ययाखन्यगताछु ] serfs: पाठः|

afqatset | ५७

RAIA: साङ्गबेदाध्येटमातः खोतियसतु वेदाध्यापको दश्कम्भ- daa, एतयोरेकग्रामस्योरिति पूव्वैसुक्तम्‌। सजातोया- नौरसपुत्राणां मरणे सङ्गदहोताया भायायाः सजातौयापक्लष्ट- जातोयायाः प्रसवमरणे विरातरम्‌ |

उत्कुष्टजातोयायास्तु स्तिया शअ्रपक्लष्टजातिगमने महापात- कित्वेनागमौचाभावः सजातौयोत्‌क्षष्टजातोयान्यपुरुषसङ्गताया

भाय्यीयाः प्रसवमरणे ्राचाधमरणे तिरात्रम्‌। उपनौय साङ्न्वेदमध्यापयति आचाय्येः

विरातालुहत्तौ विष्णुपुराणम्‌-

अनौरसेषु YAY जातेषु Way च। परपूर्वासु भाय्यासु THAT तासु च॥ तथा हारोतः--

पर परन्धासु भायासु युतेषु कतकेषु चिराचं WIAA भाव्याखन्यगतासु

आअआचा््यैपुतरपल्नमाच्च ्रह्ोरात्सुदादहृतम्‌॥ शिष्ये सतो्थं ल्िराचमिति बोधायनवचनात्‌ frat गुरो- स्विरातं शिष्योऽत्र उपनोय साङ्वेदटमध्यापितः। वेदसा ध्यायि-वेदाङ्गसद्ाध्यायि-शिष्ययोरेकस्मिन्‌ खतेऽपरस्येकरातच्च | प्रथम मन्यस्य दत्ता विवाददितेनेव afaagat पुत्रसदहिता यदान्यमा- स्थिता अन्येनापि जनितपुवा तदा दयोरपि gaat: प्रसवभमरणे

गौमं i Pe Fe ee rp nde lee le i | ^) शावा ea alin iia inddieh aon mien iam idlialeiieiniinhi deel मर Da ad

* गपुसके--अचाय्येपुले।

५८ शुड्कखदरो |

दितोयपुतपितुस्तिरात्मभौचं तत्‌सपिण्डानामेकरातम्‌ | भित्र पिलकयोसतु दयोरेकमाटजातयोः प्रसवे मरणे माटजाव्युक्त- मशौचम्‌ |

तघाचादिपुराणशे-

आदावन्धस्य carat कदाचित्‌ पुत्रयोदयोः | पितुस्वव्र विरात स्यादेकरात्रं सपिरख्डिनाम्‌ tt

एकमाता दयोय्यव्र पितरौ a कुतचित्‌ |

तयोः स्यात्‌ WARS खतकाच परस्परम्‌ यष्यविवादहदितायासु प्रसवे मरणे auld पेश्णचरूप- विदहितविवाहितल्ात्‌ |

तधच-

ot, प्णचः कन्यकाच्छलादटदिति॥

अत्यन्तसिग्धे भिन्नकुलजेऽपि wi एकरातम्‌। माटबन्धौ गुरौ faa इति जावालवचनात्‌ | मातुमांतुःखसुः Fat ara: पितुःखसुः सुताः arqaigayara विज्ञेया माटबान्धवाः तुल्यन्यायात्‌ पिदवन्धुष्वप्येकरात्रम्‌ | पितुर्मातुःसखसुः gat: पितुः पितुःखसुः सुताः | पितुमात॒लपुचाश्च विज्ञेया पिटबाग्वाः श्रध Gea वा सपिर्डदिजद दहन वदने wifes शयनादययकरणे एकराचम्‌ | अश्रौविग्टहवासे canara दद्न-वहनकर्तु-

^

afentaer | ५९.

स्विरा्रमशोचम्‌ मातुराप्तबान्धवानां मातुलादौनां दहनवद्ने अशोचिग्टहवासाभावेऽपि तिरातरम्‌। ददनवदहन7भावेऽपि कामतः सक्दणशौोचयत्रभन्तणे BM चिजाल्युक्तमेवाभौचम्‌ |

मनुः

असपिण्डं fast td विप्रो faze वश्धुवत्‌ |

विश्ष्यति चिराकरेण मातुराप्तांश्च कन्वान्‌

aqaafa तेषान्तु दशणारनेव शष्यति |

अनटन्नत्रमङ्केव चेत्तस्मिन्‌ we वसेत्‌ बन्धुवत्‌ GAA: | WVHA aad वच्यते ग्णह- arama एक रान्न विधानात्‌ fagata तिरचेशेति weare

बोद्व्यम्‌ | wager दुहितुः सेहेन दडहनवदनादि कारिणः पितु- रप्ये कराचाभौचभिति ध्येयम्‌ | Ray यस्तेषामन्रमश्राति सक्षटरेवापि कामतः t तद शोचे निहत्तेऽसौ ara wart विश्ध्यकिः॥

आपदि तु वहनादिकं कला कामतोऽभौच्यव्रभक्तषणे तिरातमाद

कू्युराणे-

यद्यन्नमत्ति तेषान्तु लिरातरेण ततः शुचिः इति श्रनापदयापदि बाऽकामतोऽशौचयन्नमच्रणे यावदश्राति तावदेवा- भरी चम्‌

६० शुिकोखटो |

अङ्धिराः- प्रेतान्नमसपिर्डस्य यावदशख्राल्यकामतः। तावन्यद्ान्यश्रौचं स्याटपिख्डानां कथञ्चन

अपिर्डानामसपिण्डानाम्‌ |

कूर्मपुराणे- यावत्तदव्रमश्राति दुभिक्तोपदतो नरः | तावन्लदहान्यशौचं स्यात्‌ प्राय्िन्तं ततःपरम्‌ | .

एवनच्चोत्कंष्टजातेरभोचिनो wast कामतो Yea तावदेवा- शौचं कामतो दोषाभाव इति ध्येयम्‌

निल्याब्रदायिनां सद्ूल्याब्रदरायिनाञ्चामान्रभन्तशे दोषः

पक्रान्नभक्ण तु चरिरातमशोचम्‌ | दुरधपानच्च faust. प्राय- शित्तम्‌ | HATTA अत्रसतप्रहत्तानामाममन्रमगदितम्‌ | a

भक्ता पक्तात्रमेतेषां चिराएतन्तु पयः पिवेत्‌ अ्रशोचिना सह शयनोपवेश्मेनालिङनाङसम्बाहनादिषु कामतः =. प्ररि ~ $. सदेव क्रियमाणेषु अ्रश्यौचितुल्यमगोचं ्रकामतः स्रानभेकरातञ्च.।

कूर्पुराण- यस्ते; सहा सनं -कय्याच्छयनादौोनि aa fet बान्धवो at परो वापि सर दशाहेन शुष्यति अटृष्टवुद्धया दिजद दनवने सद्यःशौचं एतप्राणनच्च 3

Qfemszt | ६! ्दिपरयाणे- अनाथं ब्राह्मणं दोनं दग्धु धनवज्नितम्‌ | स्नात्वा संप्राश्य तु wd एष्यन्ति ब्राह्मणादयः पराशरः-- aaa ब्राह्मणं eta ये बदहन्ति ददिजातयः | ue Ue फलं तेषां यन्नतुल्यं Ua जलावगाहनात्तेषां सद्यःशौचं विधोयते | यद्युतक्षष्टजातिरपक्लष्टजातेः शवस्यापक्ष्टजातिवी उत्कष्टजाते- धेनलोभादहनादिकं करोति तद्‌! प्रेतजाल्यक्तमभौ चम्‌ ब्राह्मणस्य तु शृद्रणवदाड शूद्रतुल्यमश्रौचम्‌। अ्रशौचौत्तरकाले उपवा स्तय पच्चगव्यपानं प्राय्ित्तम्‌ | आदिपुराणे योऽसवर्णन्तु मूल्येन NAT चेव THAT: | अग्रौचन्तु भवेत्तस्य प्रेतजातिसरमं तदा तथा- ब्राह्मणो दच्छद मित्र वाप्यन्यमेव वा मोहादग्धा ततः स्रात्वा Weited प्राशयेदु्टतम्‌ उपवासरतः पश्चात्‌ fatraw विष्यति

on, oy, ६१ पञ्चात्‌ प्रेतजाल्युक्ताणौचात्‌ पश्चादिव्थः |

गयानोनायोधयोयोनोनोिोनोषणनभोोनोमननननोरनममोकिनोमेोोगननममोमिन्ेमेिनेमोनोकोभनेनेोननतनाेनगनन नोने नोननुन्नो चयकेषण्मनेनान

* मूल पुस्तके --पटे पटे aaa agate ते,

६२ Qian | मरोचिः- शूद्रशवानुगमने fata art मतम्‌ | रोदने बान्धवैस्तस्य ee तुखयभेव dea सह रोदने चिरात्रमशौचभित्यस्िसच्चयनात्‌ पूर बोद्व्यं वच्यमाणवचनात्‌ | शवानुगमने ब्राद्मणस्याशौचमाद-

कृूच्युराणे--

प्रेतोभूतं fest विप्रो योऽनुगच्छति कामतः | साला सचेलः weil va प्राश्य विश्ष्यति

एकाहात्‌ तिये शदिवेष्ये स्याद्महेन तु

शद्रे दिनचयं प्रोक्तं प्राणायामशतं पुनः |

यदि प्रमादादपि शृद्णवानुगमनं स्यात्तदा सचेलस्लानादिना परिः

यान्ञवल्यः--

ब्राह्मणेनानुगन्तव्यो तु शूद्रः कथञ्चन |

अनुगम्याम्भसि AA Wet Vaya शचिः॥

शेषा प्रमाद विषयम्‌ अग्मसौव्युद्तजलस्नाननिषेधा्थम्‌ | ai विनानुगमके शूद्रो aaa शुष्यति | इति वचनात्‌- शूद्राणां सजातोयश्यवानुगमने एकरात्म्‌ |

* पुस्तके--नश्बूदरो दिजः कचित्‌

gfgataet | ६१ सिष्ठः- मानुषास्ि fart wer तिरात्मशौचं अ्रसिग्धे त्वेकरातम्‌ | एतच्ापक्र्टजातोयाखिस्ेविषयम्‌ सजातोयस्य उत्क्रष्टजातोयस्य वा समे मनुः-- नारं खष्रासखि was सात्र विप्रो विशुध्यति | आचम्यैव तु fae गामालभ्याकंमीच्य वा

अस्थिसञ्चयनाभ्यन्तरे सजातोयप्रेतवान्धवेः we रोदने सचेल- सानाच्छददिः | अतः परमाचमनात्‌ |

अखिसञ्चयनाभ्यन्तरे शृद्धप्रेतबान्धवेः ae रोदने ब्राह्मणस्य waaay waaay faud असिसञ्चयनादूदं सचेल- STaz |

चत्रविट्शद्राणान्त॒ ब्राह्मणप्रेतबान्धवेः सदह रोदने afe- सञ्ययनाभ्यन्तरे Vaated ततःपरं खानमात्रमिति। शूद्धप्रेतस्य तु रोदनरदितविलापमाचे एकरातम्‌ |

आदिपुराण-

अनस्िसचचितं कथित्‌ रौति तदान्धवैदिजः।

तस्य स्रानाह्वेच्छदिस्ततसत्वाचमनञ्चरेत्‌

अनस्थिसञ्ये विप्रो रोति चेत्‌ waa: | ततः area सचेलन्तु fediasefa शष्यति अनख्िसच्िते we ब्राह्मणो रोति Fars: | ततः स्नातः waaay शुध्यते दिवसेस्तिभिः

६४ श्ुद्धिकोखटो |

अस्थिसश्चयनादृदईमहो रा त्राच्छ चिभवेत्‌

सचेतस्रानमन्येषामल्लतेऽप्यस्िसञ्चये | ad केवलं स्नानं त्ततच्र विट्‌ शूद्रजन्मनाम्‌

पारस्करः-- ^ ¥ शूद्रस्य बान्धवः सादं कला तु परिदेवनम्‌ | वञ्जयेत्तददह्ोरातरं दानं खाध्यायकश अथ क्रियादहोनादोनां निल्माश्च्माह-- 2a,— अस्नात्वा WALA LNSATAT यस्तु वै, एव विधस्य

विप्रस्य सूतकं ससुदाष्रतम्‌ व्याधितस्य ACI ऋणग्रस्तस्य सववेदा | क्रियारौीनस्य सुखस्य स्तो जितस्य विरोषतः | व्यसनासक्लचित्तस्य पराघोनस्य नित्यशः ` खुताभ्यासनगविद्ोनस्य भस्मान्तं सूतकं भवेत्‌ कटग्येमादह-- Wate WARAY पुत्रदारांश्च पोडयन्‌ | लोभाद्‌ यः प्रचिनोत्यथं कदय्ये इति स्मतः ऋणग्रस्तस्य अरपरिभशोधितदेवपिटकणस्य क्रियादहोनस्य नित्य- नेमित्तिकक्रियाननुष्टाथिनः स्नौजितस्य स््ौवचनाद्‌गुरुनिभसि-

* पुस्तके--चाजसा) ~ "

TW पुस्तके-सव्वस | -

{ पुस्तके-खङ्ात्याम।

ufgatwet | ६५

तस्य व्यसनासक्तस्य द्युतवेश्यादिप्रसक्तस्य एषां सूतकं भस्मान्तं मरणपय्थन्तं भषेदित्ययः |

शङ्कः-- होनवण तु या नारो प्रमादात्‌ प्रसवं व्रजेत्‌

प्रसवे मरणे asad नोपशाम्यति | शद्रागन्तुरिति शेषः fraasafa या नारो रजःपश्यत्य संस्मताः नप्रसषै मरणे asada नोपश्णम्यति पितुरेव शंषः | तथा- TAA VE यस्य भाया स्यात्तस्य नित्यशः | अशौचं सव्वं कार्येषु गरे भवति सव्वटा गह इत्यनेन समस्तग्कर्करो पलो यस्येत्यथः |

+ पुस्तके-होनवंण यटा ATT | पुस्तके- तस्यां warat नाशोचं कटाचिद्पि।

अथ सदःणोचादिः।

यन्न कन्ध Haat कलिजां दौच्तितानाच्च तत्कश्चणि नाशौचम्‌ नित्यान्नरदानसनतेप्र्रत्तानामन्रदाने नाशौचं, चान्द्रायणदिव्रतान्‌- छानप्रहत्तानां तदनुष्टाने aw, wae गोहिरण्यादिटान- waa तदाने नाशौचं, कदाविद्ानकारिणामपि दानप्रहत्तानां तदाने नाशौचं, विवादे प्रक्रान्ते वरणे ad ततृ्रियाथं नाशौचं यन्ने दौक्तितात्रभक्तणप्रतिग्रहादौ and, संग्रामे युध्यमानानां नाशौचं, परचक्रादिभिर्देोपश्चवे अत्यन्तदुभिक्चे ्रौपसगिका- त्यन्तमरणपोडायाच्च नाथोचम्‌ | यथा AAT AT! ऋतिजां दोकचितानाञ्च as कम्मखि कुव्वैताम्‌# सति-त्रति-त्रह्मचारि-दाट-बद्मविदां तथा era विवाहे ast संग्रामे टेशविष्षे | आपद्यपि कष्टायां सद्यःशोचं विधोयते ea, TH? प्रवत्तमाने तु जायते ज्ियकिऽथ वा पुव्वेसङ्खितार्थेषु दोषस्तत्र वियते

AP err fi ir PS PP etch ee ieee

+ सूलषस्तके-यन्नकाले विवादे देथभङ्गे-

afgntazt | ६७

वत्तं माने विवाहे देवथागे तथैव

यमाने तथाग्नौ नाशौचं नेव सूतक म्‌ पत्बसङ्कत्पितेषु पष्करिण्यादिधम्धकाय्थं ad षयक्‌छतेषु धनेषु तदथसुपयुज्यमानेषु ABTA |

तथा यमः-- | प्व सङ्धल्पितार्थे वा तस्मिक्राशौचभिष्यते विष्णुः- नाशौचं देवप्रतिष्टाविवादयोः पूव्वसम्रतयोः पृव्वसम्भुतयो रावदयोरित्यथः

विवादयन्नयोरन्यकुलभोजने क्रियमारे gat स्यात्‌ तदा

ऽभोचरहितकुलान्तरदारेण शेषात्रपरिवेषणं कारयेदेवं दातुर्भोक्तष ALAS: |

प्रादिपुराणे- विवादहयन्नयोमध्ये सूतके सति चान्तरा |

षमन्रं परेद वात्‌ दातृन्‌ Way स्छभेत्‌ |

दोषौ स्पथेदित्यथः सत्रयासिनां सपिण्डजननमरणे नाभौचम्‌

जावालः- ब्रह्मचारिणि yet यतौ शिखिनि Shae |

as विवाहे सते सूतकं कदाचन | छन्दोगपरिथिष्टम्‌- त्यजेत्‌ सूतके कश्य ब्रह्मचारो aa कचित्‌

धनन तकन दिनो पमजन op greta aE SP NE PRR नत भा

* पुस्तके इतस्तके |

हट शुडिकोश्ठदो |

प्राजापत्यादिक्लच्छेषु समस्तेषु नेमित्तिककाम्येषु यागहोमादिषु सम्पूर्णा ब्राह्मणा भोजयितव्य्रा इति. खहोतसङ्कल्यस्यान्यकुल- जानां भोजने नदोषः) wee वरणे कते श्रशौचे सति amare निमज्वितेषु fatig cts: | यथा आदिपुराणे

fart च्छो मादी ब्राह्मणादिषु भोजने |

ब्दो तनियमस्यापि नाशौचं कस्य चिद्धषेत्‌

निमन्तितेषु विप्रेषु प्रारवे खादकम््णि।

निमन्वणादि विप्रस्य खाध्यायात्निरतस्य

2 faay fasag नाशौचं विद्यते कचित्‌

करचिदपि दातरि भोक्तरि नाशौचमित्यथः। दातुः खाशौचाज्ञामै WaT ज्ञाने लोभाद्धोजनेऽशोचं दाटतलमन्ते प्रायञ्चित्तञ्च | यथा भि तात्तराष्टतषट्‌ विंश्कुनिवचनम्‌--

उभाभ्यामपरिज्नाने सूतकं तु SrA

एकेनापि परिज्ञाते भोकुर्दोषसुपादरेत्‌ टातुः सूतकं-दाढभोक्तोरेकस्यापि ast भोक्तुरेव दोषं वहेत्‌ दातुरित्यथ; | तथा श्रादिषुरारे--

अपि दाटग्ररीतोश्च सूतक खतकेऽथवा।

अविन्नाते दोषः स्यात्‌ खाच्रादिषु TAA

fama भोक्तरेव स्यात्‌ प्राय्ित्तादिकं क्रमात्‌ | श्राद्ादिष्ठ भोजन इत्ययः भोक्षरेवेयुपसंहारात्‌ दाठभोक्ती-

ufgateet | ge

रुभयोरेव दातुरशौचे अविज्ञाते dre: उभयोरन्यतरस्य विज्ञात तु भोक्तरेव दोषो तु दातरित्यथेः।

एवच्च तुल्यन्यायात्‌ द्रव्यान्तरप्रतिग्रद्ऽपि दातुः खाभौचा- ज्ञाने ग्रहोतुन्नोने ग्रहोत्रेव दोषः। दातुर्नाने तु दानविधानाभावः fea एव |

एवञ्च--प्रतिग्रहोतुरणौ चे उभयोरविन्नाते दोषः, दातुरेव विन्नाने drereta दातुर्टोषः, wetata ज्ञाते लोभात्‌ प्रतिग्रह

ग्रहोतुरेव दोष TAA | एतेन ज्ञायमानस्यैवाश्रौचस्य RAT फलाजनकता तु

सखरुपसत इति दशितम्‌ |

उभयोरेव विज्ञात इति केषाचिद्यख्यानमयुक्तं वचनान्तर- प्राप्ताभौच्त्रभक्तणटोषमा शद्यव वचनप्रहत्तेरुत्तरावैयथ्थात्‌ षट्‌- चिंशन्मुनिवचनेकवाक्यतावशाच्च |

सेहादिना भोजने तु तन्मध्येऽशौचे जाते Dordt त्यक्ता परः जलाचमनेन शदिः |

sifequra— भोजनां तु daa विगरर्दातु विपद्यते | यदा afaacifaes शेषं त्यक्ता समाहितः।

Sra परकोयेणष जलेन Waal fear:

चन्द्रसूय्येग्रहरे Baers रोगादयभिभ्वे शान्तिकश्चणि

नाशौोचम्‌ |

७० शको |

वामनपुराणे- नित्यस्य कम्मणो हानिः केवलं waa: !

तु नेभित्तिकोच्छेदः aden हि कथञ्चन नेमि ्तिकमागन्तुकनिसित्तोपनिपातविदितम्‌ |

यत््‌--

es

सूतके WAR चैव दोषो राहदशेने | सरानमाते प्रकुर्वीत दानख्रादविवन्जितम्‌ w दति नामशृन्यवचनं तदमूलमेव |

शिल्िदासिदासानां खकम्धेणि नागौचम्‌ |

प्रादिपुराणे- शिल्पिनशित्रकाराद्याः कम्म यत्‌ साधयन्ति ते। तत्कग् नान्यो जानाति तस्माच्छुद्धः Baie

दास्यो दासाख यत्‌ किञ्चित्‌ कुव्बन्यपि लौलया | तदन्यो त्तमः कन्तु" तेन ते शएचयः स्मृताः

मनुः- रान्नो माहास्मिके wrt सद्यःशौचं विधोयते | प्रजानां परिरक्षाथेमासनच्चात्र कारणम्‌ मादहाल्िके

wia waza ध््माधिसनाधिरोषऽशोचा

भाव इत्यथः |

ufgaraet | ७९

तथा पराशरः--

कारवः शिल्पिनो दासा वेयामाल्यास्तधैव

राजानो WAITS सद्यःभ्ौचाः प्रकोत्तिताः व्रैयामाव्यराजख्त्यानामपि अन्यस्य तत्कग्धकरणासाम्ये TEA | तथा काथवशद्‌ ब्राह्मणानामिच्छयापि अशौचाभावमाद पितामहः-

way सूतकनब्रास्ति व्रतिनां सचरिणां तथा |

टौ क्तितानाच् सर्व्वेषां यस्य चेच्छन्ति ब्रह्मणाः

सनुः- > उव्यतेरादवे शस्ते च्चधम्अहतस्य तु सद्यः सन्तिष्ठते यन्नस्तथा शोचमिति स्मृतिः चत्रधर्महतस्य श्रपराद् खतस्य यन्नोऽग्निष्टोमादिः संतिष्ठते YW युज्यते इत्यधेः |

वद स्तिः- डिम्बाहवे विद्युता रान्ना गोविप्रपालने।

सद्यःभौचं हतस्याहस्त्रयहं चान्ये WEA: amd 4 oarmefa व्यवस्ितविकल्योऽयम्‌ डिम्बाहवः सखाभिशृन्यानां परस्पर Waters:

तच्राभिमुखद्तस्य सद्यः- शोच पराङ्सुखहतस्य तिरातं सं॑ग्रामेऽपि पराङ्मुखहतस्य तिरतं कश्यपवचने वच्यते |

पननेनेोनोनोधननणननगेनभि्नोभोभनेगोमोभिकणि्भगनोकयानोनेननननणानननननोेगनोनिनोननवननष्ा नानो यमभ | leg er at ry rel re a eer Prop lela hits re gaa 1, 1 Pa atelier asl eg He 1 [1

* ग्र पुस्तके--नापिताः।

७२ ufgataet |

qa सद्यःशीषेनाशौचाभाव waa मरणाभिसन्धामे-

नातमघातिनामग्नौचाजनकत्वेन निर्णीतस्य विद्यन्मरणस्य साह- wa! तथा वच्रेण मरणं भवतित्यभिसन्धाय ways सितस्य मरणे सद्यःशौो चाभावो दादादययभावश्च | प्रमादहतस्य तु विराम्‌ | यथा यान्नवल्काः--

महोपतोनां नाशौचं हतानां विद्युता तथा अ्रदिपुराण --

अशौचं स्यात्‌ ATE तेषां वच्चानलहते तथा AWS रान्ना हतस्य सदययःशौचमशौचाभावः, अल्यापराध- हतस्य चरिरा्रम्‌। गोविप्ररक्तायै waa युष्यमानानाममि- सुखहतस्य सयःभीचमथौ चाभावः | पराङसुखहतस्य तिरातं

अत्रेव दण्डेन युध्यमानानामभिसुखदहतानामैकरात्रम्‌ |

पराशरः-- ब्राह्मणार्थे विपत्रानां दण्डिना गोग्रेषु | आहवेषु विपन्रानामेकरातमणोचकम्‌ | अत्र दरख्डिनासिति तिष्वपि सम्बध्यते संग्रामेऽपि दर्डेन युध्य- समानानां aca एकरातमिति | प्राण्त्यरीनापि परोपकाररूप-

+ 0 + ~ प्राणएसत्रं कत्तमिच्छतां मरणे सद्यःशो चम्‌# |

al a on eT Te a ers erg ee ele ar line erg oe Pl a ale al simile, ye हः Re tei ciel eR reinhardtii mama मो

* पुस्तके-्यद्यावत्‌ ats |

Qfgatadt गू यमः -- ` | डिम्बाश्निहतानाञ्च तथेव urwafaara | नदौश्वापददेष्रिभ्यः सद्यःशौचं विधौयते नद्यादिभ्यो बुद्धिपूर्व खतानाभित्यधेः। अच्राणनिहतसादहचर्य्यात्‌ सद्यःगोचपदेनाशोचाभाव उच्यते |

अथ सद्यःशोचशब्दार्थो विविच्यते |

aa अश्ौचाभावः चसघरानमातापनेयाभशौचच्धेति इयमेव सुनि वचनेषु तथेव प्रयोगद्ैनात्‌ | तत्र ऋत्विजां दौक्षितानाञ्चेत्यादि याज्नवल्कयाद्यनेकसुनिवचनात्‌ भौचभावार्थौ दर्भिंतः, श्रत उद कादिक्रियापि नास्तोति | सानमाचापनेयाौचा्थसतु श्यथा मनुः-

अतिक्रान्ते दशाहे तु विरात्रमश्ुचिभेवेत्‌ |

संवत्सरे aaa तु wear faye ति॥

अस्िब्रेवार्थे शङ्ः-- अतीते सूतके खे खे विराच' स्यादशौचकम्‌ | संवत्सरे व्यतोते तु स्ःभौचं विधोयते

sa geared लयननोोनिद्नोकोनेयेनेननन्भगच्यभषयगेनानकनयनणगन्यम | सिनेमा tenon eniatentale denim bien tae e s aaspanaaciana a “ep rap nT merrell ieee erential PL i ihrer deal Ea A, | el

»

७४ शडधिकोखटो।

इति fatwa दशितम्‌ | erat शुध्यन्ति गोजा इति त्दस्मतिवचनच् |

yas SAUNAS दश्च विधत्वसुक्तम्‌ | यथा-- |

सदयः भौोचं तथ काह स्त्राहखतुरहस्तधा |

षडदश दादशादस्तु पन्तो AAA

मरणान्तं तथाचान्ये दश TATE सूतके इति | स्रानमातापनेयाभौचे सदयः गौचे afea खानसुदकदानं alt ग्ट वस्र शुखयादिकञ्च wat परदिने वषोत्सगशय्यादानाये कोदिष्ट- खद्वानि arate a तु तदिने। सूतके समुत्पत्रे त्तुरकम्रि waa |

धूमोहारे तधा वान्ते निल्यकम्भाखयपि त्यजेत्‌ इति कालिकापुराणवचनात्‌ च्ोरानन्तरं atta faa श्वो भूते एकी दिष्टं gong इति हारोतवचनात्‌ | wy दशम्या अ्रपरयुस्तच्छादम्‌ इति वेजवापग्द्यवचनात्‌ | अशोचान्ताहितोयेऽह्कि wait ददादिलक्तणाम्‌ इत्यादिमत्छपुराणएवचनाच अभौचान्तद्दितीयदिनस्येव निमित्त- त्वा | तथाऽ चव्यपगमे Gara इति विष्णुवचनेऽपि दिनान्तरेऽ- शोचव्यपगमस्य वत्तमानतवेऽपि पूर््वीपन्यस्तहारौ त-वैजवाप-मत्छ- पुराणवचमेकवाक्यतयाऽभौचान्तदितोयदिनस्येव निमित्तलाव- गमा |

द्धिक)खटौ | ७१

तथाच- faarat तदपत्यानां खोतियाणं गुरोस्तधा भागिनेयसुतानाञ् waa चापरेऽहनि खां कान्त प्रथमे AAT क्षत्रा जलक्रियाम्‌ tt

sarfequuaad मित्रापत्यादौनामन्येषासमप्यनुक्तानां सब्बषाञ्ख

सदयःगौचेऽप्यपरदिने are facaria | | a + ~ = व्याख्यातच्चेतदइ चनं खाद्विवेकं-अपरेऽहनि यस्य यावद शौच- qa तस्मादपरटिने इत्यथः |

aug wefa— सदःगौ चदिने Hares दशथपिण्डान्‌ प्रयत्नतः | प॒न्तादिराचरच्छादमेकोदिष्टं परेऽनि इति |

uaa waa तदिन एव॒ खादमिल्याधुनिकानां मतं इय- Rafa विशेषतो दानकौसुद्यां विचारितमस्माभिरिति

अथ प्रक्रतमनुसरामः। afagera नदोशस्ादिभिरात्मघातिनां नाशौचं नोदकादिक्रियाच्छादह छागलेयः--

श्रस्वविप्रहतानाच्च शङ्िदंष्रिसरोखूपेः | प्रातलमनस्यागिनाद्धेव खादमेषां कारयेत्‌

9 4५. (9 विप्रहतानां ब्रद्मणश्ापविनष्टानामिव्यधः

| = ~ ~~ ~“ “~ ~“ 2 1 क. | | | eee कि ated acted lintel RAR HIE 01, sa OR ee eer gee gaa सनोत्य ननन amg 2 tile eel पनीत च्या Re ele क्म्य शण yt ial i Le om ek tae [| कनामा ee reli निगम द्रि

* पुस्तके--टद्यात्‌ |

७६ शरद्धिकौखदी |

तथा कू्यपुराणे- त्रह्मशापदहतानाच्च नाशौचं नोद्‌ कक्रिया णस्ताग्निजलवच्वादिभिस्बुचिपूव्यैकं देवान्मररे$ तिरातेमशौचं ` खादरादिकच्चाह-- आदिषराशे- व्यापादथेदथास्मानं स्तयं योऽग्नुव्रदकादिभिः। विहितं तस्य नाग्रौचं नाजिनिनाप्युदकक्रिया अय कथित्‌ प्रमादेन म्वियतेऽन्न्यद कादिभिः। sad तस्य कर्तव्यं ate जलक्रिया ब्रह्मपुराणे- खद्धि-दंष्टि-नखि-व्याल-विष-वद्कि-स्िया जलेः श्रादरात्‌ परिदन्तव्यः Faq Ret wag यः

| ~

¢ 9 ¢

नागानां विप्रियं कुव्वन्‌ दग्धश्चाप्यथ विद्युता

निग्ण्डोतः खयं राज्ञा चीय्यदौषेण कुत्रचित्‌ | स्विया परख्िया क्रोडं कुव्यन्‌ परपुरुषेण घातितः ओाद्वादौ as परिहत्तव्य इत्यधेः

Qo

णास्रानुमत्या afeqeawarmiafa aremiag खाद्वादिकश्चाह-- हद गाग्येः--

ag, Madea: प्रल्याख्यातमिषक्‌क्रियः

अआत्ानं घातयेदयस॒ खगबग्न्यनशनादिभिः॥

* युस्तके--लिराल्रभिति वच्छते अबृद्धिपूव्वमपि ष्टङ्धयरादिभिः करोड़ qe warat नाशौचं नोदकक्रिया इत्यधिकः पाठः|

ufemlaz? | She

तस्य विरात माश्णैचं दितोये afeaga: |

तोये Gea कत्वा चतुर्थे खामिष्यते ज्वलनादिप्रवेशे यदि देवाज्जोबनं भवेत्तदा पश्चाद्भाविनि aca ऽपि तियतम्‌ | यथादिपुरणे-

Jeu मरणं येषां जो वितञ्चेत्‌ कचिडवेत्‌ |

श्रशोचं स्यात्‌ चहं. तेषां वज्वानलदहते तथा

जोवता-मप्येषामक्तत-प्रायश्ित्तानां सव्वेलोकासंगण्ोतत्वमाद यमः- जलाग्न्यु हन्धनश्चष्टाः प्रब्रज्यानशनच्ताः | विष-प्रपतन-प्राय-शस्तघात-च्युताश्च ये | सर्व्व ते प्रत्यवसिताः सव्वेलो कवद्दिष्कताः | चान्द्रायणेन शुष्यन्ति तप्तकछलच्छदयेन वा WAR WANE: AAT, अनशनं मरणपय्यन्तं सङ्कल्िता- इारत्यागः प्रायो महापथगमनम्‌। काश्यपः-- अ्नश्नसखतानामशनिदतानां भअग्निजलप्रविष्टानां श्गुप्ात- संग्रामदटेशन्तरमतानां विरावेण शदिः | शास्वानुमत्याऽननश्छतानां अर्शनजलाभििर्गुपात[सख्तार्ना

प्रमादादटेव] संग्रामे पराङ्मुखख्तानां टेणान्तरख्तानामश्ौचात्परं वरे तिराचेरेत्यधेः

eee पज कनचनन नत) जनिन [षी i i 0 , ee es , हि | + 3 1 ae peer etl

uma-—| | fafsarar नास्ति

OF afgateel |

तधा-- प्रमादादपि निःशङ््‌ #स्त्रकस्माहिधिचोदितः। शरङ्कि-दंष्ि-नखि-व्याल-विष-विदयुल्नलाग्निभिः 1 चणर्डालेरथवा चारेनिहतो यच कुत्रचित्‌ तस्याभौचादिकं काय्यै यस्मान्न पतितस्तु सः a इति ब्रह्मपुराणवचने शङ्कि <¢fe नखि व्याल विष विद्यु HAMA fata: प्रमादात्‌ङतानामशीचस्य कन्तव्यत्वमाते विदिते- सिंहव्याघ्रादिभियस्तु इतो सल्युमवाप्रुयात्‌ | qed WATE waaay नित्यशः दति व्यासवचनात्‌- AN स्यात्‌ AE तेषां वजानलहते तथा | द्रत्यादिपुराणएवचनाच- प्रमादेन सिंहव्याघ्रादिहतानां विद्यद्वतानाद्च area faut? जलाग्यादिभिः प्रमादखतानामपि त्यदहाभशौचं साह- चर्येण ब्रह्मपुराणवचनस्य WIM ATA Saas TAA | एतेन TEA प्रमाणाभावात्‌ जलादिषु प्रमादखतानां warci- भोचमिति श्द्रधरलिखितमखदेयम्‌ | यत्त-- जातिकालस्य पाथंक्धमपमत्यौ विद्यते | दादहात्परमभौचन्तु कत्तव्य तत्र निथितम्‌

* ख॒ पुस्तके- तस्माद्ध विधिचोदितः { पुस्तके-सव्ववणेष्वयं विधिः।

ufeatadt 9

इति पठन्ति acad समरूलल्वेऽपि- मरणादेव कत्तव्य संयोगो थस्य नारिनिना | दाहादृमशौचन्तु यस्य बेतानिको विधिः

इति शङवचनेकवाक्यतया साग्नेरपसल्यविषयं बेतानिकमगिनि- होत्रम्‌ सिंहव्याघ्रादिभिः ते ad तेनेव waa सप्तदिनाभ्यन्तरे मरणे तिरातरं ततःपरं सम्पुणाशोचम्‌ | यथा FEAT: aaa faad यस्त॒ तस्याशोचं adeteat ! आसप्ताह्ात्‌तिराचन्तु दशरात्तमतःपरम्‌ |

अथ त्रात्यानामक्ततप्राय्ित्तानां पतितलात्रोदकक्रिया। षोडश- दा विंश्तिचतर्विश्रतिवषपओन्तमक्षतोपनयना बाद्मण्चचियवेश्या व्रात्याः | यथा यान्नवल्कयः--

आपोड शच दाविंशाचतुविंथाच वत्सरात्‌ | ब्रद्यक्तच विशां काल ओपनायनिकः परः

अत HS पतन्त्येते यथाकालमसंस्त ताः | सावितीपतिता area तराव्यस्तोमादटते क्रतोः

प्लमल्यागिनः पतिताश् नागोचोदकभागिनःन

* पुस्तके-सव्वेघम्पैवड्िष्कृताः | { पुसतके--नाशोचा नोद्कभागिनः)

₹~ 0 श्ुद्धिकोसदरी

वाज्नवल्कव.--

ब्रह्मचारिणः कुर्खंरुदकं पतिता पाषर्डमासिताः स्तना ata विकश्थिणः

अचाय्यादिव्यतिरिक्ञानामेव ब्रह्मचारिणे निषेधः | यथा मनुः - आचाय्यं खमुपाध्यायं पितरं मातरं गुरुम्‌ | निहंत्यापि व्रतो प्रेतं ada षियुज्यते fanfare: आलस्यात्‌ त्यक्तनित्यक्रिया इत्यधेः | मनुः-- हथासद्करजातानां प्रत्रज्यास तिष्ठताम्‌ | अआत्नसत्यागिनाञ्ेव निवरत्तेतोश््दकक्रिया पाषरण्डमाथितानाच्र चरन्तोनाच्च कामतः | गभभत्तदु हाद्व सुरापीनाञ् योषिताम्‌ अपक्ृष्टवर्णँनोत्वुष्टवणस्तषु जाता इथासङ्रजाताः | जावालः-- _ qua creas शस्व गो-व्रह्म-घातते | ufadsaud प्रेते विदेशस्धे शिशो सश्युखयुद्धे Way घातिते गवा arawa घातिते विदेशस्य संबत्‌- सरात्‌ ut 3a शिणावजातदन्ते नाभौचमित्यधेः |

3 का RUPO

* यव पुस्तके--प्रतितसय q | i कर पुस्तके--निवर्तितो-- |

शङ्धिकोसरौ wy

अदिपुराणे- परदारान्‌ इरन्तख क्रोधात्‌; तत्प्िभिहताः 1

असमानेश्च सद्ो शँषाण्डालायैश विग्रहम्‌

कत्रा तै निहतास्तांसतु चर्डालादोन्‌ समाधिता | गराभ्निविषदाश्व पाषर्डाः क्रूरबुद्धयः

क्रोधात्‌ प्रायं विषं बङ्किं waged जलम्‌ | गिरिद्च्चप्रपातं वा ये कुवन्ति नराधमाः कुशिल्मजौ विनः स्तेनाः शूनालङ्कारकारिणः सुखे भगा ये केचित्‌ क्तौवप्राया नपुंसकाः ब्रह्मदण्डहता ये ये वे तब्राह्मरैहेताः | महापातकिनो ये पतितास्ते प्रकौत्तिताः पतितानां ere: स्यात्‌ नान्ेटिर्नास्थिसच्चयः ¦ नचाशुपातः पिण्डो वा कायं खाद्यादिकं कचित्‌ एतेषां पतितानाच्च यः करोति विमोदितः | ARREARS तस्य दिर्मचान्यया

¶[सखावरजङ्ममेदेन गरविषयोरुक्तिः| क्रुरदुदयो नित्यं पराप- कारिणः, प्रायमनशने, स्तेनाः waster, शूना बधस्थानं तदलद्ारकारिणस्तदधिक्रता इत्यथः एषां नाभौ चकमित्यधेः |

| a ee Sele 1 1 1, 1 वि ree ३, = 1 पप्य He er Hl

+ कं पुस्तके-देष्रात्‌ | + पुस्तके [ | fafsatat नास्ति| ; गोद्‌कक्रियेति कणुस्त कपाटः |

९९

TR शुद्धिकोखटो |

| गोतमः- यस्य प्राणान्तिकं प्रायचित्तं खतः शुध्येत्‌ तस्िनुदकादोनि

HAT HAT | प्रभौ चन्त्रतर fauaq—ae शौ चस्मतेलष इत्यादिवचनेन विहितात्मघासे चिरात्रदभनात्‌ | प्या सहख्तानां स्रोणामातमघातित्वेऽपि अगौचादिकमाद]- यमः-- यटा नारो विश्ेदमिनं खेच्छया खामिना सह | aay भवेत्तस्याः खामितुल्यं संशयः | पिण्डदानोदकं तस्याः सदह wafa निश्चयः | ANAT तस्याः सह TAT स्मृतं यतः तिथ्यन्तरख्तायासतु यक्‌ are विद्यते तथाच पठन्ति- uaa faa ferent areal पत्या सद Wat TAT | aararatea ATE पल्युमे ततिधौ भवेत्‌ अत्रच यदा नारौ विशेदग्निं Gara पतिना सहैति यमवचनात्‌ yatfefa: पित्रादिभ्योऽग्नौ दत्ते पश्चाच्चितामारुह्य तदम्नि प्रवेशनं ala a gq पत्या सह चितामारूढाया एकचरैवाग्निदानं जोवन्त्या अशिटानेन पुतरादोनां माटवधस््नोवधप्रसङनदिति |

| मणि रिं मिम मज

* ayaa | | चिद्धितांशो नासि | पुस्तके - तस्या माखखादिकम्‌ |

afentect |

रजसखलादिभिसतु सहमरणं काय्यम्‌

यधा azafa:— बालसम्बडनं Wal वालापत्या गच्छति, रजसखला सतिका tae गर्भश्च गभिंणो

तथा बदव्रारदोयपुराणे- धि बालापत्याश्च गभिखयो दयटृष्टज्तवस्तथा | waar सूतिकाख नारोदन्ति चितां शमे

तथानुगमनमाह व्यासः- देणान्तरखते तस्मिन्‌ areal तत्पादुकादयम्‌ | निधायोरसि apart प्रविशेच्नातवेदसम्‌ tt अऋरग्वेदवादात्‌ साध्वी स्तौ भवैदाकघातिनो | aera निहत्ते तु खाइमाप्रोति Dea anal स्लोत्यनेनासाष्वोनामनुगमनं निषिदम्‌#

अङ्किराः- दयितं चान्यदेशस्थं खतं zat पतित्रता। समारोदति aarean तस्याः सिद्धिं निबोधत = t यदि प्रविष्टो नरकं Ae: पाशः Feraw | SAAS यधा व्यालं बलादुद्धरते विलात्‌ it

* पुस्तके --च्च्ुमस्णनिष्रेघात्‌ |

GR

ae शुद्धिकोखटो i

तदद््तारमादाथ दिवं याति पतित्रता |

तत्र सा UGTA स्त्यमानाऽप्रोगरः

area पतिना सा यावदिन्द्रा चतुद्ण ब्राह्मा तु रहमरणभेव काय्यं नानुगमनम्‌ | यथा गोतमः-

saa चितिं समारुह्य विप्रा गन्तुमर्हति व्यासः--

खतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात्‌ |

इतरेषान्तु णनां स्नोधर्मरोऽयं व्यवसितः;

भरदाजः- धा Mt ब्राह्मण्जातोया खतं पतिमनुत्रजेत्‌ | साकमघातेन खगेमात्ानं at पतिं नयेत्‌

फलमा अङ़्न्यः- ्मशानं नोयमानन्तु भत्तारममुयाति या)

पट्‌ पटेऽश्वभेधेन यजते नात्र संशयः faa: कोव्योऽदैकोटो यानि लोमानि माने) तावन्दन्दानि सख खर्गे भत्तारं याऽनुगच्छति माकं पेटकद्चैव यत्र कन्या welaa t पुनाति fanned नारौ भत्तारं याऽनुगच्छति तत्र सा भत्तपरमा परा परमलालसा |

तरौ डते पतिना सा थावदिन्द्राशचतुहेशर

श्रुद्धिकोसखरो | दू

AWS वा Haut वा मिचप्नो वापियो नरः| तं वे पुनाति भत्तरभित्याङ्खिरसभाषितम्‌ aara विधिः पुचादिभिरश्निदाने छते चलिते चिताग्नौ स्राला- चस्य प्राङ्मुखो भूय wre कुय्यांत्‌-- AAAS कुलव्रयोद्रणपूव्वेक-भत्तंगताग्ेषपापच्य-चतुदन्द्र-

कालावच्छिन्रपतिसहितसखर्गलो कवास-कामनया भतुसम्बन्धि-

चिताग्नौ प्रबेणएमद्ं करिष्ये! इति सङ्ल्पा-अ्र्टौ लोकपालान्‌ साक्तिणः कत्वाऽभिनं लिः प्रदज्तिणोक्कत्य प्रविशेत्‌ | यत्र पल्य्गङ्ामरणादिना वेकुण्टप्रा पि; ates वाक्म्‌--

agate गङ्गामरणादिना पतिप्राप्रलोकप्रासिकामनया भतु- सम्बन्िचिताग्नो wae इति। यथा खोभागवते-

(१ > नो

सेषा नृनं व्रजल्यद्चमनु Fe पतिं सतो |

पश्यतास्मानतौत्ािंदुविभाव्येन कम्मण |. सुवतोष्वमरस््रोषु Te लकं गता वधूः |

५८ “A # =

यं आमविदां wat बख्ः प्रापायुताख्यः !

अथ प्रसङ्ादधिकारिणो निरूप्यन्ते | da मरोचिः- aa पितरि पुत्रेण क्रियाः काथा विघानतः। वदवः Waar yar: पितुरेकचरवासिनः | सर्ववेषान्तु Ad Ral Misra तु यत्‌ Way द्रव्येण afauta wata कतं भवेत्‌

पुचेशेत्यविशेषात्‌ स्व्वेषामधिकारः | एकवचनन्लविवल्लितं सर्व्वेरेव ad भवेदिति वच्छमाणलात्‌ |

प्रमौतख पितुः ga: खादर देयं प्रयत्नरतः इति छहस्तिवचनाच-- स्वेषां एथगनुष्टानप्राप्तावाह बद्व: स्यरिंति। ज्येष्टा

Wala waa ग्राह्यः aaa पित्रणेपरिथोधकत्न सव्वांत्तमत्वात्‌ |

मनुः- ज्येष्ठेन जातमातेण युतोभवति मानवः पितृर्णम टृ णथैव तस्माल्‌, महंति एवम्भूतच्चेष्ठाभावेऽप्यष्रघगेव ATS लघुहारोतः--

सपिर्टोकरणान्तानि यानि खाद्ानि षोडश | ¢ BIS सुताः Har एथकद्रव्या अपि कचित्‌ |

Ufgntazt | 5.

किन्लापेक्िकच्येष्ट एव कुब्थादिति प्राञ्चः कन्त॒रनियम इति खादविवैकः |

एकत्वासिन इत्यनेन प्रापे द्रव्येण चाविभक्तन इति ग्रहणात्‌ विभक्तघनानामपि यप॒नःक्रतसंश्रेषणशादविभक्तन शखादोयद्रव्येण- wana are टथितम्‌ |

ततश्च द्रव्यापशानुमतिभ्यां ज्येष्ठद्ारा खादनिष्यादनेन wats खां कतं भवेत्‌ प्रत्यवायपरोद्ारादिफलसिद्िः* स्यादित्यथ |

अच पूरकपिर्डदानं पुननीवतनौयमिति हारलताकारः | वाचस्पतिभमिख-विशरदटादवयस्॒- पुत्राणां नियताधिकारिलेनाकरणे प्रत्यवायात्‌- असगोत्रः सगोत्ो वा यदि wi यदिवा yars | प्रथमेऽहनि यो दयात्‌ दशाहं समापयेत्‌

दति वचनेनेव प्रथमपिर्डदाता दशाहं यावत्‌ समापयेदेबेत्यव- गम्यते न्यो दद्यादिति तस्याधः | व्च

प्रथमेऽहनि यो दद्यात्‌ प्रेतायान्नं समाहितः यल्लान्रवसु चान्यषु सएव प्रददात्यपि।

द्ूत्यादिपुराणवचने एवकारोऽभिन्नक्रमे सोऽपि दव्यादेवैत्यथः अन्यथाऽपिशब्दो व्यथे स्यात्‌ |

गि

yer eee er PP a eid el I re ide ol नवाय

* कं पुस्तके-प्रत्यवायपरिद्ारः Bla |

ae yfgateel |

अत्र afasaefausfateda भरतेन ea पूरकपिर्ड खोराभेण ga: पिण्डो दत्त इति रामायणे वास्मौकिमहषि वणितं सङ्गच्छते | यथा-- tee वदरोन्िखं पिखाकं cute न्युप्य रामः दुःखात इदं वचनमन्रवौत्‌। इदं USA महाराज दङ्गटौफलसंयुतम्‌ | यदन्नः पुरुषो राजंस्तदन्नाः पिदेवताः इति। अत; पिण्डदानमारभ्य waa ज्येष्ठेनापि पुनः काय्येभिति- समो चिनभित्यादहुः | wag च्येष्टस्याप्यपारवाद्शर्गौ दगान्तरस्ितौ वा तदानी- मधिकारिणा कनिष्ठेन खयमकारणे प्रत्यवायात्‌ क्ते we द्रव्या- पैणानुम तिविधानाभावैन प्रल्यवायपरोदार सखाजातल्रात्‌ पाटवादौ भूते पुन्येन WAAR |

+ 0 तद्वास--चिरकालोनापाटवसम्भावनायां द्रव्यापणनुमतो

खयं विधाय कनिष्ठदारापि काष्यम्‌ ततः पश्चात्माटवे ज्येष्ठेन

पुनर्नावतेनोयमित्याद्ः | ° ¢ + | एतच श्र्धमनुष्ठानं सपिण्डो करणपय्यन्तं तत्परन्तु विभक्ताना-

मविभक्तानामपि gata सावव्सरिकखाद्वम्‌ | यधा व्यासः--

TAR संवत्सरात्‌ ज्येष्ठः AE कुर््याव्समेत्य

ae सपिर्डोकरण्णत्‌ सर्ववे Fat: WA एथक्‌ | TRS ज्येष्ठः Wa कुयात्तन्मताहसम्बन्धिश्राचम्‌ सपिण्ी-

Ufentset | ae

करणात्परं सर्ववे श्रविभक्ता aft way Fa: भ्रमावस्यादिकन्तु विभक्तानामणधगेव विभक्तानान्तु Tata |

यथा हदस्मतिः-

पकपाक्षेन वसतां पिटदेवदिजाचैनम्‌ |

एकं भवेदिभक्तानां तदेव WIAs गहे तधा गङ्:-

अविभक्ता विभक्ता वा Fa: खाइ्मदेवतम्‌ |

मघासु ततोऽन्यत नाधिकारः cata | अरेवतं सावत्सरिकग्राच्वं मघाखादश्च vata सव्वं Fat | ततोऽन्यत्रामावस्यादौ एथग्‌भूतं विभक्तौ विना सव्वंषां नाधिकारः किन्तेकस्यैव विभक्तानान्तु एथगेवेत्यथः |

एकोदिष्टन्त॒ area पाकेनैव सदा खयम्‌ ¦

दूति लघुद्धारोतेन खयमेव इत्यनेनान्यदारा निषेधा |

तथा-

नास्मात्‌ परतरः कालः खारैष्वन्ध तर वत्त यत्र साक्षात्तु पितरो ग्ण्हन््यखतसुत्तमम्‌ दलि ब्रह्मपुराणे साक्तादख्तपदानुवादटेन सखयमनुष्टानस्येव युक- खाच ¦ खादचिन्तामणि-निणयाखतादोनामप्येवं मतम्‌ | शिष्टा- चारोऽपोद्ण एव | ष्पाडविवेके तु सपिण्ड नोत्तरसकलखाद्ानां विभक्तस्य एथग-

पुस्तके ~ विभक्ता दवयच्िकः UTS: |

¢ Ss

go ufgatse |

नुष्ठाननियमः, अविभक्तानामनियमः किन्तु एवगनुष्टाने फलाति- शय इत्यक्तम्‌ |

WITT --— gag विदयमानेषु नान्यं वे कारयेत्‌ खधाम्‌ | प्रताविशेषाहहवचनाच दादशणविधपुत्राणमेवाधिकारः।

तत यान्नवल्कयः-- परसो धर्रपतोजस्तत्‌समः पुतिकासुतः

चेच जः सेतजातस्त सगोतेणेतरेण वा |

ग्ण प्रच्छन्न उत्तरो गूढृजसु सुतः स्मत HAA, कन्यकाजातो मातामहसुतो मतः अक्षतायां त्तया at जातः पौनर्भवः सुतः | दद्यान्माता पितावा यं पुरो दत्तको भवेत्‌ क्रोतसु ताभ्यां विक्रौतः क्तिमः स्यात्‌ Baa: |

दत्तामा तु VATA Wala सहोढजः उत्छष्टो wad यञ्च सोऽपविद्धो Waa: | पिर्डदोऽ गदर थेषां पूव्धाभावै परः परः

सजातोयेष्वयं प्रोक्तस्तनयेषु मया विधिः

` ध्मपल्लयां खयसुत्पादित भौरसः। विश्णुः-खचेचे खयसुत्पादितः प्रथम इति।

# कृ पुस्तके -गभे विन्नः

ufgarteel |

wa परिणौतत्ततियावेग्याशूद्धाणमौरसलेऽपि नधिकारः- सजातोयेष्बयं प्रोक्तस्तनयेषु मया विधिः! द्य॒पसंहारब्यावत्तनात्‌ अतएव श्रादिपुराधिऽधिकारि प्रकरणे सपिण्डाद्यभावे श्रत्यन्तापत्‌रुपस्तेषामधिकार उक्तः , यथा ब्राह्म णस्त्वन्यव्णनां करोति कदाचन | का माल्लोभाद्यान्मोदहात्‌ Hal तच्जातितां asiq k पुताः कुर्व्वन्ति विप्राय aafaz शूद्रयोनयः | alent: yal करेति कथञ्चन aaa इति-- awit at जायते ya: समे Yat भवेत्‌ | efaatatsfaafarat at नियम्य at दत्ता सा युतिका aaa Quan इत्यः अतर yfaanna aaa इति Tey

aeuta:— भ्राज्यं विना यथ ad सद्धिः प्रतिनिधोकतम्‌ | तथ्ैकादशप॒ताश्च पुतिकौरसयो विना गर्ववान्नया यस्य aa जनितः तस्य Fam: मातामहसरत द्रति areca पु्रान्तरयासच्वं एव पुतः) ब्रह्म पुरा र-- श्रदत्तायान्तु यो जातः सवर्णेन पितुगृहे | सख कानोनः सुतस्तस्य यस्यसा clad पुनः

६.९ श्रुड़कोरटो।

अक्षतायां चतयोगखां वा पुनरूढायां जातः पौनभवो waa: | ताभ्यां मातापिभ्यां yara विक्रौतः। यथा मनुः-

क्री णौ यायस्त्रपत्याथं मातापित्रोयेमन्तिकात्‌ | दत्तामति मनुः-

मातापि विद्ोनो यस्त्यक्तो वा स्यादकारणात्‌ |

तमानं संख्शेद्यस्मे WITT: उच्यते

गर्भेण सहोदा या तद्रभेजातः सहोढजः) = Tat सजातीयानाभमेव पुचाणां साक्तादधिकार एव क्रमः द्रव्यानुमतिहिरा तु सव्वषा युगपद धिकारोऽस्त्येव चद्स्मतिवचने ष्यश्ङ्गवचने पुव्रल्लाविशेषेण प्रतिपादनात्‌ बहुवचनाच्च |

यत्त-- ante: क्षेतरजखेव पुचिकापुव्र एव दत्यादिनारदवचनं तद्णनमात्रपरंन तु MANTA ¦ एषामभप्वै पौच-प्रपोतयोः क्रभेणाधिकारः “qa: पौत्ः-प्रपौनो वाः इति वच्यमाणविष्णुपुराणवचनात्‌ धनहारिलाच। तदभावे पन्ाधिकारमाद शङ्ः- पितुः gau कत्तव्या पिर्डदानोदकक्रिया | तदभावे पल्लो स्थात्तदटभावे सहोदरः vat: सद्धाबे अपुत्राया एव afar: | यधा व्यासः- AYA सखो यथा ya: पुत्रदत्यपि wats | zaifaw naga जलमाचन्तु ufaat

Qfentaet ६.२

तदभावे सहोदर इत्यत्र दुहि्रभावेऽपौति aera wat दुहि- तरश्व वेति याज्ञयवल्केयन पन्नानन्तरं धनाधिकार प्रतिपाद नान्तस्य चोपकारकत्नव्याप्यत्रात्‌ पिर्डदानादिकञ्चोपकारः | मनुः- अङ्गद ङ्गमत्सम्भवति पुत्रवहुदिता दरणम्‌ | तस्यामात्मनि तिष्ठन्त्यां कथमन्यो हरेडनम्‌ भर दाजः- दुहिता पुचवत्कुयानमातापितोस deat | श्रत चादत्तायाः सगोत्रचात्तदभावे दत्ताऽधिकारिणेति | कचित्‌ दुहित्रनन्तरं दौदित्राधिकारः पावेण्पिर्डदाटलत्वेन ञ्राटतो बलवच्छादिव्याह AA— yaa सपिण्डासु तदभावे सद्ोरकाः quid विधिं खस्य पुत्रस्यापि सुतासुताः दूति ब्रह्मपुराणे पुतस्याप्यामनश्च सुताया; सुता दौहित्रा एतं दादहादिकं विधिं कुय्युरिति समानोदकाभाव एव दौदहित्राधि- कारप्रतिपादनात्‌ गोत्तरिक्थनुगः पिण्ड इति मनुवचनात्‌ संशये गोतस्येव पिर्डदानप्रयोजकत्वाव गमा | ्खादचिन्तामणौ सकुल्याभाव एव दौडिचाधिकारःपाव्वेण- पिरडदानस्य पल्लोदुदिटवद किञ्चितकरत्वेन सकुल्यतया सम्बन्धो-

त्वषा दित्यक्तम्‌ |

वि |

ee केक जक नधन ानानो 1 , 9 ति 1 वि =, णी षं 220 1) षि वि) 11 हि 1 | 4

* पुस्तके--खाडइव्विन्तामणिमतं नास्ति|

प्रुडिकोखटो |

खादविवेकेऽपि--

मातामहानां दौहिवाः कुव्वन््यहनि चापरे |

तेऽपि तेषां प्रकुव्वेन्ति दितौयेऽहनि सव्वैदा इत्यादिपुराण्वचनेन मातामहाधिकारतुल्यतया प्रतिपादनात्‌ agar दोहिवाधिकारो व्यक्तोकत इति नानुजस्य तथा-

aa दति छन्दटोगपरिशिषटवचनं कनिभ्नाटठसदावविषयम्‌ |

्रादिपुराणे--

भ्रातुश्नांता खयच्चकरे तद्वावधा चेन्न विद्यते|

तस्य श्नाटसुतश्वक्र यस्य नास्ति सहोदरः अत्रे सहोदरामावे तस्ृताधिकारकथनात्तदभाव एव सपल्नभ्राठ- तत्पुतयोः क्रभेणाधिकारस्तयोरपि श्वाटठभ्नाटयुत शब्दाथेलात्‌ | श्बाटपुताभावे पिता-पुत्र श्चाता पिता वापौति प्रचेतोवचनाव्‌ |

तुलन्यायान्मातापि। wat: पिढपन्नो मातर इति स्मरणा- दिमातापि। gre पिता कुब्धात्‌ द्रति परिशिष्टवचनं पल्नयादिसद्ावविषयम्‌ ततः पितुल्यन्धायात्‌ पितामहः ततः सुषा श्रदेतु खषा wa’ इति शवचनात्‌ तदभावे सम्बन्धसत्रिकषेमपैच्य सपिण्डास्तदभावे समानोद कास्तदभावे टीदडिता इति प्रागुक्तं तदभावे माढसपिण्डाः | | यथा गोतमः-

पत्राभावे सपिण्डाः समानोदकाञ्च areata वा शिष्या वा तदभावे छलि गाचा््ये

अत॒ माठसपिर्डष्वपि सम्बन्धसन्रिर्षोऽपैकरणोयः प्रथमो

शुड्कोसदो। ६१

मातामहः ततो मातुलः ततोऽन्ये माटसपिश्डास्तदभावे माट- समनोदका वच्यमाणाः। [ततो जामालशखश्रयोः परस्परम्‌ | आआदिपुराणे-

जामातुः BIT: क्ुग्युस्तेषां तेऽपि संयताः | taarat तदपत्यानां योतिं गुरोस्तथा |

भागिनेयसुतानाञ्च सव्वषान्त्परेऽहनि | अपरेऽहनि इति यस्य यावदभौचन्तस्य दितोयदिने are ara भिव्यथः | सियासत पच-पौत-प्रपौत्ाभावे कन्या-- दुहिता yaaq कुय्यान्मातापितोसु daar | इति भरदाजवचनात्‌ घनग्रहणाधिकाराच्च। acura सपलौ-

पत्रस्तस्यापि पुत्रलस्मरणात्‌ |

यथा यमः- बह्वौ नामेकपननोनामेका चेत्‌ पुतिणो भवेत्‌ | सन्भास्तास्तेन YAU प्राह पुत्रवतीमनुः | परत्र तेन युचेशेव्यनेनेतदथमेव तस्य पुचत्-पुतवतौरिव्यनेन सपिण्डनाथं तस्याः पुत्रिणोलघ्चातिदिश्यते। तदभावे पति. स्तदभावे सषा |

भाइ: €, $ ¢ 4 3. भाययोपिर्डं पतिः Hata भत्र भाय्या तयव प्वखादे्च सुषा चेव तदभावे दिजोत्तमः |

* शव॒ पुस्तके--| | fafeata: पतितः,

९.६ ufgntael |

SfSqsuiq खशरस्य भायाः ufacarefefa कात्यायनवचनं दृहिल-सपलो - पुतसद्वावविषयम्‌ |

सुषाभावे पुंवत्पिण्डसमानोदकादयः | सव्मभावे दिजोत्तमः क्षपा कुथयात्‌ | Tas सजातोयविषयम्‌ |

आदिपुराणे ब्राह्मणसत्वन्यवणणनां करोति कदाचन | कामाल्लोभाद्यान्मो दात्‌ RAT तच्जातितामियात्‌4 | एताः gafea विप्राय त्षतरविटशूद्रयोनयः | ताटरेभ्यः पुतेभ्यो करोति कदाचन

सखमाता कुर्ते तेषां तेऽपि तस्याञ्च कव्यते

विष्णुपुराणे पतः पौचः प्रपोचो वा तदद्या ाठसन्ततिः। सपिण्डसन्ततिवा पि क्रियाद्ा wa जायते

एषामभावे सर्व्वेषां समानोदकसन्ततिः | atauag पिण्डेन सम्बद्वा ये जसेन वा कुलदयेऽपि चोत्सनने सरोभिः काया क्रिया aa | संघातान्तगतेवापि कार्य्या प्रेतस्य वा क्रिया

उत्सन्रवन्धुरिकथादा कारयेदवनोपतिः | पूवव; क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः

* पुस्तके-कुय्यांत्‌ | oT पुस्तके-त्रजत्‌ |

[ष "= mm ष्का कः बण [ 1 Hy a = न्ग ee कको Seedy ee ee Ser | # 1 7) ea Pe का पः is se ey _T = ar त्व कन = क्ष्ण . geo om 7 Ll

uigatast | &

विप्रकाराः क्रिया दयेतास्तासां भेदान्‌ Ba मे अआदाहवायखायुधादिखगपयन्ताश्च या; क्रियाः ताः Gal मध्यमा मासि मास्येकोदिष्टसंज्ञिताः | प्रेते पिलत्मापमरे सपिश्डोकरणादनु | क्रियन्ते याः feat: पित्रः प्रोयन्ते ता जपोत्तसाः पिढमाटसपिण्डस्त समानसलिलेस्तथा | संघातान्तगेतैवेपि रान्ना वा घनदारिणा पूव्वोः क्रियासु कत्तव्याः पुत्रादयीरेव चोत्तराः | दोहिचर्वा नरष कायास्तत्तनयेस्तया watefa तु कत्तव्याः स्ौणामप्यत्तराः क्रियाः प्रतिसंवत्सरं राजन्रेकोद्िष्टटविघानतः॥ अत्र प्रपौतो वेति वाशब्दः क्रभेणाधिकारबोधनाथः | दुहिट-पलौ भ्नातुणएासभावे भ्राठसन्ततिरिति प्रागुक्तम्‌ एवं सपिख्डाभावै

सपिण्डसन्ततिः समानोदक इत्यथः | एषां समानोदकानाममाव

समानोदकसन्ततिः सगोत्र इत्यघः | तदभावे मा्टपद्स्य पिख्डेन

TIA AMAT मातामहसपिण्डाः समानोद काञ्च HAUTE: | तदभाकेऽसवण परिणोता wt तदभावे fawsatanrarat गोतमोक्ताः तदभावे वारिज्यतोर्थादिकर्ण मिलित्वा गलानां संघातानामन्तगेतः कश्ित्तद्भावे शङ्ेक्तोऽसम्बन्धो दिजोत्तमः ! तदभाञे उसन्रवन्धोर्धनेनान्यदारा sofa: कारयेदिव्यथंः |

TS oe ear ee Lg

* पुस्तके --चपि|

ec afgatazt |

क्रियामेदेनाधिकारमाह- पूव्वाः क्रिया इति दाहादबधे- रशौचान्तदिनविहितजलादिस्श्णीयन्ता याः fara gat: | मासि मासोति एकादणदहादिसपिणर्डो करणान्तप्रेतक्रियोपलक्वण- मेतद्वपक्तोकरोति प्रेते. पिट्तलमापन्ने इति सपिर्डनोत्तराः

पावेणसां वत्सरिकादिक्रिया उत्तराः |

पिढमाढठसपिण्डादयः qatar: yeast क्रियामवण्यं qa | मध्यसमायामनियमः- उन्तरायान्तु नाधिकारः yarata दत्येव- कारेण sada [कसांवत्रिकस्य तु व्युदासः तस्य स्तो कन्तव्यतया वच्य माणत्वात्‌ |

सपिश्डोकरशं तासां पुचाभाषे विद्यते। प्रतिसंवल्षरं काय्यभेकोदिष्टं नरैः सियाः 1 ameta यथान्यायं नृणां यददिहोदितम्‌ |

इति माकणर्डेयपुराणे अपुतपवदयुतस्वोणणं सांवत्सरिकविधानाच |] yaa: पुत्रः-पौवः-प्रपौतो केति वचनार्दी्ति भ्गटसन्ततिपय्यैन्ते टौँहिनैश्च करमप्रातेनियमेनोत्तरयाः काय्य एषां तिप्रकारक्रियाखेव नियताधिकार इत्यथः aa स्राट.स्नाटपुताभ्यां प्रतिसंवत्सर- विदहितेकोदष्टमेव काय्यै तु पाव्वैणं पित्रादिषर्‌पुरुषाणाभेव पाव्वेणभीक्तत्नियमात्‌ | पल्ो-दुहिठ-सुषाणमप्युत्तरायामधिकारमाह मताहनोति-

"a पुस्तके-] | चिद्ितांसो नास्ति,

afgataet | ae

स्लोणामिति कत्तरि षष्ठो aif: etaafrarnafara aren तु पाव्वैण्ठडिखाद्वादि |

सपिर्डनस्य तु मध्यमायामन्तभावाब्र ततर स्ोरशमधिकार- प्रतिषेधः सपिण्डत्वेन तासामधिकारस्ये वच्यमाणलाच | एतत्‌- सपिण्टोकर्णमेकोदिष्टं feat श्रपोति याज्ञवल्केऽन सपिर्ड- नेकोदिषटयोविधाननियमाच्

एवच्च क्रमेरवाधिकारनियमात्‌ पुतरसद्वावे खतपिलकपौतस्य

दुहितु्दौहिचस्य नियताधिकाराभावादेच््छिकभेव सां वत्सरिका- लुष्टानभिति ध्ययम्‌ |

गोडह्नद्वासु-“दुहिता पुत्रवत्‌ कथ्या त्‌”इति वचनात्‌ युत्तवत्‌

सांवत्सरिके दुहितुनियताधिकार इति वदन्ति लघुदहारोतः-- | |

wafer HU पाकैनेव सदा खयम्‌ | सटा खयभेव काये नतु

अमावस्यादि नियतम्‌ प्रोषिते सहचारिणो |

पत्यौ तु कारयेन्नित्यमन्येनाप्युल्िगादिना दूति वचनात्‌ अ्रमावस्यादिवत्‌ ऋल्विगादिदहदारा कारयितव्यम्‌ | अत्र कदाचित्‌ खयमशक्ती गोतजद्वारेव कत्तव्यं ऋलिगादि- दारेति |

यधा प्रेतक्रियां प्रह्लत्य ब्रह्मपुराणे -

कदाचित्‌ सगोताय AE काय्यमगोत्रजेः | aia: सगो ब्ायेव्यसम्बन्धादगो तजेदीरभरूतेः सगोत्राय चाहं

goo afgnisel

a ara faa mManeta ata विश्नेषण्खरसादिति खाद्- विवेकः | अताघुनिकाः-

ब्रह्मचारिणः qaeca पतिता च। इति यान्नषल्कानिषेधात्‌ ब्रह्मचारिण मातापिटश्राद्वं गोत्रजद्यारा कत्तव्यमिव्येवंपरत्रोपपत्तौ खथमेषेत्यस्य aE प्रमाणाभाव इत्याहुः ¦! तद श्द्म्‌ I

aaa खसुपाध्यायं पितरं मातरं गुरुम्‌ |

निहत्यापि व्रती प्रेतं व्रतेन वियुज्यते |

इति मनुना स्रातकब्रह्मचारिणां# पिलमाटक्रियाकन्तव्यलोप- ema) नेहिकव्रह्मचारिण्णन्तु गुरोस्तत।पिटमाटक्रियानुष्टान- विधानाभावात्‌ कुतो गोत्रजद्ारा AAA |

यथा ब्रह्मपुराणे

aa: किञ्चिन्न कन्तव्यं चान्येषां करोति सः ¢ . असमास्रव्रतस्यापि Haar ब्रह्मचारिखः | Aga मातापिलभिनं त॒ तेषां करोति सः | नित्यं गुरुकुलय्धस्य गुरोस ब्रह्मचारिणः | निरन्वये सपिण्डेतु wa सति दयान्वितः | तदशौचं FINA कुय्यांत्तत्‌पिटसत्‌क्रियाम्‌ | निलयं गुरुकुलस्यस्य नेष्ठिकस्येत्यथेः। किञ्च पतितप्रत्रजितवत्‌

Fein , bs ini Os | eer rs pial 1, 1 1 9 [वा 7 ly ny OL ile et los पणन

| नानकः =-= = = रुन भो ननि re ee i = (क? 1 हि , ए, 1! रि 1 1 (0 9 णाः भवाय 22

* युसके-त्रतचारिखाम्‌।

शरक सदं | १०१

ब्रह्मचारिणं कश्माधिकारनिषेधादनधिकारिणन्तु प्रतिनिघ- रशास््लोयत्वादन्यथा प्रतितादोनासपि प्रतिनिधोकरणप्रसङ्गात्‌ तदनधिकारे तत्‌सपिर्डादटौनां खतएवाधिकार प्रात्र ह्यचारिणां गोतल्जदारानुषछानमाकाशकसुममेवेति |

अभियुक्तासु--

अमा वस्यारटेरुत्तरकालकन्तव्यत्वविधानाभावाल्लोपप्रसत्ती अन्य- हारा कत्तेव्यत्वस्यीचित्याटेकोदिष्स्य qa क्ष्ीकादश्यास॒त्तर- काले सखयमनुष्टानविधानाटन्यधा तददिधिवाधात्‌ सद्‌ा aafata विघानवलाच खानुष्टाननियभे सत्यपि चिरकालापाटवविदटेश- गमनादिसम्भावनया बत्सरमध्येऽपि कष्णेकादश्यां खयं करणा- पक्तिसम्भावनायां waster बरह्यपुराणवचनेन विधोयते इति ादविवेकस्याभिप्रायं वणयन्ति |

तदयं dau: ! `

ओरसः पुचिकापुतः Sas गूठृजशस्ततः | कानोनञ्च युनभूजो दत्तः Ha: खयंक्ततः सखयंदत्तः सदहोटोऽपविद्ो दाटणधा सुताः | पिण्डदोऽ'शहर षां पूव्वाभाषे परः परः सजातोयेष्वयं प्रोक्तस्तनयेषु विधिः युनः। पौत्रः प्रपौतः पलो स्यादपचेवाय पुचिरौ | meal दुदधिता दत्ताऽनुजो WMI: सुताः |

nag 14 1 1 ee nd or ^ eri pte +o sce re कमन्यं ernie rere a Pe em ahha i i a a OPT 1 षा re eerie ia Or

" पुस्तके-ग्टद्जः |

शुद्धिकोखटो |

qataasa aaa: पितरौ विमातरः | पितामहः quot चेव सपिण्डा; सत्निकषतः #सकुल्याश्ाथ दोहित्रो मातामडहोऽमातुलः | मातामहस्पिर्डाश्च तत्‌समानोद कास्ततः भागिनेयोऽच जामाता खशुरः. शिष्यक्छलिजौ | ATTA ATA: सतीथश्च सखा ततः | संहतान्तगेतः कथित्‌ क्षपावां श्च दिजोत्तमः |

सव्वाभावे तु safa: कारयेत्‌ खकुट॒म्बवत्‌ |

अन्त्यक्रियाणं संप्रोक्तः कमादटेतेऽधिकारिणः।

स््ोणां पुत्रोऽथ aay प्रपौत्रो दुहिता ततः सपल्लोतनयः खामो सुषा पुंवत्‌ परे war: |

* कं पुस्के-सकुल्यगोल्नो |

अथ सपिण्डनाधिकारिखणः।

माकंर्डेयपुराणे-

सपिण्डो करणन्तासां पुचाभावे विद्यते | प्रतिसंवत्सरं कायमेकोदिष्टं नरः feat: खताहनि यथान्यायं नुणं यददिदहोदितम्‌ |

अत्र पुत्रपदेन सपल्लोपुतोऽपि wee |

बह्नौ नामेकपन्नोनाभेका चेत्‌ पुतिणौ भवेत्‌ सर्वास्तास्तेन YAU प्राह पुचवतौमनुः | इति मनुना तस्याः पुजिणोत्वातिदेशात्‌ |

अच yaad इत्यनेन बालदेणन्तरितप॒त्ाया अन्येनाप्यधि- कारिणा सपिण्डनं काय्येमिति केचित्‌। aa yaaa q कत्तव्यं सपिण्डीकरणं fear: | इति लघुदारौ तवचने एवकारेणान्यकन्तंलव्यावत्तेनात्‌ | तथा पेटोनसिः- syatat खतायान्तु पतिः क्यात्‌ सपिर्डताम्‌ | अताप्यपुतायाः पतिमात्रकन्तव्यलोपदेशणाच agra पटन्ति- पतिपुतौ विना ata: feat: कार्य सपिर्डता | ननु सपिर्डनाभावे पिटलोकप्राप्चाभावात्‌ कथं प्रत्याद्दिकं

स्यादित्यत श्राह नृणां पुंसां सपिण्डनाधिकारिशृन्यानां aga पिण्डनं

१८४ शद्कासटो)

विनाप्येकोदिष्टं विहितं amatfa पञ्चदशभिरेव are: पिठत प्रािरित्यथः | लघ॒द्ारोतः-- पुचेगेव तु कत्तव्य सपिण्डो करणं fear: | पुरुषस्य Yaw आाठपुच्ादयोऽपि ये wiayalcay— श्राता at wrTagat at ufaw: fas wa ar

इति तेनेव लघुदारोतेन प्रागुक्ताः

अतर चाविशेषात्‌ सपिर्डपदेन स्त्ोपुंसोग्रहणददत्तदुहिल- पलो -स्रषाटोनां सपिर्डनाधिकारः प्रतिपादितः `

तेन पिठसमानोदक-दत्तदृहिढ दौहिच्ादिभिः पञ्चदगेव aretfa कारि सपिर्डनमिति |

aa कचित्‌ -दौहित्रस्योत्तरक्रियायामधिकारात्‌ सपिर्डनेऽ प्यधिकारमाहः | तन्र--

लघद्ारोतेन ाटयुताणाभमेव नियमविधानादन्येषां पर- दस्तत्रात्‌ नच सपिर्डनाधौनोत्तरक्रिया सपिण्डनं विनापि सो णामुत्तरक्रियादगनात्‌ किन्तु पिढलोकप्राप्षपधोना सा पञ्च- ergata Wiad पुंसोऽपि जातेति प्रागुक्तमेवेति | तेन सपिण्डनानधिकारिकत्तव्यानां पञ्चदश्शराद्वानां परेतत्व- परिहारपृव्वैक पिदत्वप्राभिः फलं सपिण्डो करणाधिकारिकत्त- व्यानां षोडशखाद्ानां प्रेतत्रपरिहारः फलं सपिण्डोकरणस्य तु पिद्त्वप्राभिरपि।

qfgntedt |

यथा यमः- |

यस्यैतानि दोयन्ते प्रेतखाद्वानि षोड |

पिशाचत्वं प्रवं तस्य दन्ते; खराद्श्यतेरपि विष्णपुराणे-

प्रेते पिद्टत्वमापन्रे सपिण्डो करणादनु | सपिर्डनानन्तरं हारेतः--

ततः प्रति वे प्रेतः पिटसामान्यमाप्रुयात्‌

विन्दे पिढलीकञ्च ततः खां प्रवत्तते

तदयं UAT: |

स्तीणं ya: सपनोजः पतिः कुात्‌ सपिर्डताम्‌ wa सपिण्डाः qatar: शिष्यः. पुसां चेतरे

9 2

५.६.

१.०६ -श्रुद्धिकोखटौ

अथाग्रौ चान्तदिनोयदिनविहितश्द्धौ विषेक्तव्यायां प्रसड्गत्तत्‌

पूव्वेक्षत्यानि निहरणादौनि विविच्यन्ते

प्रसङ्गात्‌ प्रेतक्लव्यानि तन्वतो मम मङ्गलम्‌ |

तन्यात्‌ सानन्दगी विन्दपाञ्चजन्यजयध्वनिः तत्नासन्नमरणं तेवणिंकं नववस््रयन्नोपवोतादिभिभूषितं ate मोमयोपलिप्तायां भूम दक्तिणायान्‌ कुशानास्तोय्ये दतिण- शिरसं खापयेत्‌। शृद्रन्तु WE एव lye तु विना यन्नोपवोतं भूषयेत्तलसौमालाधारणं थालग्रामशिलासचिधानच्च कार्यम्‌ | aifequiat -

स्ियमाणो वहिनेयः स्थाप्यः शूद्रो ग्टहेऽयवा |

खन्मयानि भाण्डानि waif तु ससुत्‌रूजंत्‌ WIA समुतर्जेत्‌ wana स्थापयेदित्यथः अथवेति ae wala शूद्रस्तोयनेय इति व्यबस्यितविकल्यः | तथा--

goad सखपयिलला तु शडचेलाभिसंदतम्‌ |

दक्षिणाशिरसं भूमौ afeuat निवेशयेत्‌ | गङ्गदितौर्थेषु aq चातुवंखिकस्यैव seang wid कत्वा भूमि स्मशोऽवश्यमेव कारयितव्यः | यथा विष्णुपुरारे भारतवषमधिक्षल्य-

इतः सम्प्राप्यते खमों सुक्तिमस्मात्‌ प्रयान्ति च)

fata नारकत्वञ्च यान्यत्र मनुजा सुने ततश्चातिविक्षतं दृष्टा सुवर्णदिकं पापच्यायं दापयेत्‌ |

yfgataet | १०

वरद्युराणे- दापयेत्‌ खेहभातेन भूमि gut fearfag t saw at हिरण्यं वा यथोत्पन्नन्तु माधवि तच लोकदहिताथांथ गोप्रदानं विशिष्यते तथेव दौपदानेन fat qaa किल्विषात्‌ भूमोति एधिवोसम्बोधनं दधा द्िप्रकारकं सुवणं काञ्चनं हिरणं way यथाशक्ति समुच्चयेन दद्यात्‌ | अ्रगिनिपुरयाणे- आसत्रसल्युना देया सवत्ा Wy Yara | TART महाघोरे AUT FATT स्मता तत्र WHE आचान्त उदङ्मुखं ब्रा्मणएसुपवेश्य काञ्चनममिनं तत्सम््रदानच्च गन्धयुष्यादिनाभ्यच्चय इदं काञ्चनं तुभ्यं ददानौति दिजकरे जलदानं ददसखेति aia वारिणा काञ्नमभ्युच्छ वाम- हस्तेन var कृणश्तिलजलान्यादाय-

अद्येत्यादि च्तिप्रपापप्रमोचनकाम ददं काञ्चनमचित- मसुकगोन्राय असुकश्म्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे इति दिजकरे ARIAT दद्यात्‌ | ग्रहोता ग्णहोत्वा खस्तोति वदेत्‌ ब्रयेत्यादि क्तंतत्काच्चन- दानप्रतिष्टाधं efaurfad रजतं पिद्टदेवतं असुकमोल्नायासुक-

शरस ब्राह्मणाय quad सम्प्रददे इति दचिणं दव्यात्‌ ¦ qa aman ead we wat काममुतिद्च afsar काञ्चनमिदमग्निरेवतमिति वदत्‌ !

१०८ afsaret |

कामसुतिस॒-यजुर्ढेदिनां कोऽदात्‌ कस्मा अदात्‌ कामो- ऽदात्‌ कामायादात्‌ कामो दाता कामः प्रतिग्रह्ोता कामैतत्ते तव कामशता UBS | सामगानान्तु--ॐ इदं कस्मा श्रदात्‌ कामः कामायष्टात्‌ कामो दाला कामः प्रतिग्रहोता कामः ससुद्रभाविशत्‌ कामेन त्वां प्रतिग्टह्वामि कामेतन्ते इति | एवं पिलदैवते रजतमपि दव्यात्‌। रजतस्य तु काञ्चनद चिणः | ततः कष्णगवोमानोय लकष्णगवों रुद्रं ब्राह्मणञ्च गन्धादिभिः सम्मृज्य पूव्वेवत्‌ दिज करे जलदानएदिकं छलना मामभ्युच्य-- उष्णे वषति भीतै वा मारुते बाति वा थम्‌ दातारं ताये यस्मात्तस्माहंतरणो स्मृता | यमहारे महाघोरे AVX FATA नदौ ताञ्च तत्त्‌ ठदाम्येतां ष्णां वेतरणौं ary द्रति पटिलवा अद्येत्यादि यमद्ारावख्ितवेतरणोसंज्ञकनदौ-

सुखसन्तरणकाम इमां aural सवस्त्रपमचितां वेतरणोसंज्िका! र्द्रदेवतामसुकमोतायासुकशश्मणे नाह्मणाय तम्यमहं सम्प्रदटे दति सकुगतिलजलपुच्ं करे दद्यात्‌ ग्रहोता पच्छ ण्होला खस्तोति वदेत्‌! argqacfaut गण्होत्वा गायत्रं कामसतिच् पटित्वा नौरियं रुद्रटेवतेति वदेत्‌ णवं न्तिप्रकिल्िषमो चन- कामनया विष्णुदेवतं etd दयात्‌!

Sn 1 Ln ee en eel OO ee ee a re eg भभ कष चका ota en नानक ew धि णा) पिप sintal See a eli कन नोनण्मनमू *

* @ Waa - ay ¦

ufgateet | ११९६

ततो बरादपुराणोक्तमन्तेण संसारमोत्तणएफलाय वासुदेव मुद्दिश्य मधुपक दद्यात्‌ | वराहपुराणे- प्रयाणकाले ततो मन्तेण विधिपृब्धेकम्‌ | मङ्क्तिनेव दातव्यं सव्व संसारमोक्तणम्‌ | मधुपक ततो we इमं मन्त्रमुदोर्येत्‌ |

UPS समागच्छ Tha देहे मधुपक संसारमोक्णम्‌ शरोर शवमागन्तुरदं नित्यहन्मि शरोर गोधनं we लोकनाथ प्रोक्तमिमं मधूपकंम्‌ | इति एष मधुपकेः खौ वासुदेवाय नम इति cag |

प्राज्यं दधिमधुन्मियं wera विदुबुंधाः | वाराह-

पुरुषो सलत्युकासे तु दक्वा संसारमोक्तणम्‌ |

एवं विनि;खूतेः प्राकैः संसारं गच्छति | ततश्च ्रोमिले काक्र ब्रद्येत्यादिना आदिनामखावणसुचचेः कर्ण काय्यम्‌ | तथाच खओभागवते-

जन्मलाभः प्ररं पुंसामन्ते नारायणस्मतिः | इति

ततो गतप्राणं छतेनाभ्यच्ञयेत्‌- चछन्दोगपरिशि्म्‌-

छतेनाभ्यक्तमा्नाव्य weed सपवोतिनम्‌ |

चन्द नो चित सर्वाङ्ग सुमनोभिविभ्रूषयेत्‌

११० gfgateet |

वरादहपुराशे- चछततेलसमायुक्तं कत्वा टेहविशोधनम्‌ | दचिणशिरसं Hal सचेलन्तु शवन्तदा तौधेस्यावादनं RAT Wat Aa कारयेत्‌ गयादोनि तोर्थानि ये ger: शिलोचयाः | quay गङ्गाञ्च wary सरिंदराम्‌ | कौशिकं चन्द्रभागाञ्च सव्वेपापप्रणशिनोम्‌ #भद्रावकाशां सरयूं TWH पनसां तघा | वेणवच्च वराद ate पिण्डारकं तथा | एधिनव्यां यानि तोधांनि चतुरः सागरःस्तथा | इति amauta aufaar दक्तिणशिरसं बस्वपुष्पचन्दनादिभि- Tage मुख-नासादय-कणद य-ने दयेषु Way सखणखर्डानि तदभावे कांस्ययुक्त fagd वा मुखे car वस्राच्छादितसुखं ` ब्राह्मणं पृन्वैदारेण शूद्रन्तु दक्तिणदारेण सजातोया निदहंरेयुः | तथादिपुरण- प्रेत स्नातो वस्व मास्य गन्ध-पुष्पाद्यलङ्कतः UA a नेतव्यो ब्राह्मणेरनदंलतेः | सुखे निधायवा कांस्यं gad ufufagay 1 चतुविघेन वाच्येन कुर्खः कोलादलं महत्‌ |

1 1 ie re APE ane para male a PR | | plahll PSP

* कं पुस्तके-तनावकाशाम्‌ | tS GAH ~ ATS BATT |

afaatect | छन्दटोगपरिश्ष्टे-

हिरण्यश्कलान्यस्य faa feeg सप्तसु | सुख्येष्वथ पिधायैनं निदरेयुः सुतादयः

मुख्येषु सुखसम्बन्धिषु feetaas: |

मनुः-- on > ) ~ 0. efaua wa शूद्रं पुरदारेण निदहरेत्‌ | x + प्चिमोत्तरपूव्वे्च यथायोगं दिजन्मनः विष्णः- खतं fest yeu निहारयेत्र शूद्रं दिजेन |

afa दिजाव्यसद्धाषे शूद्रेणापि निद्रणमापत्कल्यः

विप्रं खेषु fasa खतं शूद्रेण fasta इति मनुवचने खेषु तिष्ठस्ित्यु पादानात्‌ | यमः- यस्यानयति शूद्रीऽग्नि ठणकाष्टदवौषि मन्यते छेष watsfia चाधर्मेण लिप्यते

santas शूद्रेण कदापि नानेतव्यः, ara काष्टमात्रमानेतच्यं

चितायान्तु कदापि दातव्यम्‌ | देवलः- | WH ७५ on, 0 चर्ड़ालाम्नेरमेध्यागनेः fanaa कदचित्‌ | पतिताग्नेखिताग्नेश्च fariedt स्मृतम्‌

११२ श्रुद्िकोसुदटोः।

हारोतः--

ग्रामाभिमुखं परेतं fastgafe aafa ग्रामः स्यात्तदा तन्मध्ये गन्तव्यम्‌ |

इति afeaarat गन्तव्यर्मित्यथेः | छन्दो गपरिशिषटम्‌--

आमपाकरेऽत्रमादाय प्रेतमग्निपुरःसरम्‌ |

एकोऽनुगच्छे तस्याम दे पयु त्‌ जहवि quit त्यजेदित्यथः | ro afi 0 oN wal शननिधातव्य इति पुराणवचनात्‌ wat शवः शनेरेव स्ापनोयः | | आदिपुराण- नटोमध्ये सनाधस दग्धव्य चान्यथा |

यस्मिन्‌ eg जलं नास्ति तुषारं वा न. विद्यते

तत्र तोयकथा काय्यं वक्तव्यं वा हिमं हिमम्‌ i ततो aint जलसमोपे वा acura तोयकथां wart चितां faara aia: पुत्रादिः समशचिभरुमावुपविष्टो दक्िणासुखो वामं जानु भूमौ कत्वा वच्यमाण्पिर्डदानेतिकन्तेव्यतया मण्डलो करण- रेखावनेजनरुपया अमन्तकभेव आमपातादवशिष्टमन्रार दद्यात्‌ | यथा गोमयोपलिक्तायां भूमौ quit मण्डलिका विधाय तत्र

कुशेन ददिणाग्रां रेखां कल्ला रेखामभ्युच्य अमुकगोत्र

k ities gr i ee 1 81 का en पिलाना ननन a ln Dae ei deal iain Baek ee ei) til in nn i le ai i ्नन्वकृष्ननण -भवनन्नेधि tp pl ee ee वतन =-= Te olka ae el nie kee ae ea

# पुस्तके - अद मप्यत्धजेत्‌ | `

afgataet | १४

WYATT जलमवनेनिच् इति सतिलजलं दला- यजुर्वेदो कणानास्तोय्ये तिलान्‌ विकिरेत्‌ |

सासमगसु-रेखामभ्युच्य तदुपरि कुशानास्तोय्ये तिलान्‌ विकौय्ये असकगोत प्रेतासुकश्च श्न्रेतत्ते जलमवनेनिच् इति सतिलजल्त ददात्‌ | aad ग््होत्ला अमुकगोत्र प्रेतासुंकश्म्मन्ेतत्त- ऽन्रसुपतिष्टतामिति तथा कुशोपरि दद्यात्‌ ततः पाचन्तालन एनरवनेजनं दद्यात्तष्णौं यथाशक्ति गन्धादिदानमिति छन्दो गपरिश्टम्‌- अदमाददहनम्प्राप्त आसोनो Shas: |

सव्यं जान्वाच्य शनक; सतिलं पिर्डदानवत्‌ ॥. उत्सजैदिति पूर्व्वेणान्वयः। तथा तत्रैव

अथ Jaret कुय्यादारुचयं मदत्‌ |

भूप्रदेशे एचौ ga पश्चाचित्यादिलक्षणम्‌

आदनं [श्मशानं | राच पातयित्वा ate लाला ्रग्निदाता महान्तं दारुसमृहं कुर्यात्‌ ततः प्राचौनावोतौ प्रातितवाम- जानुयधायोग्यभ्रूमी दारुसंगतेः पञ्चात्‌ करिष्यमाणाया दार्‌- चितै रुस्थापनस्यादिभरूतं लक्तणमम्निखापनाथं पञ्चधा ada FATT |

तत्र यजुर्वेदिनां प्रथममेव करगोधनं ततो गीमयेनोपलेपनं

aa Barat whet कुशसुलेन प्रागग्रं प्रदेशप्रमाणं

ण्यग षै Sen ee ee a ee |

Pee epee i re i ey A et , १११ 0, | |

* पुस्तके [ |] चिद्किताशो नास्ति। पुस्तके-खितामिग्याघिकः।

णेः

१९४ शुडधिकोशरो |

सपताङ्गलान्तरितं प्रजापतीन्दरसोमदैवतं रेखात्रयं war AAT taraent weal ima प्रक्षिप्य रेखातयस्याभ्युत्तणम्‌।

सामगानान्तु प्रथममेव करभोधनं ततो गोमयेनोपलिप्य aa हस्तप्रमासे ufwa मूलेन प्रागग्रां दादशाङ्लप्रमाणं रेखां

परथ्वोदेवताकां पो तवरणसुलिख्य तन्सृललम्नासुत्तसग्राभेक विंश- त्यङ्लप्रमाणामग्निरेवतां लोहितवणां रेखां war एतत्‌संलग्न- प्रथमरेखातः सप्ताङ्गलान्तरिताः प्रागग्राः प्रादेशप्रमाणस्तिस््ो रेखाः प्रजापतोन्द्रसोमदेवता नौोलक्षष्णशक्तवणणः कत्वा RAT

रेखासूत्करं war निरस्तः परावसुरिति tari दिशि faat tenqaafata |

एतचोपनोतमातस्य निरग्नेरपि यथा पारस्करः-

यद्युपेतो भरजोषणदि समानं यदाहितागनेरुद कान्तस्य यावत्‌ गमनादिति।

yet भूसंस्वारः तदारभ्य स्रानाभगनिदानारि जलसमोप- गमनपय्येन्तं यदाहिताग्नः feat ततस्बसुपनौ तमावस्यापी- व्यथः

ततो गयादौनि तीर्थानि इत्यादिमन्तेण तीयमावाद्य We श्रपितं शवं एविवस्वदययन्नोपवो तघरं गन्धमाल्यादयलह्कतं दारुचय- रचितचितायामास्तोखक्कशावां यजु्वेदिनसुत्तरशिरसं छन्दोगिनं दसिणशिरसं पुरुषमधोमुखं सियसुत्तानदेहामासोपयेत्‌

शरुद्धिकोषटो ९११

अदिपुराणे-

सगोचजेगृ हत्वा तु चितामारोप्यते शवः |

अरधोसुखो दक्िणदिक्‌चरणसु पुमानितिन

SUMS नारो तु सपिण्डेचैव बन्धभिः | दक्िणादिक्चरणए इत्यनेनोत्तरशिरसत्वसुकम्‌। eel तु दक्निणाशिरसं तथेति ares उक्ता पश्चात्‌--

एष एवाण्डहोतागनैः प्रेतस्य विधिरिष्यते ¦ दत्यादिना छन्दोगपरिशि्टक्षता निरमेरप्यपसंहारात्‌ efaur- शिरस्त्वमेव

ततश्च टेवाश्चाम्मिसुखाः wa एनं cefeafa मनसा ध्वालला

पातितवामजानुः प्राचोनावोतो दचिणासुखो इताशनं गहोला--

ॐ-ङत्वा तु दुष्करं जानता बाप्यजानता | SURAT प्राप्य नरं पञच्चत्मागतम्‌ धम््माघम््समायुक्षं लोभमोहसमाततम्‌ | zea सव्वगाचाणि दिव्यान्‌ लोकान्‌ TVET | Vagal ततः भौघ्रं कल्ला चेव प्रदरिणम्‌ ! ज्वलमानं तथा afs शिरःस्थाने प्रदापयेत्‌ | चतुवेर्णषु संस्थानमेवं भवति gam

थ्य वरादहपराणोयमन्तः wWileresafaaa wa पटनोयः }

# कं पुस्तके-शिरः| { @ पुस्तके थुमानपि)

११६ श्ुडधिकोखटो |

नरशब्ट्स्य मनुष्यजातिमात्रे प्रयोगादनयोपपत्तः। ततस

काष्ठादि wa ufaa enn किच्चिच्छषमवशेषयेत्‌ | गरादियुराण-- यत्र at UIT atl यदि नरसु# THA faxing aya: कििच्छषं aaa: प्रचेताः-- नग्नं टेहं दहेत्रेव fafeed परित्यजेत्‌ | ्मणानवासिचण्डालायथे ed वस्रखण्डादिकं किचित्‌- धरित्यजेदिव्यधेः ततः प्रादेश्प्रमाणामेकां समिधमादाय चितागिं प्रदल्तिणोक्षत्यागनौ ufaa क्रव्यादाय नमसतुभ्यसित्यनमेन aay ज्वलदुल्मृकोपरि कुठारेण प्रहारं FATA 1 . एवं सप्तवारान्‌ wa समिषः तिष्ठा सप्तप्रहारान्‌ कत्वा शवमनवे्तमाणः aaa नदीं गच्छेदिति नारायणोपाध्यायः यादि पुराणे-- | | गच्छछेवदक्तिणाः सप्त समिधिः सतभिः सद्र | देयाः प्रहाराः सेव कुढारेणोल्घुकोपरि†' ` क्रव्यादाय नमस्तुभ्यमिति जप्यं समाहिते; नावेचितव्यः क्रव्यादो गन्तव्या ततो नदौ ॥. प्रदल्तिण्णः wa गतो गेच्छेदित्यधरः। .ऋव्यादधचितासोऽग्निस्त- मपण्यङधिनदौ WAT: ।. `

* च्छ पुङ्के-यदि aq). . yea - कुटारेख सुखोपररि।

yfgatadt | ९१७ awa समिग्मक्तेपमाद प्रचेताः-- TUT शवं Aas प्रारेणः काष्ठिकास्तथा | aa प्रदकिणः wat एकंकन्तु विनिःक्िपेत्‌# प्रदक्तिण गतोरिति शेषः ल्तिपैग््प्रकतचिताम्नादेषेत्यथः | रजसखलायाः सूतिकायाःसंस्कारविशेषमाह पराशरः- पञ्चभिः स्नपयित्वा तु गव्ये प्रेतां रजसखलाम्‌ वस््रान्तरहतां क्त्वा दाये दिधिपूव्वकम्‌ | तथधा-- < ^ + © | सूतिकायां ख्तायान्तु कथं क्रुव्वन्ति यान्निकाः | कमरे सतिलमादाय पञ्चगव्यं तथेव 1 = शरदिं ५५ पुण्ये वाभिमन्तयाप ऋचा शुद्धिं लभेत्ततः ` तेनेव खपयित्वा तु ete कुर्ययादययधाविधि `

पुण्यया ऋचा अआआपोदिष्ठाऽघमप्रणादिमन्तेण, सगभां चेन्म्रियते तदा

कदाचित्‌ Te जौवनाश्रश्ङ्या तस्य तु गभस्यागिनिसंस्कारा- नहत्वा उदरं facra गर्भ vane नारौ यथाविधि संस्का wanda तु खर्डना दि प्रतिपत्तिः एतन्मूलकमेव. वचनं पटन्ति--

अय चेतंभंसंयुक्ता नारो देवादिपदक।

अन्तःशल्यं प्रथक्‌ कत्य dent यथाविधि |

ae dee ee ileal Ape Pha नो SB UR नेन det rere ee PN HTP Pe Pa a

* कं पुस्तकद्वमे-एकंकान्तरिने किपेव्‌ |

११ श्द्धिकोखटो |

स्तीणं सहगमनपरिपाटो सद्यःौचप्रकरणे पव्वेलिखिताऽस्ति शरोरालाभेऽस्थोन्यादाय PARA उरणतन्तुनाच्छाय पुष्वेवत्‌ दहत्‌ | यथा छन्दोगपरिशिष्टम्‌--

विदेथमरणेऽस्थौनि आदव्याभ्यक््ञा सपिषा |

दायेदूणसाच्छाय पाबन्यासादि पुव्वेवत्‌ सुगादिपात्न्याससु सागिविषयः | [ अरभशौचाभ्यन्तरे aes aaa अशोचात्‌ परन्तु दाहनिमित्तं चिराचाणौचम्‌। ] अस्था- AAA Wa: yaar war षष्यधिकपलाशपत्रशतचयं यथाख्यानं नियोज्य यवयपिष्टेन विलिप्य “ot खगाय लोकाय WAR” तथेव ददेत्‌ जलधाराञ् दद्यात्‌ | ग्ध्ह्यपरिशिष्टे--

्रभौल्यद्धच्च शिरसि ग्रोवायां दश योजयेत्‌ |

उरसि तिंशतं दव्यादिंश्तिं जठरे तधा |

$ भिदेश बाहुभ्याञ्च शतं याहव्यादङ्कलिभिदश। Sens हषणयोरष्ादं शि एव SHAY शतं ददयात्तिंशतं जानुजङ्गयोः | पाटाङ्लिघु दश एतत्‌ प्रेतस्य लचणम्‌ ऊण सूत्रेण wie यव पिष्टेन लेपयेत्‌ | twa बिधिनागिभिजंलधारां तती हरेत्‌

ख॒ पुस्तके चिद्धितां शषः एतितः)

afagatsat |

अआदिपुराणे-- तदभावे VAM: पतैः काथः पुमानपि | शतेखिभिस्तथा ष्या शरपतैविंधानतः वैश्टितव्यस्तथा यलात्‌ क्षष्णसारस्य चणा, AMAT वदा तु प्रलेपव्यस्तथा यवैः सुपिष्ट जलसंमि्रैः प्रदग्धव्यस्तथागिना

असौ खगाय लोकाय खाहेत्यक्ता सबान्धवैः एवं पणनरं दग्धा चिरात्रमशचिभवेत्‌ | तस्य कालमाह जावालः-

अआत्रिपच्लादडेन्रेव ATU कथञ्चन | तिपक्ते तु गते दद्मो दश ma ह्मनग्निकः॥

अनन्तरद एत्‌ पूव्वमेव | तथा विष्णः-- तथा fava गते तु पणनरं ददेदययनगिः चायुपुयणे-- नरपणं ददत्रैव प्राक तिपन्तात्‌ कथञ्चन | fazer माद्दा स्यान्न दर्थे ददेद्यदि स॒मन्तुः-- अस्थामलामै दरे तु ततः TWAT ददेत्‌

सृतादान्नाने यादमादह प्रचताः- afautd सतेऽमावस्यायां खवरण्दिवसे वा

अत्ानमिनिरिति विशेषणात्‌ साग्नस्तिपच्तापे्ता नास्ति किन्तु

११८

९२० शुद्धिकोखदी |

WANA खृताहपरः, श्रन्नातमरणशस्यौदटेहिकाभावात्‌ मास- ज्ञाने तिष्यज्नाने तु तन्मासौयामावस्या कष्णेकादभौ वा ATE | उभयोरन्नाने खवणदिवस इति व्यवसा |

ततसत्बसावस्यायां. पणनरं दग्धु . अ्रभौचोत्तरभेकोदिष्टं कत्वा

अवणशदिवसादारभ्य प्रतिमासिकं daa यथाक्रमं समाप्य खवणदिवस va सपिश्डोकरणं . प्रत्याष्दिकञ्च . करणयम्‌ | संवव्सरविशेषन्नाने areata तिधिमाताज्ञाने पण्नरं दग्धा अश्रौचात्परं एकोदिष्टं wat पतितमासिकं परतितवाभिकख्छ

= + 6 ^ + कष्णकादश्यां कत्वा प्रक्तमासिकं प्रलतवाषिकं वा. तन्मासौया- मावस्यायां काय्येम्‌ खवणदिवमान्नाने बाल्ये व्रा पििचोमैरणे व्यवस्थामाद-

पद्यपुराणे--

जानाति दिनं ag मासं वसुधाधिप |

तेन काययममावस्यां AE संवत्सरं खलु |

a द्‌ ~

मागो तथा ATA ANTS VIS Ta वा

^ क, ~ [ $ एवञ्च aware क्रते | अमावस्यायां सांवत्छरिकमभेकोदिष्ट- भेव काय्यंन तु पाव्वणं श्रमावस्याक्तयत्वाभावात्‌)

श्रमावस्यां त्यो यस्येल्यादि शङ्वचनेन ware wa पाञ्मण- विधानात्‌ .

hm anaemia I a i inn la ii ila mn at deiner aii hai णनो कमनो htc clk ननन ie i ini hentai ainda he a

* पुस्तके--मासं वापि नराभिप। + gea— [| चिङ्कितांशः पतितः,

शदड्धिकयसटो | १९१

Gaara छते ] यदि तदस्थोनि लभ्यम्ते तदा तेषां युन- दाहम तं विराचराश्रौचच्चन तु पुनः पिष्डादिदटानम्‌ | तथा भ्रादिपुराणे- एवं ad waar दयागच्छेत्‌ पनः क्षचित्‌ | कुथ्यात्तदायुषौमििं पुनराधाय पावकम्‌ | अनतोतदिवषें प्रेतं गन्धमाल्यादिभिरलङ्घत्य-- भरहरदनेयमानो गामश्वं पुरुषं पशुन्‌ वेवस्तो aafa सुरया इव दु्तिः॥ sfa यमगाधां गायन्तो बान्धवा ग्रामादिः शचिदेशे निखनेयु- कदाचित्‌ अगिदाहीदकदानादिः। यान्नवल्वयमः-- ऊनदहिवषे निखनेत्र कु्याद्दकम्ततः | श्रादिपुराशे-- वस्त्रादयेभूषितं wer निचिपेत्तन्तु काष्ठवत्‌ | खनित्वा शनयभूमौ सद्यःशौचं विधोयते |

¢ =

अधोटरकदार्न्दिः

सव्वै एव शवस्ण्रशः सपिर्डाद्या दादहस्थानम नवेत्तमाणा यत नद्यादौ स्रोतो नस्ति तत्राहरह इत्यादि यममाधथां गायन्तो यथा- ब्द्पुरःसरं गत्वा जलं प्रविश्य सव्वाण्येव वासांसि ware युन- स्तदेव ae परिधाय प्राचोनावोतिन एकवस्रा दक्िणासुखाः प्यालकमन्यं वा सम्बन्धिनं प्रतायोदरकं करिष्याम इति cae: | waa मा चेवं पुनरित्यशतवर्षे प्रेते कुरुष्वभेषेतरस्मित्रिति तेनोक्ते वामहहस्तानासिकया थप wearer अपनः शोशचदघमिति WAU सछात्‌ खानं FM, अङ्गच्च sigs, Yaa: पिढतोर्येन सतिलजलान्ञलिभेकं wa car स्वोशद्राणां मन्पाठो atts | छन्दो गपरि शिटटम्‌-- अधानवेच्तमेल्यापः Aol एव भवस्फशः |

साता सचेलमाचम्य ददयुरस्योदकं जले चितागन्यवेच्तणरहितं यथा स्यात्तथा अप UT गल्ला wa एव waa सपिण्डा जल एव दद्युनं खल इत्यथः | naga मध्ये निल्याधिकारिणं काम्याधिकारिण्च्चादह--

यान्नवलकयः-- सप्तमादशणमादइापि ज्नातयोऽभ्युपयन्यपः | अपनः शो शचदघमनेन frafeqan:

गगरी) यणी मम a ia oie

# पुस्तके-घषेयेयुः |

श्रुद्धिकौखरी १९४

Ud मातामहाचाय्यप्रेतानाख्चोदकनक्रियाम्‌

कामोदकं सखि-प्रत्ता-स्खौय-्वशुरतिजाम्‌

WA UVM नामगोत्रेण वाग्यताः | दशमादति यस्य चयः पुरुषा; पतिताः wafear वा श्रक्रमेण जोवन्तो वा wafer तस्य दशमपुरुषपय्यैन्तं पिरडसेपसम्बन्धात्‌ सापिर्डय ज्ञातव्यं ततः सपिर्डानां सपिण्डा मातामदहाचाययोस दौडिचरशिष्याववश्यसुदकं कुथातामन्येषान्त॒ aw कामा- दिच्छावशदुदकदानं नावश्यकम्‌ | WAT प्रदत्ता कन्या स्वस्रीयो भागिनेयः | अश्यलायनः- सव्यात्ता त्रजन्यनवेचमाणा यत्रोदकमवदं भवति तम्राप्य

WHITH एकं TAs नामगोलाभ्यासुत्‌खूजेत्‌ | सव्यावता वामावरत्तेन चिताग्निसिनवेचमाण यत्र wae खोतो नास्तोत्यथेः णङ्लिखितो-- ¢ प्रेतस्य बान्धवा यथा्वद्मुदकमवतोय्य नोदषयेरन्‌ TAs:

प्रसिच्येरन्‌ | स्रादिपुाणे- आदौ aay ware तैनेवाच्छादितेस्ततः HU तैः सचेलन्तु स्नानं सव्येमलापदम्‌ पारस्करः-- संप्रयुक्त aad याचेरन्‌ उदकं करिष्याम इति कुरुध्वं सा चेषं

१०४ शड़कीखटो।

पुनरित्ययतवर्घं प्रते कुरुष्वमेतेतरस्मितिति सत्वे ज्ञातय आस्त मात्‌ पुरुषात्‌ दश्मादा समानग्रामवासे यावत्‌ सम्बन्धमनुस्सरेयु- tna प्राचोनावोतिनः सव्यस्यानामिकया अप arate अपनः शोशुचदघमिति दल्िणसुखा निमज्जन्ति प्रेतायोदकं प्रसिञ्चन्ति अन््ञलिना श्रसावेतत्तं इति | aad मिथुनसम्बन्ि श्यालकादि कम्‌ संप्रयुक्तं सम्यक्‌ प्रत्युत्तर- दानकरुशलं enatefa पतितप्रत्रजितजौवत्‌पित्रादित्रयविषयम्‌ अयमस्मरत्‌क्रुले जात इति यावत्सम्बन्धमनुस्मरेयु; तावत्‌ समानो दकास्तेऽपि समानग्रामवाकषे हि स्थैयोग्यत्वादवभ्यं कुर्खुरेतेन शव unt सपिण्डानां समानोटकानां दौहिचरशिष्ययोञख्च नित्याधि- कारः अन्येषाञ्च काम्य इति | भअरस्रलिमित्येकवचनादेकाच्ञलि- दानमावश्यकं रल्लदपः प्रसि्ेरत्रिति यद्लिखितवचनाच्च एकं जलाच्ञलिमित्याखलायनवचनाच | यत्तु टकिणाभिसुखेवि प्रदेयं तस्याच्ञलिलयम्‌ |

इत्यादिपुराणव चनं तत्फलातिशयाथेम्‌ श्रसावेतत्तं दति सम्बो- धनान्तनिर्देशणदसुकगोत्र प्रेतासुकशम्मच्रेतन्ते तिलोदकसुपतिष्टठता- fafa यज्लुबदिनां प्रयोगः |

WI रघुखष्ठो जलपरूरितमस्नलिम्‌ |

दिशं याम्यामभिसुखो रुदन्‌ वचनमव्रवीत्‌ |

एतत्ते sume विमलं तोयमुत्तमम्‌ |

परलोकेषु पानोयं सदत्तसुपतिष्ठताम्‌ इति रामायणे--

श्एद्धिकोखदो | १२१

प्रतान्तनामगोतान्ताभ्यासुत्जेदुपतिछठताम्‌

५. ^, ~ # दति ब्रह्मपुराणे उपतिष्ठतामिव्यस्य दशनात्‌ एतत्ते तिलोदकं auata कस्यचित्‌ प्रयोगोऽप्रमाण wa) नारायणोपाध्याये- नापि प्यस्ेव्यप्रमाणएकमिल्युक्ता एतत्ते तिलोदकमिति माव- सुक्तम्‌ सामगानान्तु wad Tagawa तपेयामौति वाक्वम्‌

यथा छन्दो गपरिशिषटम्‌--

गोत्रनासानुवादादि तपेयामौ ति चोत्तरम्‌

द्तिणग्रान्‌ कुशान्‌ क्त्वा सतिर्लास्त॒ wad Taq | तपैयामोत्यनेन मोत्राददिपदानां दितोयान्तलमायातम्‌ अनु- पञ्चादुद्यते इत्यनुवादः प्रेतशब्दो जोवत्यपि पूव्वेवृत्तयर्गोत्रना्नीः

पश्चात्‌ प्रवत्तत्वात्‌ गोत्रनामप्रेतगव्दा एतावन्माठमादिभूतं तर्पयामीति मात्रम॒त्तरभ्रूतं नान्यत्‌ किञ्चित्‌ वाच्यम्‌ WATT एतत्सतिलाच््लिनेति मध्ये कस्यचित्‌ प्रयोगोऽशुद्ध एव | पेटौीनसिः- ad मनसा प्यायन्दस्िणासुखस्तो नुद काच््रलौन्‌ निनयेत्‌ | प्रवप्रथति एकादशाहे विरमेत्‌ | अक्रैकादशादहपदमभशौचान्तदितोयदिनोपल्षणं ततश्च तन्माच्न- सैवाधिकरणत्वावगमात्ततः परमपि तपं कायम्‌ तोर्थयात्रां विवादच्च खाध्यायच्चान्यतपणम्‌ | संवत्सरं कुर्व्वीत मडहागुरुनिपातने sfa वचने अ्रन्यपददानखरसाच |

१२६ ufgateet |

सुमन्चस्ते्नपसुतेः साईमाश्वास्य राघवम्‌ | अवातारयदालम्बा नदौ मन्दकिनों ततः ते gatai नदीं कच्छादुपगम्य यशसख्िनः | भौततोयां सभे ea प्रविश्य विमलान्ततः | असिच्चन्रद कं aa तस्मे चेतद्धवन्निति दति रामायणे छतोदकयोभेरतशचरप्रयोवेत्सराभ्यन्तरे YAR ण- दशनाच | | एवं ठतोयसप्मनवमारेषु प्रेतोदकाधं मिलित्वा सर्व्व ज्नातयस्तपेणं FAL: यथा गोतमः--एवं टतो यसप्तमनवभेष्वपोति | सानाशक्तस्य wears यमः- Gt स्ानसप्रापे दशक्षलसत्वनातुरः | साला स्नाता wid fad यतः# शष्येत ्रातुरः ततः पनः eraser: परिधाय aaa सल्लदापोदयाचम्य शादलशचिदेशस्थितायां शोकापनोदकं कचित्‌ प्रामाणिकः Rag | यान्नवल्काः-- क्तोदकान्‌ TMU खुदुगादलसंस्थितान्‌ | स्रातानपनुदेयु"स्तानितिद्दासै; पुरातने; तर तपेणस्य खानोत्तरभविलेनेव प्रापे: पुनः स्रातानिति पदो- पादानात्‌ पुनः खानं काय्यम्‌

a a kl RR ah nh en el lll he att "णाकर i i alah ier arr innit i ni ian te i a = भज

* पुस्तके-स्पुशेत्तन्तु ततः | + पुस्तके WII: |

afeatezt |

तधा महमभारत- ते निनोयोशूदकं सव्वं विलिप्य शं पुनः aga हरिपादालनरजःपूतसरिज्जजे अत गङ्गायां पुनराश्रुता इत्यभिधानात्‌ | अखलायनः-- उत्तोय्यान्यानि वासांसि परिधाय सक्तदापोदयोति | यान्नवल्कयः- | मानुष्ये कदलोस्तस्बनिःसारे सारमागेणम्‌ | करोतियः सम्मूढो जलवुहुदसन्निमे | पञ्चधा सम्भृतः कायो यदि पञ्चत्वमागतः | कम्मभिः खशरोरोव्येस्ततर का परिवेदना i Nat वसुमती नाशसुदधिर्देवतानि a: RAR कथं नाशं मच्येलोको यास्यति AU बान्धवेसंकगं प्रेतो भुङ्कते यतोऽवशः | अतो रोदितव्यं तु क्रिया aren तु शक्तितः Carga waa सुनिभिनियमेन विधानात्‌ |

* पुस्तके-विनोय | + पुसतके-म्टरतः)

१२७

aq faxeerafata: |

प्रचेताः-- MAA ततो गच्छे्होत्ना FAT पुरः | गरौ तलगुडं यात्‌ सव्वद्ष्ट निवारणम्‌ पुरुषान्तराभावे आदिपुराणे- Za भाण्डमादाय नवं सातः सुसयतः |

लगुड CATIA Weal तोयमानयेत्‌ | मव्छयपुरणे-

प्रेतोभ्रुतस्य सततं भुषि faw जलं तथा |

सकुशं सतिलं दवादहिजलसमोपतः

OT Ya 3 faafaae cay fow दक्षिणतो दरत्‌ | रम्ये प्रदातव्यं देवतायतनेषु वा शालिभिः शक्तुभिवैपि शाकौर्वप्यथ निवपेत्‌ प्रथमेऽहनि यद्रव्यं तदेव स्यादयाह्िकम्‌ |

दक्षिणतो दक्तिणायैषु cafe: `

यच्च-- प्रेतपिण्डं बहिदे दयादभमन्वविवज्जितम्‌ | दति मरौचिवचने दभवजंनं तत्‌-- अक्तप्तचूडा ये बाला ये गभादिनिःखताः ¦ खता ये चाप्यसंस्कारास्तषां भूमी प्रदोयते।

qfgatadt | ९१२९

इति हारौतवचनेकवाक्यतावशात्‌ षरमासाभ्यन्तरषतस्य मोदा- दग्धस्य विहितकालेऽप्यक्ततचृडस्य विहितकालेऽप्यक्षतोपरनयनस्य ज्ञेयम्‌ |

मन्ववजनन्तु सामान्यप्रकरणात्‌ सब्धस्यैव पिर्डप्रक्रियो- पयोगियावन्मन्ताणं पाठनिषेधकम्‌ | मन्तवञ्जनाच मरण्डलिका-

रेखाकरणादिपिण्डप्रक्रियाः war एव काथ्या इत्यायातम्‌ | गुणनितच्या सख्य निहठत्तेरन्याग्यलात्‌ wafawfafa वचनाच तोधा दि खाक्चे चपाटोऽस््येषेति |

अआदिपुरार-- ततखोत्तरपूव्वेस्यामगि' प्रज्वालयेदिशि। aware aa fe: ware पचेत्‌ स्यम्‌ सपवितेस्िले्मिखां केशकौटविवल्नि ताम्‌ | दारोपान्ते ततः fear gat वा गौररुत्तिकाम्‌

ATS प्रस्तरेदभान्‌ याम्याग्रान्‌ देशसम्भ वान्‌ |

ततोऽवनेजनं ददात्‌ संस्मरन्‌ गोत्तनामनो tt

तिलस्पिरमघुचतौरेमिखितं anata हि

दयात्‌ प्रेताय पिण्डन्तु दक्तिणाभिसुखस्ितः

अर्धैः पुष्पैस्तथा धुपेरदीँपेस्तोयेंख गोतलैः |

अण तन्तुमयैः शदर्वासोभिः पिर्डम चयेत उन्तरपृव्धस्यां पिण्डख्ानादित्यघं; गोचनामनो इति वचनात्‌ मोचनामपदप्रयोगमाचं काय्यै तु सम्बन्धापकपिवादिपद-

नौ हनि,

920 ufgataet |

प्रयोगः, Tad प्रेताय प्रेतसुदिश्य इत्यनेन प्रेतपदेन देवता त्वावगमात्‌ सम्बन्धापकपदस्थाने प्रेतपद विधानाच्च तथाच खादविवेके- एतत्‌ waarafafa गोभिलवचनात्‌ प्रेनपदवत्वन देवतालात्‌ पिह्पदस्थाने प्रेतपदविधानात्‌ उत्‌सगेवाक्ये मन्ते पिढपद- taafatifa न्यायमूर्लमिदम्‌- पठशब्द gata पिदा चोपजायते |

इत्या्वलायनवचनम्‌ | अतः सांवत्सरिकखाडे पिटपदनिठत्ति- नोस्तोति व्याख्यातम्‌ ¦

पारस्वरः--अवनेजन-पिर्डदान-प्रत्वनेजनेषु नामग्राद- fafa |

अलावनेजनदयपिर्डदानेष्वेव नामग्रहणनियमाटन्येषु जला- च्नलि-माल्यदान-धुप दोपोणंतन्तुदानादिषु नामग्रहणं काय, किन्तु एष ते जलान्ञलिरित्यादिप्रयोगमाचरं एतेनासुकगोत प्रेतासुकदट्‌ वश्च ख्न्रेतत्ते जलमवमेनिच्च इति प्रयोगः पिर्डदानन्तु षष्ठमन्तेनेव तु सम्बोधनान्तेन |

यथा WIE —— wary प्रयु्लीत प्रेतपिख्ड emt ea a =a + भाषेततच वं पिण्डं यज्ञदत्तस्य TAF

दशणहिकपदारेकादश्णडहादिश्चाद्धेषु सखघाशनब्दप्रयोगोऽस्तोति- दितम्‌,

afgateet | १२१

यस -— परेतश्रादधेषु AAT खधा नाभिरम्यताम्‌ इति आ्छलायनणगह्यं तत्‌ खघावाचननिषेधकम्‌ अन्यथा सांवत्‌सरिकस्राद्े एकोदिष्टधम्मातिदेणात्‌ खघापदप्रयोगो द्रुप- पादनोयः कथं वा खधावाचननिषेघस्तत्रा्र चेति। तहि पिर्डदानें वाक्यरचना कौटगोत्यादह- भाेतेति वचन- बलात्‌ पिर्डशब्दो नपुंसकसलिद्ग एव प्रयोज्यः, चकारोऽवधारणे

एतदेव aaa: | तेन

fucwqras पिर्डन प्रेतस्य पूय्यते तदा ¦

दितोयेन तु करणल्तिनासिकास समासतः

गलांसभुजवनक्षां ति ठतोयेन यथाक्रमात्‌ |

aqua fawa नाभिलिङ्कगुदानि

AAAS तथा पादी पञ्चमेन तु सव्वंदा |

aaah षष्ठेन सप्तमेन तु नाडयः

दन्तलो माद्यषटभमेन Vag नवमेन

दशमेन तु ye aaa afer: इति वचनात्‌ कैंषाल्ित्‌ असुकमोच प्रेतासुकश्म्मननेतच््छिरःपूरकां fam ते मया aaa तवोपतिष्ठतासित्यारि प्रयोगो हेय एव |

एतस्य वचनस्य तु तत्‌खरूपमातरप्रतिपाद कल्वेन कन्तु रुत्सा-

जन नमाचप्रयोजनतया तत्तद भिलापे प्रमाखाभावाच | तत्तखिन्तने- नापि वचनप्रयोजनसिदेश्च ते मया रौयते तवोपतिष्ठता्भित्यस् प्रमाणासिद्त्वाच्च | तेन एतच्छिरःपूरकं पिर्डमित्यादि मनसि

१९२ श्ुङ्धिकोखटो |

सच्िन्य असुकगोत्रस्य भरेतस्यासुकश््ण एतग्रधमं पूरक पिर्ड- faanfearanata: सिद्धः अनिरुदेन-शिरःपरूरणादिचिन्तनमपि लिखितम्‌ sat दिभिरूर्णतन्तुमयवस्ान्तः पिर्डाच्च॑नं वृष्णौमैव ari तु नामगोतादिप्रयोगः। तूष्णीं प्रसेकं gore at दौपं तथेव ! दति शएनःपुच्छवचनात्‌ | तधादिषुरयाणे- एकस्तो याच्लिस्त्वेक WAAAY sae | दितीये A ens ata चतुर्थं चतुरस्तथा पञ्चमे पञ्च षष्टे षट्‌ सप्तमे सप्त एव | Weasel नवमे नवेव TMA दश | येन स्यः पञ्चपञ्चाशत्‌ तोयस्याच्ञलयः क्रमात्‌ | तोयपाचाणि तावन्ति संयुक्तानि faattefa: | आआमम्च्छकलादिनेति छन्दौगपरिशिषटटवचनादामर्ण्मयपाते RAT पिख्डसमोपभ्रूमौ मोमयेनोपलिप्तायां Taras माल्यञ्च यात्‌ प्रचेताः-ष्छहद्ारे पिण्डं निवेपेयुभूमौ are पानौयच्चोप fantai दद्युरिति, आदिपुराणे प्रयाति यावदाकाशं पिर्डाद्ाष्पमयो शिखा तावत्तव्सम््रखः fasq सव्वं तोये ततः लिपेत्‌ |

tr =--न | er ना ape [ [| कै woe "~~ eee sid i 0 Re, 09

* पुस्तके एतं |

ee च्म काननेन ae ग्या ववे गण्यग [ह 1 वण 1

afgatset | २९

| दिवसे दिवसे पिर्डो देय एवं क्रभेण तु |

दिजस्य ena: fowl ea एवं क्रसेण तु

वेश्यानां पञ्चद शमे Saq दशमस्तथा |

शूद्रस्य ena: fowl ge मासेऽदह्कि Sad 1

सद्यःभौ चेऽपि दातव्या स्वपि युगपत्तथा | वहा भौचे पारस्करः-

प्रथमे feat टेयासखयः; faut: समाहितः |

दितोये चतुरो दद्ादस्िसच्चयनं तथा

atgy दव्यात्ततोयेऽद्कि वस्वादि च्लयेत्तथा |

एकोदिष्टन्तु RUA WITHA ततः परम्‌ aaa त्तौरादिसकलदशदक्षत्योपलचकं ततःपरं चतुधार uals wy! एवं सद्यःशौचेऽपि afet waa wa पाकेन दशपिर्डान्‌ cur क्षौ रादिदटशदक्त्यच्च समाप्य परदिवस एव एकोदिषटषोत्सर्गादिकं तु तदिन इति प्रागेवोक्तम्‌ |

Se 8 1 1 8 8 [1 + + ' ` | ee ean an alk शनी + = -- | 1 rie 1 ig pl , + शि | , 7,

PHM Meira AR eps Hie Papin Ferengi Pere ple Plaine PvP भमन

« yaa—l | fafeata: afaa: 1,

अथ पिर्डदानप्रयोग्‌! |

Alaa नवं BWA VA लशगुडहस्तं पुरुषमये कला तदभावे खयमेव लगुडं wear जलमानीय बहिजलसमोपे देवतायतने हारसमोपे वा दचिणाप्रवणे भूभारी कुशतिलमिखया केशकोटतुषाङ्गारादिरदहितया गीरख्त्तिकया तीर्धतीरणदा वा हस्तपरिभितां चतुरङ्गलोन्नतां दक्षिणप्रवणां पिख्डिकां निर्माय गोमयेनोपलिप्य पिर्डस्थानादेश्णन्यां दिशि तश्डल प्रतिद्यं vara awa विना यधा सुसिष्धं भवति तधा we पचेत्‌ |

ततः प्राचोनावौतौ दचिणणसुखः पातितवामजानुमन्दरद्ित- aq पिण्डं cata पिख्डिकोपरि तृष्णीं मण्डलिकां कुशेन दचिणायां रेखाच्च कताऽभ्युच्य--

यजुर्वेदो-ॐ असुकगोच मेतास॒क णगन्रेतत्ते जलमवभेनिच्च इत्यवनेजनं सतिलजलं कुश्त्रयेण पिटतौर्थेन रेखोपरि car तदुपरि दक्िणाग्रान्‌ कुशानास्तोय्ये तिलान्‌ विकिरत्‌ |

सामगसु-र्खोपरि दक्िणाग्कुशानास्तोय तिक्तैरवकीौयय असुकगोच प्रेतासुकशग्धन्रेतन्ते जलमवनमेनिच् इति सतिल- जलं दयात्‌ |

ततो मधु-छत-दुग्ध-त्िलमिखं तप्तमेव पिण्डं wat एतच््छिरःपूरक पिर्डभिति मनसि सिन्य प्रमुकगोत्रस्य ्रेतस्थासुकशश्मण एतत्‌ प्रथमं पूरकं पिर्डमित्यादि area |

UfER Se | p54.

ष्‌,

एवं दितौयादि दिनेषु facta पूरकं पिर्डसिति वाच्यं तत्र एतत्‌ कणनासाक्तिपूरकमिति चिन्तनम्‌ एवं ठनो गलासभुजवन्तः- पूरकम्‌ चतुधं नाभिलिङ्गगुटपुरकम्‌ | पञ्चमे जानुजङ्गपाद- पूरकम्‌ | षष्ठे सव्वैचग्यपरूरकम्‌ सपमे सन्भैनाडीपूरकम्‌ | अष्टमे दन्तलोमादिपूरकम्‌। नवमे वोखपुरकम्‌। दशमे ठप्तता- क्ुददिपय्यय सिद्धये इति चिन्तनोयम्‌ |

ततः-ॐ असुकमोत्र प्रेतासुकशम्धरन्नेतत्तं जलं प्रत्यवनै- निच्चेति पावन्तालनजलं free दद्यात्‌ ततः तूष्णौमेव गन्धयुष् धूप दोपो णतन्तुमयवखताम्बूलः पिर्डमचयेत्‌ ततः पिण्डसमोपभूमावामरूख्मयपातचरे एष ते जलाच्ञलिरिति तिल- गन्धयुष्मसदहितं जलाच्नलिं ददात्‌ एवच्च प्रल्यहमेवो क्रद्ठया सतिलजलाच्नलयो खरमथामपातेषु एयक्‌ Wa देयाः | तती जलाच्लिसमोपे गोमयेनोपलिप्तभरूमौ seat माल्यमिति मास्यं ददात्‌ तथाचारात्‌ काकबलिटानम्‌ |

पिण्डगेषमन्नं पाते त्वा असुकगोत्रस्य प्रेतस्यासुकश्णो विशेषढस्ये यमहारावख्ितवायसाय एष बलिनंम इत्युकज्य क्ताच्ञलिः-

काक त्वं यमद्रूतोऽसि wera बलिमुत्तमम्‌ | यम्मलोकगतं परेतं लमाप्यायितुमहसि i काकाय काकपुरुषाय वायसाय महात्मने | तुभ्यं बलिं प्रयच्छामि प्रेतस्य afazad |i इति usa पाकाशक्तौ शक्घादिभिर्पि tower gat) किन्तु

१३३ श्र्धकीखरौ |

प्रथमेऽहनि यद्रव्यं तेनेव सर्व्वेषु दिभेषु नानाद्रव्येणेति। एषं aafzaay नव पिण्डान्‌ cut ena: पिणर्डोऽणोचान्तदिनें सत्वरेव वरदेयः। एवं सङ्राशौचेनाशौचस्य wl हासे वाऽप्यवशिष्टपिख्डा अशौचान्तददने देयाः-यावदशणौचं पिर्डान्‌ दद्युरिति विष्णुवचनात्‌। विदेशस्ेन तु खवषदिवसे पतितपिर्ान्‌ द्वा ततः परमव्िष्टाः करमेण SAT: अच प्रथमपिणख्डदाता पश्चदागतश्च युलादिरधिकारो उभावेव पिण्डान्‌ ददयातामिति पूव्बेमेवाधिकारिप्रकरणे बदु विस्तलम्‌ शक्तौ राच्ावपि दशाहिक पिण्डदानं काय्यं -- राददटगनसंक्रान्तिविवाद्ाल्ययह्दिषु | स्रानदानादिकं कुख्युनि शि काम्यत्रतेषु | इति देवलेनात्ययसस्बन्धिपिर्डदानोदकदानादेविहितल्वात्‌ | तथा रक्तादि पाकऽप्यमौचान्तरपातेऽपि पिण्डटानोदकदानं काय्यं प्रतिनियतकालोनत्वात्‌ | अश्यश्चिना दत्तमामख्च्छकलाटिना। अनिगेतदशाद्ासतु प्रेता र्तांसि wad | इति छन्दोगपरिशिष्टवचनाच | अचानिगतदशद्ा इति विशेष- णात्‌ ene निगते तु नैवमिति दितम्‌ wa केचिदेवच्च waaay तुल्यन्यायात्‌ पिण्डा देया CUTE: तत्न रजखलायाः Wares रक्तखवणसम्भावनया मूच- पुरोषो सगवत्‌ गलद वस्यायामल्न्ताश्टदिल्ेन लौकिक कर्ण्यप्य- नधिकारात्‌ | TATA तु-

qfanlwel ३७

वसाशुक्रमरूङमञ्जा मूब विटक रविष्पखाः | Aurg दूषिका सेदो eens Tui मलाः आददौत खदोऽपञ्च षटसु TAY VES | इति बौधायनवचनादिरते ta खव्जलग्रहणानन्तरं लोकिक- eat शदिसच्ात्‌ तादटयमशच्यम्‌ | faq Ahmad वतरवघोपाख्याने रजस्वलाया मदेन्द्रसत- ब्रह्मवधभागिल्कधने तत्कालावच्छ्छिन्रपातकिलातिदेात्‌ सबव्वे- कर्रानरहलं ततश्च पतितपिण्डाः पच्चभेऽदनि gel सत्यामेकतेव Sat: | अथ कतिपयपिण्डयन्द्वा कञ्चिन्मुतस्तदान्येनाधिकारिणा शेषपिण्डादिकं देयम्‌ अशक्तौ तु fewer एकादशाहे शक्तो afaaa दिने ufaafawreat पनः wal खकालप्रा्ः मेकोदटिष्टं तव्राप्यथक्तौ यस्मिन्‌ कस्मिंखिदिने पतितपिश्डान्द्त्वा करष्णीकादश्यां We Ara प्रेतपिर्डदानस्य खाडलकच्तणायोमात्‌ |

राठी खपे water दिवा wa नक्षत्मोदये काथ्यानुरोप्रा- दराद्यणानुमत्या यथेच्छं कनिष्ठपुरःसरा च्येष्ठप्चिमा यथाक्रमं सदारमागत्य wi एव॒ wae निस्वपतव्रयं eae पादप्रच्ालनपूव्यैकमाचम्य Fated YET wat ad यमय-

fafa शमौशणखां सखशेयुः अग्निने: wa यच्छलित्यभिनिं तत उदक मोमयच् we वरषभच्छागयोमेष्ये खित्वा wifata मन्तरेण waaay दस्तिणस्तेन GAT: |

et NT A

#* पुस्तके---स्छेद्धयः |

= airmen pp AP a Pa = |, 8

१८

१२८ श्ुड़्कोख्चदो |

gaa मौर सर्षपैश्च aera गात्रि चालभेरन्‌ | अश्मेव सिरी

भरूयासभित्यश्मनि पदन्यासं wat दातपानयो we प्रविशेयुः | एतचान्यकुलजेरपि शवस्मशिभिः काथ्थम्‌ 1 ततः प्रथमदिने सायं- सस्ये जलं WT सरमयपात्रदये क्त्वा असुक गोच प्रेतासुक- THAI स्रानाधमुदकभिल्युत्‌खज्य dara स्राहोति वदेत्‌। एवं Tica पानाथे चोरसुत्‌र्ज्य पिव चेदं रोरभिति वदेत्‌| ततः कताच्नलिः--

असशणानानलदग्ध्येऽसि परित्यक्तोऽसि बान्धवः ददं नोरमिदं च्ौरमत्र स्राडि इदं पिव अआकाशस्थो नियलम्बो वायुभूतो निराखयः |

Fe aren ददं पीला arat पौला सुखो भव 1 इति पटिल्ला शि्ादाक्ैकरातमन्तरीक्ते सख्थाप्येत्‌। प्रातजेले fata दशयात्दाने फलातिश्यः | “~, + o~, at पारस्करः-प्रतसखरिनो ग्रामं a प्रविशेयुरानक्तत- दशनात्‌ रात्रौ चेदादित्यस्य

हारोतः-- व्राह्मणानुमतादा यथेच्छं च्ये्ठपुरःसराः कनिष्टपथिमाः

trea कनिष्ठपुरःसरा visufsar: प्रविशेयुः | धान्नवल्कय; आचम्याधाग्निमुदकं गोमयं मौरसषपान्‌ | प्रविशेयुः समालभ्य क्लाश्मनि पदं एनः प्रवेशनादिकं कर्म प्रेतसंस्र्थिनामपि।

असम्बन्धिनान्तु प्रेतस्सशिनां वारतयं ent तिरगिस्मभैनच्चाह परिशिष्टम्‌- सानाम्िखशनाभ्यासैः शडयुरितरे wa: शडलिखितौ-- gamma गोमयमग्निमजं awe प्रविशन्तः णस्तपानयो छतगौरसपरपमूदानमङ्गगानि चालभेरन्‌

अररन्यादिस्पशेने मन्तमाद वैजवापः-

णमो मालभन्तं शमो पापं श्मयल्िति ¦ अश्मानमालभन्ते अश्मेव स्थिरोभूयासमिति। अग्निनेः wh यच्छत्वित्यगिम्‌ ! ह्योगित्यन्तरा गामजमुपस्छेरन्‌ |

पारस्करः- wert तां uff ace विहायसि निदध्यरिति प्रेताव्र areifa पिव चेदं क्षोरमिति। याज्ञवल्कयः जलभेकादमाकारे साप्यं चोरच्च सरमय | शिक्यादौ RATHI एकरात्रं च्ोरजलदानमावश्यकम्‌ |

ra AMfAGAATHTID दशरात्रं पयस्तथा | दूति मव्छपुरारे दशरात्रं जलक्तौरदानं तत्‌ प्रेतोपकारसति-

OTE

Oetker ES

अथाभीविकत्तव्यता

अआखलायनः-

नैतस्यां रातावन्नं पेयुस्िराचरमक्तारलवणात्राशनाः स्यादथ रात्र महागुरुषु |

एतस्यां «wat मर्दने पचेयुरुपवासं सपिण्डाः कुर््यरित्यथः। महागुरुनिपाते तु तर्रहसुपवासः, अशक्तौ तु एकाहमावश्यकः परदिनदये शुचिकुलान्तरादयाचितलब्धं ala वा दुग्धफलगक्ललाजादिकं भोज्यं वच्छमाणबगिषटवचनात्‌ | सपिण्डासु शअरस्यिसच्चयनपथन्तमक्तारलवनाब्राशना हविष्यमुज इत्यथे; | मदहागुरनिपातेतु दादश्रात्रम शौचान्तटतौयदिनपथन्त- मावश्यकमिल्यधं; वाशब्दोऽवधारणे, इविष्यान्रमाह शतातपः-

हेम न्तिकं सिताखिन्रं धान्यं सुद्रास्तिला यवाः | कलायकङ्ःनौवारं वास्तूकं हिलमोचिका | कलायकालशकच्च मूलकं केसुरेतरत्‌ | सिन्धुसास्रि(वि) सामुद्रं लवणं दधिसपिषौ | पयोऽनुद तसार ञ्च पनसास्बरहरोतको |

पिप्पलो जौरकञ्चैव नागरङ्कतिन्तौडौ HAN लवलो धातो फलान्य गुड मेक्वम्‌ | अतेलपक्रमित्येतदवि द्रव्यं WTAE

णी dR incendie diab पि 11 a [1 | inne यनि ेोनणनेतेभि ये ममन sein 9

^ पुस्तके vag पिडुबधाः |

श्ुद्धिकोसद्ो, १8४१

and हिताया- सितेक विधमन्तं gat छतसंयुतम्‌# | अशृद्रावहतं पच्मनुत्तो्यहतं तथा || दधिक्तौरष्टतं aaa गुडवज्नितम्‌ | तिलाथेवासिता gat: कन्दं केसुकवज्जितम्‌ ¶नारिकलफलद्येव कदलो लवली तथा | आद्रेमामलकच्येव पनसास्बहरोतकी अक्षारलवरण्व हविष्यं मन्यते वधः

quad नौ वारः, गव्यमित्यनेन महिषाजदध्यादिनिषेधः। आध

AERA |

कात्यायनः--

विष्येषु यवा सुख्यास्तदनु ब्रोदयो मताः | माषको द्रवमौरादौन्‌ सव्बालाभेऽपि वच्जयेत्‌ aif: शरत्‌पक्रधान्यं whe: सितसषेपः। अरादिशन्दान्स्‌र- चनकादोनां ग्रहणम्‌ xf सव्यालामेऽपौत्यनेन श्रीषधोनां प्रतिनिषिद्धं दशितम्‌] | वशिष्ठः--खस्तरे wear पएवासोरन्‌ क्रौोतीत्पन्नेनं वा वर्तेरन्‌ |

# का पुसतके-स्रोयसंम्टतसम्‌ | पुस्तके-नारिकेलेत्यारिक्लोकः पतित | * रु yeran—l | fafeata: ofa: |

१४२ ufsateet |

त्मदहानशनं महागुरुनिपातविषयमशक्ती तु क्रोतोत्पन्राशनं

खस्तरे KAZI A | पौटादौ इादशदहसुपविशेरनित्यधः | मनुः-

प्रत्तारलबणत्राः स्य॒निमल्नेयुश्च ते त्म्‌ t

मांसाशनच्च arg: watts पथक्‌ चिती ae ठलोयसप्तमनवमेषु मिलित्वा प्रितोपकाराधेः सानं gar: aqua सपिर्डा gia मांसं wary: चितावित्यनेन पोटखटुादिषु णयननिषेधः | बहस्पतिः--

अधःगशय्यासना दौना मलिना भोगवन्तः

अक्षारलवणान्नाः स्य॒लब्धक्रौ ताशनास्तथा अङ्धिराः--

ब्रह्मचर्यं faal वासो वन्यं" मांसाश्ननच्च तैः | amas यावदभौचं मथनं बज्जयेदित्यथः। मांसाश्नमपि asus AMAT | विष्णुपुराण- शय्यासनो पभोग सपिण्डानामपोष्यते | अख्िसच्चयनादृं संयोगो तु योषितः aafeat भोक्तव्यं मांसं was

तथा-- महागुरूनिपाते तु दाद शह एयनाद्युपभोगो कायः HAA संवत्‌सरपय्येन्तं काय्यं दिवेत्यनेन cat भोजननिषेधः |

ufentaz | १४३

हारोतः-- पात्रेषु BWMAG पण्युटेषु areas | तेजसादिभाजने कदापि भोक्तव्यभिल्यथः पुटेषित्यभिघानात्‌ दलोपकरेष्वपि भोजनं निषिदमिति हारलता आदियुरणे- AMAT यज्लेन भोजयेत खगोत्जान्‌ एतच प्रेतोपकाराथें ज्नातिभोजनमङ्ाखश्यत्वात्‌ परं बोद्धव्यम्‌ | माकर्डेय राणे-- तैलाभ्यङ्गो बान्धवानामद्सम्बाहनच यत्‌ | तेन चाप्याय्यते जन्तुयेच्ा सन्ति सखवान्धवाः | एतदपि चतुधहात्‌ wafa प्रेतोपकारकम्‌ ¦ महाभारते- तिलान्‌ ददत प्रानोयं दोपं ददत जाग्रत ज्ञातिभिः ae मोदध्वभेतत्‌ प्रेतेषु दुलभम्‌ तिलदानं रातौ दौपं जागरण्च प्रेतोपकारातिशयाथम्‌ | यच्च -- चतुर्थे पञ्चभे चैव नवमेकादगे तथा | यदत्र clad जन्तोस्तव्रवयाद्सुचखते | इति वचनाचतुघपच्चमनवमाेषु aread तत्‌कास्यं बहुच गटह्योक्ततवेन बह्वचानामेव पावेणविधिना कत्तव्यं नान्येषामिति

|, ++ |

* पुस्तके--परिभितप्द्स्‌ नास्ति|

2)

अधास्िसञ्चयनम्‌ | आदिपुराणे चतुथ ब्राह्मणनान्तु पञ्चमेऽहनि भूभजाम्‌ |

aesfs वेष्यजातोनां शृद्धाणं दशमात्मरे

alana fealasts कत्तव्य सत्वस्थि सञ्चयः | ~ QO

सद्यःशौचे aqauey कत्तव्य इति निश्चयः

अङ्गगाणौचे निदत्ते सर्वेरेवाखिसच्चयनं arf: |

यत्तु-

प्रधमेऽद्कि Sata वा सप्तमे नवमेऽपि at |

अखिसञ्चयनं काय्यं निजेस्त नो तजेमते | दति सम्बत्तवचनं तचतुर्थाहपयन्तं causal प्रथमदितौयाद- विधायकं WAITS दवादकररे सप्तमनवमाहविधायकच् |

कात्यायनः-- सञ्चयनं ATA अयुगान्‌ ब्राह्मणान्‌ भोजयित्वा | अयुगान्‌ ब्राह्मणान्‌ भोजयिलेत्यनेनेकोदिष्टयादमस्िसच्चयनाङ्ग- fafa दथितम्‌। एतच्च वलु्वेदिनाभेव | aa केचित्‌-साग्नोनामेव arefafa वदन्ति | तदप्रमाणकं कात्यायनेन सामान्येनोक्तत्वाननिरमग्नेरपि तदुक्तासिसद्चयनस्यानु- tra aera निवारयितुमणश्कयलात्‌ अन्यथा निरमृ- रस्थिसच्चयनमेव स्यादिति | हारलताकारसरसोऽप्येष एव |

afanteet | १४१५

सामगानां गोभिकेन परिशिष्टक्ता चानुक्रल्लाच्छारं नास्ये किन्तु -परेद्युसततीये वा अखिसञ्चयनं भवेत्‌

दूति परिशिष्टवचनात्‌ ठतोयदिन एवाश्थिसच्यनं अपरेदयु- रिति चहाभौचविषयमिति हारलताकार-नारायणोपाध्यायो |

विशारदस्तु-प्रथभेऽद्कि ema वेति सम्बत्तेवचन'मव परिशिषटटवचनमशक्तविषयंः व्याख्याय स्व्वेषामेवाङ्ाश्नौचनिठत्तौ चतुर्थाह एवाखिसच्चयनमाह |

अआदिपुराण--

प्मशानदटेवलायाश्च चतुर्थे दिवसे ततः | द, 0 = rN =

सुपक्तभच्यभोज्यश्च पायसः पानकस्तथा |

x Gat a “~ फले ACINGT पृज्याः क्रव्याद दवता; | faacafa कर्त्तव्यं तैः सव्ममनद्कतेः नम; कऋव्यादसुख्येभ्यो 2a एति सववेदा | न॑ कौथिदष्यं प्रदातव्यं केचित्‌ पुष्पञ्च शोभनम्‌ aay दौपस्तथा माल्यं कश्चिद्न्धसत्वरान्वितः | कताङ्षतानि सव्धराणि कौिदहेयानि सव्वतः येऽस्मिन्‌ श्मशाने देवाः स्यु भगवन्तः सनातनाः | तेऽस्मत्‌सकाशाद्रह्न्तु बलिमष्टाङ्गमच्तयम्‌ प्रेतस्यास्य शभान्‌ लोकान्‌ प्रयच्छन्त्वपि याश्वतान्‌ | अस्माकमायुरारोग्यं FAA ददतां वरम्‌

# खु पुस्तके परिशिष्टवचनं नस्ति | + पुस्तके |) चिद्कितांशो नास्ति)

१९

१४६ श्ुद्धिकोसुदो

एवं Hal बलीन्‌ सर्व्वान्‌ MANA वाग्यत; |

विसर्न्ननच्च देवानां कत्तव्यच्च समादितेः 1

ततो यज्नियहक्ताणां णखामादाय वाग्यतः |

अपसव्यं Rates कला कञ्चित्‌ सगोत्रजः

Tagreaifa werfa प्रधानाङ्गोद्धवानि

पञ्चगव्येन संसिच्य Aaa बैषटयेत्‌ |

WATS WHA भाण्डे नवे साच्छछादने शभ |

अरण्ये Jags वा VE संस्थापयन्तयपि

तत्‌स्थानाच्छनकर्नील्वा कदाचित्‌ जाहवोजज्ले |

कथित्‌ faufa सतधुत्रो दौडितो वा सहोदरः aay श्मय्ानदेवतायागः प्रेतोपकाराय निजायुरारोग्यादिसिद्ये काम्यो तावश्यकः। अथ्िसच्चयनप्रयोजनमाइ ततस्ानात्‌ एनकर्नं तेति तत्कालं गङ्गागमनाशक्षषी यथावसरं गङ्ञायामख्ि- way एव प्रयोजन मित्यथंः |

अत केचित्‌-गङ्गातोरेऽस्ि सञ्चयनं काय्य किन्तु तदद- रेव गङ्गायां Waa सञ्चयनस्य wears: तदश्च vata मुनिभिनिंयमेन कालविशेषविधानात्‌ तत्तदनुष्टान- विग्ेषविधाननिवमाच | किन्तु यथोक्तकाले यथधाविष्यस्िसञ्ययनं Hat ख्रमयपुटे var aqauwaa वच्यमाणविधिना गड्गयां wana तु निखाय स्थापितव्यमिति | इदच्चादिपुराणोयाखि षञ्चयनं सव्वंशखिसाधारणं पुराणोक्त ता- च्छ्न्दोगपरि शिष्टकात्यायनग्टहयतुल्यलाच

yfenleat |

यधा छन्दोगपरिशिषटम्‌ सरानान्तं FHA HAT गव्येन पयसा ततः | सिख्ेदस्थौनि सव्वाणि प्राचौनावौत्यभाषयन्‌

शसो पलाशणाखाभ्यां उडधत्योदुत्य भस्मनः |

~

राज्य नाभ्यज्य गव्यन सेचयेद्रन्धवारिणा

सत्पात्रसंपुटे कला वस््ेण परिबेच्य |

श्रभ्चंशिन्यां wat भूमौ निखनेदचिणासुखः

+ >

पूरयिलाऽवटं पङ्पिर्डशवाल संयुतम्‌ `

दत्वोपरि समं शेषं कुयात्‌ पुण्याह कर्णा | एष Tawa: प्रेतस्य विधिरिष्यते `

aay वेष्टयित्वा सत्पात्पुटे Haar:

तदयं प्रयोगः |

सामगानां टलोयेदिने पिण्डं टचा are विनाख्िसञ्चयनम्‌ | यजु्बेदिनां चतुधदिने fa car शृद्राणाद्धे कादशाहेऽखि- सच्चयननिमित्तमेकोदिष्टं are कलखास्िसञ्चयनम्‌ | तत्राचारादश व्य्ञनानि पक्ता पत्रपुटे निधाय ar nat व्य्नानि fare qa fry पाकखास्यां निधाय दग्धा “क्षामगासु ढतोयपिण्डा- दिकं पाकख्घाल्यां निधाय दग्धूा-तद्स्मना तदङ्गारेण वा स्थाल्यां शवनाम लिखिला वामहस्त्टतां स्थालीं विसुखो yar दात्रेण faut सव्व wa ्तिपन्तोति गोडोयाः”१ |

ततः पुनः atat न्नातिबन्धुमिलितः पुतः सुधौतवस्तो नानाविधफलम्लभच्यभोज्यपायसादिभिः wa cra arate पूरयित्वा गन्धपुष्पादि कच्च खोला श्मशानं गला गोमयेन विलिप्य चतुष्वोणमण्डलं क्त्वा केनचित्रिवेदयेलयक्षे wats मिलिला नमः क्रव्यादसुख्येभ्यो aa इति मन्तरेण केनचिदष्येः केनचित्‌ ya केनचिदुषः कफैनचिदोपः कैनचिन्माल्यं केनचिद्गन्धः केनचित्‌

फलम्ूलादरीनि केन विद्धच्यभोज्यपायसादौनि सत्रं द्वा क्ताच्नलिः-- येऽस्मिन्‌ श्मशाने देवाः स्य॒भेगवन्तः समातमाः | AHMAR aS बलिमष्टाङ्गमक्तयम्‌ प्रेतस्यास्य शएभान्‌ लोकान्‌ प्रयच्छन्तपि शाश्वतान्‌ | अरस्माकमायुरारोग्यं FAY ददतां वरम्‌

श्रुह्धिकोसटो, १४९.

afa ufsat तान्‌ सव्वान्‌ं बलोन्‌ त्तोरेणाभ्यच्य कऋव्यादसुख्या देवा; स्वस्थानं गच्छन्त्विति देवतां विष्ज्य aqua जले चिपेत्‌ | एतच्च काम्यं नत्वावश्यकभमिति प्रागुक्तम्‌ | ततः क्तापसव्यो दक्िणामसखो वाग्यत्ितास्याल्यस्थोनि Huger: शमोपलाशशाखाभ्यामुदुत्य पञ्चगव्येनाभिषिचय गन्धो दकेन सिक्ता वस्रेण वैषटयित्रा नवखूरमयभार्डे निधाय सृरमयपातान्तरे णाच्छाद्यार्णयदन्तमूत्ते वा शचिभरूमो निधाय उपरि शमोकर्टकरेवालपद्लटोनि दत्वा समस्थानं wart चिता- wate जसे च्तिपेत्‌ | agit” asad विधाय aq auagq तद सखि वच्यमाणविधिना गङ्गायां प्रक्तिपेत्‌ अन्यदेशे तु कालान्तरे ate गङ्गायां च्िपेत्‌ | विष्णुः-चतुथं दिवसेऽख्िसख्चयनं तैषाच्च गङ्गाम्भसि waa: | आदिपुराणे- तत्‌स्थानाच्छनकैर्नीत्ला कदाचिन्नाह्ृवोजले | कित्‌ fanfa wagat दौहितो वा सहोदरः मातुः aa fuead बजंयित्रा गुरोस्तथा | अरस्थोन्यन्यक्रलोलयानि नीला चान्द्रायण्ञ्चरेत्‌ अटृष्टबुद्धया तु

एतच्च Vea बेतनग्रदणेन वा क्ते प्राय्ित्तम्‌ |

दोषः | aa विधिः! गङ्गायां erarnfa पञ्चगव्येनाभिषिच

1 1 ni rie ee al ~ em = नेमि

i

#* पुस्तके अभ्यज्य |

१५ शुकस |

हिरण्यमध्वाज्यतिलंः संयोज्य खृत्िर्डपुटे निधाय दक्तिणां दिं पष्यन्‌ नमोऽस॒ धम्मायेति पठन्‌ गङ्गां प्रविश्य समे प्रोतो wifafa ufaa पुनः erator wei eg विप्रभ्यो यथाशक्ति दस्िणन्द्व्यात्‌ | उल्याय भाखन्तमवेच्य सूय्यम्‌ दक्िणं विप्रसुखाय ददात्‌ एवं छते प्रेतयुर स्थितस्य खगे गतिः# स्यात्त ASAI सूग्येमवेच्छेत्यनेन car निषिध्यते! फलमाद--एवं aa इति ¦ अगोचाभ्यन्तरे तु UA फलमा यमः- द्णदहाभ्यन्तरे यस्य TEA asa मल्नति | गङ्गायां मरणे WER AER फलमवाप्रुयात्‌ | गङ्गातोये तु यस्याख्ि प्रवते शभकम््णः | तस्य युनराठत्तितब्रद्मलो कात्‌ RATA

* uaa स्थितिः।

अथ दशारक्षलयम्‌ |

अरशोचान्तदिने weed संशोष्य गोमयेनोपलिप्य वस्वादिकञ्च wars खरमयपाकपाचाशणि त्यक्ता arr दशसं पिण्डं द्वा ग्रामादहिगेत्वा प्रेतखष्टवासांसि त्यनापितादिभ्यो दत्वाऽशक्तौ तेषां qfeqara ya: ara ata ततो ज्ञातिभिः सह ATMYAQA A मध्ये AAA! वाप्यते तत्स्व त्यजेत्‌ |

ततः पिष्टे स्तिलैगाचाणि fron तिलतैलेन भिरोऽभ्यज्य प्वेलसषंपकल्येन शिरशोन्मुज्य ज्ञातिभिः ae पुनः स्राला वाग्यत आचम्य नवं शक्तवस्त्रयुगं परिधायाशक्तौ रजकघौतमस्फटितं प्रच्तालितं शुक्तवस्रयुगं परिधाय निम्बपच्र-श्वेतसषप-टूञ्या-प्रवालानि गोरोचना-गो-सुवण-दधि-छत-मधु-श्ङ्-दपेणारौनि Wer ब्राह्मणो जलं Yay Few we परममङ्गलगरौगो विन्दादिनाम कौत्तयित्वा we प्रविगेत्‌ stata भोजयेत्‌ | यथादिपुरणे-

यस्य यस्य तु वशस्य wad स्यात्‌ पश्चिमं aw | तत्र वस्वशुडिद्य weafe करोति a | समाप्य दशमं Tow यथघाशससुदाहतम्‌ | ग्रामादददिस्ततो गत्वा प्रेतखष्ट वाससो | FATA AANA यच्याज्यं ATA | मौर सषेपकल्केन तिलतेलेन संयुतः

१५२ ufsxiget

शिरःसानं पुनः कत्वा तोयेनाचम्य वाग्यतः |

वासोयुगं नवं शबं निरं WHAT वा |

ग्ण्होत्वा गां सुवणख् मङ्गलानि waa

WE संकोत्तयित्ा ततः शद्धो भवेन्नरः प्रेतख्णष्ट इति येन aan तपेणपिर्डादिकं aafafa हार- लता। wawgaat इति हारौतवचने बदहवचनात्‌ सपि- ण्डानामपि वपनम्‌ अत Wats मरणाशौचान्तक्लत्यप्रकरणो- पात्तत्वाज्जनननाशौचान्ते वपनं नास्तोति केचित्‌ अनियम इति केचित्‌ | श्मशरादोनां मध्ये यत्ताज्यं त्यागा सववेदा यत्यज्चते

इत्यथः तेन award रक्तितानाच्च केशादीनां त्यागो ata: | महागुर्निपाषं तु रच्ितानामपि art: | यथा विष्णः -

प्रयाग तौथगमने पिलमाटवियोगतः |

केशानां वपनं Hara सर्ववेषान्तु शिखां विना

विना तो विना ast पित्रोश्च मरणं विना।

` केशश्मख्युपरित्यागात्‌ ब्रह्महत्याफलं लभेत्‌ | | एतच टोषकधनं र्तितिकेशग्मुपरित्यागविषयम्‌ |

अत्र तोधंपदं मयादौतरतीधविषयम्‌ |

सुण्डनद्यो पवास्च सव्वेतोर्घेष्वयं विधिः

वल्नयित्वा गयां agi विशालां विरजां तथा

* पुस्तके | | fafsaim: ufaa: |

शद्धिकोखदो | TE:

afta स्कन्दपुराणवचनात्‌ | अरत गङ्गापदं प्रयागेतरपरम्‌ | प्रयागे वपनं कुव्यांहयायां पिख्डपातनम्‌ | इति वचनात्‌ यचख- केणानां यावतो संख्या छिन्नानां जाहवोजले | तावहषेसदहस्राणि सखरगंलोके महोयते sta वचनं तत्रिमित्तान्तरश्ित्रानां केशानां प्रतिपत्ति- परमिति | यच्च गङ्गां प्राप्य सरिच्छ्रेष्ठां कल्पान्तपापराशयः | कैशानायित्य तिष्टन्ति तस्मान्तान्‌ परिवजयेत्‌ | इति नामशून्यवचनं तद्तरूलं समूलत्वेऽपि स्कन्दपुयाणव चन- विरोधात्‌ गङ्गापदं प्रयागपरमिति। शिरोऽभ्यज्य श्वेतसषेप कल

गौरसषेपकल्कैने ति-तिलतेलेन नोन्माजयेदित्यथंः यथा हारोतः-

तिलकल्केन गाचाणि fase ्वेतसषपेः शिरःस्राता sfa | वैति नूतनवस्ताभावे fart saa खेतमिति व्यवस्धित- विकल्पः मङ्गलानि दूव्य-निम्बपत्र-गौरोचना-णड्-दपण-टत- मधु-दध्यादौनि wet कौत्तयिला जगन्मडलानि खौगोविन्द- नामानीत्ययेः |

१५४ शुद्धिकौसटो।

विप्र; शद्धादपः wet तियो वाहनायुधम्‌ |

वेश्यः प्रतोदं tf’ वा यष्टिं we: कतक्रियः | RAHA समाप्तदशमादक्त्य TTT | शूद्रेण तु यजुद॑दविधिना सन्म कश काच्यम्‌ | यथा कूखमपुराणे-

आर्षक्रमेण सर्वे शूद्रा वाजसनेयिनः |

तस्माच्छूद्रः खयं WT यजुरवदेन कारयेत्‌

पुस्तके-सखकम्‌ |

TARSM SHAT |

भश्ोचकालोनररमयभाण्डानि परित्यज्य werfes शोधयेत्‌ देवलः- अघाहःसु व्यतोतेषु PATA: HAASAN | अाशच्यादिप्रसुचखन्ते ब्राद्यणान्‌ खस्ति वाच्य | wera इति यथधाविधिक्षतसगिरस्कलाना दत्यर्धः। भच

एकादशा विरभेदिति पैटोनसिवचनात्तपेणं काव्यम्‌

एतच स्नानं सूर्व्योदयात्परं कत्तव्यम्‌ | उदयादुदयं भानोः सावनाहः प्रकौत्तितम्‌ be सूतकादिपरिच्छदो दिनमासाब्दपास्तथा | मध्यमय्रहभुक्तिश्च सावनेनेव गण्यते

दति सूञ्सिद्वान्तवचनात्‌ |

अत्र केचित्‌ "सूर्योदयात्‌ पूव्धभेव प्रातःसन्ध्यायाः कालत्वा- तताशौचाक्रान्तलेनाधिकाराभावात्‌ Biles परमेव wfe- विधानात्‌ तददिने प्रातःसन््यालोप एवेत्याहुः |

* पुस्तके सावनं परिकीत्तितम्‌ सवनानि खरेतेषां यन्नकालविधिस्तु तेः | पुस्तके अधिकं पाठः| पुस्तके- अनागतान्तु यःप्रववां सादित्याद्धव पश्चिमाम्‌ | नोप्रासोत दिजः सन्ध्यां षोऽब्राद्यमरणःख्यृतः इतिवचनात्‌ | दुतययधिकः पाठः)

१५६ ufentazt |

तत्र-- ्रास्ायमाहतैः प्रातरयहतिनीत्येति शआ्राप्रातराहतैः साय माइतिरिति गोभिलवचनात्‌ होमन्यायेन तुल्याकाङ्ितितान्तुलख- कालविधानाचच अरतोतामप्युपासोतेति वचनाच्च मुख्यकाला- लाम सायंकालपय्यन्तमानुकल्यिककालविधानात्‌ | सम्ध्याहौनोऽशएविनिंल्यमनहःसव्पैकग्सु इति दज्षवचमे सन्ध्यायाः शएवचित्रसम्पराद कत्वाच्च सन्ध्यायाः कम्म त्वेन तदभावात्तदिवसकन्तव्यकखणां देगुख्यप्रसद्ाच पिटदयि- तादिसब्बसंग्रहसग्मतत्राच् स्रानात्परं प्रातःसन्धया कत्तेव्या इति adage इति गोसुवर्णग्निदधिदूव्वाष्ठतादिस्यशे-यौ गोविन्द- नामग्रहणं कायैमित्यथैः। ब्राह्मणान्‌ खस्ति वाच्य ्ाह्मणदारा शान्तयुद कसम्प्रादनेन सखस्त्ययनं HAT! | श्वो ad शान्तिं कला एकोदिष्टं प्रदायेति हारौतवचनात्‌ ब्राह्मणालाभे खयमेव शान्तिं Fala! तच्च शान्त्युदकं ग्रहण- मङ्गलद्रव्यस्मशंनं मरणाश्नौचे मरणाभौचसुपक्रम्य विधानात्‌ | आश्च्याद्धिप्रसुचखन्ते इत्यनेन सभिरस्वस्नान-गोसुवणगििष्ठतादि मङ्गलद्रव्यस्य्ै-खौगोविन्दनामग्रहणम्‌ | शन्त्यदकौविना अभौच-

निहत्तिनांस्ति इति हारलताकारादयः। शन्ति aurea काय्यं | -

सव्वेच adeae गानमिलयथवा faut | इति छन्दोगपरिथिषटवचनात्‌ सामगेवामदेव्यगानेन शान्तिः काय्यं | .गानाश्रक्तौ तु तिधा पठेनेति।

> भू d [ष

qfentad | १५७

वामटव्यक्चस्‌-कयानशिच्र इति areal मदानामिति अभोषुणः सखोनामिति afi a cet aera इति wae: | पअदावन्ते Maa शज्तिकरणम्‌ | यत्त्‌-- शत्रो टेवोति सूक्तेन प्रथमं erat feats शत्रोदेवीरग्नयः शन्न इन्द्राग्नो तदस्तु मित्रावरुणा इति ama wararafa- ufaat शान्तिरिति चतुथं उभयत्र asa शान्तिं सावित्मीं कुय्या दिति targa चतुधौ शान्तिकरणं तत्‌ बह्व चग्य्योक्ततवेन

ऋग्वे दिनामेदेति। यलुवेदिनान्तु wet वाचं una इत्यादि

यौ; शान्तिरित्यन्तेः सप्दशभिमन्चेरादःवन्तं गायत्रा शन्ति करणं ॐकारेण व्याष्तिभिगीयच्रयादावन्ते चेति काल्यायन- वचनात्‌ |

तदयं प्रयोगः- दान्तः कश्िद्राह्मणः ad au: शिरसि जलविन्दुप्रर्ेपरूपां शान्तिं Haq) प्रथमं प्रणवव्याहतिसावितोभिः ततञ्च--

ऋच वाचं प्रपद्ये मनो AY: प्रपद्ये सामप्राणं yaa चन्ञुः- sia प्रपदये artis: aes मयि प्राणापानौ १५

qa fee want हदयस्य मनसो afacds avatar तद्धातु Wal भवतु भवनस्य यस्पतिः

qua: सखः तत्‌सवितुरित्यादि

* Tat GW) मृले-ढन्दम्‌

रि Pigg at POS मरणम धाणिणेणरषरी्यगीपोधषपौ

Tk ufam Bel |

कयानित्र ATYagal सदाठधः सखा कया सचिष्ठया हता 8

कस्त्वा सत्यो मदानां मंहिष्ठो मत्‌सदन्धसः।

टृटाचिदार्जे वसु

अभोषुणः षखोनामविता जरितृणां waarat स्य॒ तिभिः ven

कयालन्न अत्याभिः weap षन्‌ कया स्तीटभ्य सभर [pol

इन्द्रो विश्वस्य राजति wat असु दिपदेशञ्चतुष्यद्‌ ॥८॥

शन्नो मितः शं वरुणः शत्रो Wasa wa इन्द्रो बहस्पतिः

Wal विष्णुरुरुक्रमः ver शन्नो वातः पठतां शत्रस्तपतु सूय्यः। शत्रः करिक्रदरेवः 9 च, पल्जन्यो अभिवषंतु ॥१०॥ अहानि शम्धवन्तु नः शं रातिः प्रतिधौयताम्‌ शत्र इन्द्रा भवतामवोभिः शत्र इन्द्रावरुणा वातहव्या | शन्न इन्द्रापूषणा वाजसातो शमिन्द्रासोमा सुविताय शंयोः een

Wal टेवोरभोश्ये आपो waa wart शयोरभि-

सरवन्तु नः ॥१२॥ स्योना प्रथिविनो भवाद्रक्षरा निवेशनो aera: way

सप्रधाः West

# ख॒ पुस्तके वसुरितिपाटः।

मूलधुस्तके प्रसन्द्से इतिपाटः। * BTU सविताय।

श्ुद्धिकोसटो! १५९

आपो fear मयोमुव स्ता ऊर्जे दधातन महेरणाय TAT ॥१४॥

योवः शिवतमोरस स्तस्य भाजायर्तेह नः उशतोरिष मातर्‌. ॥१५।

तस्मा अरङ्गमाम वो यस्य wara जित्रध। आपो जन यथाचन ॥१६॥

दयौः णन्तिरन्तरोक्तं णन्तिः परथिवो शान्तिरापः यान्ति रोषधयः शान्तिवंनसखतयः शान्तिः [ विश्वेदेवाः शान्ति ब्रह्य प्रान्तिः | शान्तिरेव गान्ति: ॥१७॥

पनरपि प्रणव-व्याहृति-सावितोभिरिति यजुर्वेदिनाम्‌ सामगानान्तु wad प्रणवव्याद्ृतिसाविनोभिः-ततः-ॐ कयानखित्र आभरूवदूति सदाह्धः सखा कया सचष्ठया छता SAT: सत्यो मदानां मंहिष्ठो मत्‌सटन्धसः। टृटाचिदारुजे वसु अ्रभो- षणः सखौनामविता जरिटणां शतस्वा wast ata इन्द्री छदवाः सस्ति नः षुषा विष्ठवेटाः | ata ara sf fa: afta at बहस्तिरईघातु पुनरपि प्रणवनव्याहृतिसावितोभि- रिति। एवं शान्तिं wal अभौचकालजनितपापत्तयाथं काञ्चना-

दिकं fafeeara |

यथा HAYITY eared परं सम्यक्‌ विप्रोऽधौयोत धन्यवित्‌ | दानच्च विधिना टेयमश्भात्तारकं दि तत्‌

पुस्तके [ | बिङ्कितांशः पतितः,

१६० uafeatazt |

दानविभरेचनन्त॒ दानकौसुव्यां क्तमस्माभिः) इहतु प्रयोगमातनं किञिलिख्यते | काञ्चनादिकं तद्वतां सम्प्रदानच्चाभ्यव्ये इदं काञ्चनं तुभ्यमहं

ददानोति दिजकरे जलदानं ददस्रेति ata वारिणा काञ्चनं प्रोच्य वामहस्तेन ला saan असुकगोत्ोऽमुकशम्भा ्रशौचकालजनितपापक्तवकाम इदं काञ्चनमचितमग्निदेवत- मसुकश्रे ब्राह्मणाय तुभ्यमहं सम्प्रददे इति दिजकरे दद्यात्‌

ग्रहोता खस्तोति वदेत्‌ ब्राह्मणोदेशपक्ते यथासमवमोत्रनाम्ने ब्राह्मणायादहं सम्प्रददे इति |

अयेत्यादि waa काच्नदानप्रतिष्ठाथं दल्तिणामिदं रजतं fuszad अरसुकगोत्रायासुकशशषणे ब्राह्मणाय तुभ्यमहं सम्प्रददे दति efauit दद्यात्‌ ग्रहोता खस्तो्यक्ता दक्िणां weet maa कामसतुतिच्च पटिल्रा काञच्चनमिदमभ्निदैवतमिति वदेत्‌

सुवणं टौयमाने तु रजतं दत्तिणा स्मृता |

इूत्यग्निपुराणवचनात्‌ रजतमेवात दक्िणा |

ततश्च -- प्रेतस॒दिश्य यो दयाम गभांस्तिलान्‌ | यावन्तस्ते तिलाः खगे तावत्कालं मोदते तव 9 न~ 0 दति हद्वपरिग्टहो तवचनात्‌ काञ्चनगभतिलानुत्‌र्जन्ति | हेमगभ- तिलान्‌ विष्णं सम्प्रदानञ्चाभ्यय tifa तुभ्यमहं ददानौति दिजकरे जलदानं ददखेति तेनोक्ते वारिण तिलानभ्युच्य--

Qfaniger | १६१

विष्णुटेदाद्वाः पुयास्तिलाः पापप्रणाशनः |

TAA प्रयच्छन्तु संसाराणेवतारकाः इति ufsat वामहस्तेन vat कुश्तिलजलान्यादाय अदये- त्यादि श्रसुकमगोव्रस्यामुकश्शमणो मरणाशौचान्तादितीयेऽदहनि असुकगोतरस्यासुकश्दण एतत्तिलसमसंख्यकालसखगवासकाम- स्तिलानिमान्‌ विष्णुदेवतान्‌ ₹ईमगभान्‌ गन्धादययचितान्‌ असुकगोतायासुकश्मणे ब्राह्मणाय तुभ्यमहं सम्प्रदटे इति दहिज- करे सकुश्जलं दद्यात्‌ ग्रहोता wetart खस्तोति वरेत्‌ |

ब्राद्मणोदेशपक्ते तु यथासम्भवगोचनामने ब्राह्मणाय सम्प्रददे

afa अ्रयेत्यादि कतेतत्तिलदानप्रतिष्ठाधं दल्तिणामिदं काच्चन- मम्निटवतमसुकगोत्रायामुकश्रखे ब्राह्मणाय तुभ्यमहं सम्प्रददे दति दत्तिणान्दद्यात्‌ | ग्रहौता खस्तौत्यक्ता गायती कामस्तुतिच परित्वा एते तिला विष्णुदेवता इति वदेत्‌ | एवमन्येष्वपि दानेषु

बो इव्यम्‌ वरैतरणोघेनुदानन्तु आसब्रखव्यकत्तव्यभेव तदानौोमशक्तौ पुता- दयोऽप्येकादशडहे कुन्बैन्तो त्या चारः। तत्तु पूव्वेमेव लिखितमस्ति ! तत्राचम्य यथाश्यक्ि दानानि दद्यात्‌ | यथा- भ्रूमिदोपात्रपानोयं वस्तं ताम्बुलमासनम्‌ | गन्धः युष्पं फलं SF पादुका खणंरोप्यकम्‌ प्रयया धैनुस्तथान्यानि ददयाद्‌ानानि शक्तितः# |

1 1 11 भं यनन यय भा जाणा NERS ननन ho Hl ae Pe

#* पुस्तके तथेतानि ... ... षोडश | we 9

१६९ शङ्कट

अत्र केचित्‌ १? खाडानन्तरम्‌--

anaes पितरं ब्राह्मणेभ्यो धनं ect

महाहाणि रल्नानि गाश्च वाहनमेव | इति रामायणदशनादेको दिष्टात्‌ परं Fafa तन्न ATTA मध्याङ्कविधानात्‌ दानस्य पृन्मीह्कत्तेब्यत्वात्‌ रामायणवचनस्य सम्प्रदानस्रमपणतयैव चरिताथेलवात्‌ सकलशिष्टाचारदशेनाच areata पूब्ेमेव दानमिति। दानविधिसु दानकौमुवां विवेचितोऽस्ि waar क्रियते |

भूमेर्देवता विष्णुः खगेलोकमहितत्वं फलमन्यत्‌सव्यै पूव्ववत्‌ |

दोपस्य देवता विष्णुरक्तव्यगतिः फलम्‌ अन्नस्य देवता प्रजापति-

Targets: फलम्‌ जलस्य देवता वरुणः खगलीकमहितलं फलम्‌ | वस्तस्य देवता दस्यति: सखरगलोकमहितलं फलम्‌ | aT लस्य देवता वल्सराजो मेधावित्र-सुभोगिल-प्राज्नलमप्रा्िः फलम्‌ | arate देवता उत्तानाङ्किरः फलन्तु राजल-सुखित्रभवनम्‌ | पादुकाया उन्तानादङ्किरो देवता प्राज्त्वसुखित्वभवनं फलम्‌ | स्रणंस्याभिनिर्देवता कुलसदहितविष्णुभवनप्रथारं फलम्‌ गन्धस्य

देवता Waal ब्रह्मपदप्रयाणं फलम्‌ yaa वनस्मति्देवता फलमत्यन्तसुखित्भवनम्‌ | रजतस्य पितरो देवता कन कोज्चल- विमानकरणक्रप्रयाणं फलम्‌ फलस्य वनसखतिर्देवता सव्वेदा इ्ान्वितत्भवनं फलम्‌ कतस्य उत्तानाद्भिरो देवता प्राज्नल-

Ne en a पेननेन नकनमनि ak enn नकन lena nell anal i ill

* पुस्तके ि्किताशो नास्ति|

शरुद्धिको सुट्‌ | १६४

सुखित्वभवनम्‌ फलम्‌ | शय्याया उत्तानाद्धिन्ये Saat waar सुखित्भवनम्‌ | धेनोर्देवता «we: खर्लीकमदधितत्वं फलम | एवमन्यान्यपि यधाञ्रक्घं दद्यात्‌ | |

मद्छप॒राण- #अरश्ौचान्ताहितोयेऽद्कि wait दयादिलक्षणाम्‌ | काञ्चनं पुरुषं तद्त्‌ फलवस्वसम न्वितम्‌ |

सम्पूज्य दिजदाम्मत्यं नानाभरणभूषणेः | aviary Awan Sar चं कपिला शमा |

अ्रणौोचान्तादिति अ्रथौचान्ताहादित्यथः) अतएव अभौचान्तादहा- हितोयेऽ्नौति निमित्तोज्ञखः ate: विलक्षणं विचिचां wat- सन-पदप्रक्षलनपानपात्र-सताम्बृलपात्राच्छादनोपघानादि ATAT- विघोपकरणान्ितामित्यधः काञ्चनपुरुषदानन्तु शय्यादानात्‌ wana तदद्यादिव्यभिसम्बन्धात्‌ दिजदम्प्रतिषूजनमयपि शय्या दानात्‌ पृथगेव तु हषोत्सगस्याङ्गः पारस्करादिनानासुनिमि- वषोत्सगभिधाने दिजदम्पतिप्ूजानभिधानाद्रधानौभ्रूतशय्यादि- मध्यपाताच |

क्ताप्रत्ययेनोपकारकत्वबोधनात्‌ फलवत्सन्निघावफलं तदङ्गमिति न्यायादङ्त्मिति वाच्यम्‌ |

क्ता प्रत्ययस्यानन्तय्मात्ाभिघायकलात्‌ हि wa खपितोत्यादौ शयनस्योपकारकमङ्क वा भोजनं भवति चोप-

पकं rg gr errr re ial i nla PP SPP pn PPPS r-rel Pl ar PPP मयाननानायोनपययेनमानयनवानाणयगययानयाणण्ो ननम ेगययययणोनणनानाणेनयणागणमष्ेोन ण्ण णननोननन्ण्ानानायनननमचष्ोयननयनन्नभणोन

# a पुस्तके wanraifefa कचित्‌ are: |

१६४ ufeataet |

कारकत्वमातरमद्गताप्रयोजवं आरम्भणौयादो व्यभिचारात्‌ किन्तु- भयस्िन्‌ क्रियमारे दिजदम्पतिपूजानन्तरमेव हषोत्सगेः कायः पाठक्रमानुरोधात्‌ क्रमो लभ्यत एव इति वाच्यम्‌| क्ाबोधितानन्तथवलात्‌ हदस्यतिसवेनेष्टठा सोमेन यजेतेतिबत्‌ तदिजदम्पतिपूजनस्येव एकादशाददषो त्स गाधिकारादुभयस्मिन्‌ क्रियमाशे विश्वजिब्रयायात्‌ खगेफलमसुदिश्य दिजदम्पतौ पूजयि- त्वेव avian काथः। तरषोत्सर्गाशक्ती तु fad दिजदम्पति- asad निविवादभेषेति ध्येयम्‌ | नानाभरणभूषणेरिति आभरणानि कुण्डलाङ्गरो यशह्ारौनि

भूषणानि गन्धमालवस््रादोनि। देयेति एधगश्विधानखवणात्‌ द्ाच्यकपिलादानमपि vata, किन्तु विलचणशव्याकाच्चन- धुरुषदानदिजदम्पतिपरूजानां फलविशेषानुपादानात्‌ विश्वजिन्नमा- येन खगे फलमेव कल्यनौयं त्रषो वर्मक पिलादानयोसु Baraca: फलविगरेषौऽसत्येव यथा याज्ञवल्काः--

Saag wa रौप्यैः सुभोला वस्त्रसंयुता |

कास्योपदोद्ा दातव्या atfeat गौः सदक्िणा

दाताऽस्याः खगेमाप्रोति वत्सरान्‌ लोमसख्ितान्‌ |

कपिला चेत्तारयति भूयश्चासप्तमं कुलम्‌ | टेवव्रतः-

एकादशाहे प्रेतस्य यस्य चो तुज्यते हषः |

प्रेतलोकं परित्यज्य खगंलोवां गच्छति

afeateet | १६५

मासिके वा तिप्त वा षरमासे चाब्दिके तथा)

हषोत्सग HAA यावन्न स्यात्‌ सपिण्डता | एकादणहेऽशक्तो मासिकादिकः क्रमिकः कालः। तत्रापि ada फलं एकाद शाद्रस्येवानुकल्यिक कालत्वात्‌ | सपिर्डनात्‌ परन्तु कालविशेषं फल विशेष्ाह-- छन्दोगपरिशिषटटम्‌-

कार्सिक्यामयने चैव फालान्यामष्टकासु

षाद्या विषुवे चेव पौष्णयामाश्युजस्य

सखभानुना Tree wifes चन्द्रमस्यपि |

सप्तावरान्‌ सप्तपूर्व्वानुत्सृष्टस्तारयेहषः पौष्णं रेवतीनचतरं aaa या आखिनौ Gaara aaa: | मद्छयुराणे-- |

चरणानि शिरः पुच्छं यस्य खेतानि waa: | लाक्षारससवणस्य तं नोलमिति fafeita aq एव मोक्तव्यो धार्यं we भवेत्‌ | तदथेमेषा चरति लोके गाधा पुरातनो | एष्टव्या बहवः पुता यद्येकोऽपि गयां व्रजेत्‌ | यजेत वाश्वमेधेन नोलं वा STARA |

एमं ay लत्तणसनियुतती

Weta क्रौोतमथापि राजन्‌

सुक्ता शोचं्रणं महात्मा

मोक्ते गतिद्धाहमतोऽभिधास्ये

१६६ शुडिकोसदरो |

अत्र नोलव्रषोत्षगस्य गयाखादाश्मेघतुल्तासमभिधाय सामन्येन मोक्फलकथनाटेकादथाडेऽपि मोत्तफलल्वमेव एतेन सव्वतैव

फलश्रवणात्‌ ACA काम्य एव अतं केचित्‌-मत्छपुराणे ९कादणाहश्रादतुलतयाभिधानात्‌, qaqa कत्तव्य इति वदन्ति aa

शय्याकाञच्चनपुरुषक पिलादानादोनामपि तथालप्रसङ्गात्‌, एकादगादहयादस्य wa प्रत्यपि नित्यत्वनिश्चयात्तत्तल्यताभि- धानस्याणक्तं प्रत्यनित्यतारूपफलश्स्योक्तित एव व्याघाताच्।

aqgag एकाद णडहशादतुल्यताभिघानस्य फलभेवालोकं तथाहि किमिदमेकादसादशराद्तुल्यतयाऽभिधानफलं अनन्यकालौनत्वं वा अभित्रफलत्वं वा शक्तस्याऽवश्यानुषटेयत्वं ्रभित्रकन्तंकत्वं वा नादययः-मासिके वा तिप्त वा इत्यादि टेवव्रतवचने काला- न्तरस्यापि प्रतिपादितत्वात्‌

दितोयः-एकादशहादौ atta प्रेतलोकपरिहार पूञ्धैक सखगलोकगमनफलत्वेन नौलषगोचरतया मो फलत्वेन कात्तिक्यादौ पूब्वापरसप्तयुरुषतारणफलत्वेन च॒ एकादगाह- Weg तु प्रेतत्रपरिहारभाचफलत्वेन एथक्‌एघक्‌फलत्वात्‌ |

ठतोयः- एकस्येव शक्तं प्रति नित्यत्वमशक्त प्रत्यनित्यतल- सिव्यदृष्टासुतकल्पनाया हास्यास्मदलात्‌। अन्यधा एकादशबद्- weary तुल्यन्यायाद शकं प्रत्यनित्यता स्यात्‌ |

पण मनमनाः ािनााणमण-कनननमनाु

* पुस्तके अनित्यता कल्यनसयेति पाटः |

id

शुद्धिकोखदी | १६७

€) १७५५ ~ चतुधः-एवद्च काम्यत्वे fauta सति कामनावतः सव्वेस्येवाधिकारात्‌ |

ततश्च-- महादहोणि रल्नानि गाश्च वाहनमेव च| यानानि SIMS WHA SSH |

इत्यादि wamawiaaaaaa नित्यकाम्यसामान्यमेकादष्णडा- नुष्ठयम्‌

मव्छपुराणे-- णय्यादानादिकमसुक्तं तत्रे चैतत्‌प्रकरणे

Tate नाभिदहितं कथं तत्तल्यताभिधानभित्यलं बहुना |

केचित्त मलमाम्नाभ्यन्तरे एकादशङे दर्षोत्सर्मो काय्य

इत्याहः | तन्न-एकादशादहे नियम विधानात्‌

नैमित्तिकानि काम्यानि निपतन्ति यथा यथा |

तथा तथेव काय्याणि कालस विधौयते | दूति दच्वचने नेमित्तिकपटेनागन्तुकनिमित्तोपनिपातविदहितस्य ग्होतत्वादुपरागनिमित्तकदानद्वषोत्गादिवदपाठवादिनिमित्तक- शान्तिकम्प्रादिवच दादशाहिकनैपक्तिकशादवच्च मरणनिमित्त- कौकादणादविहितदषोत्सगेणय्यादानादौनामनिवाथलाच | तधा agauta:—

नित्यनैमित्तिक gona प्रयतः सन्‌ मलिस्तुचे |

नाय नेनाोमनाणनननाणेाणकननननननानामनान जणा कज माननम धनम, are

* च्छ पुस्तके मत्छपुराणमतं नोहटतम्‌ |

१६८ afgatedt |

agufuzeaaaay मलमासादिकः कालो हर्षौत्सगं Tafa वत्सरोपरिकर््तव्ये कालश्द्धिविधौयते इति यत्त॒-- अन्न्याधानं प्रतिष्ठाञ्च यन्नदानव्रतानि च)

देवव्रत-व्षोव्सगे-चूडाकरण-मेखलाः |

मङ्गल्यमभिषेकच्च मलमासे विवजयेत्‌ दूति ज्योतिःपराश्रवचनं तत्‌ वल्सरात्‌परकत्तश्यद्रषो तसम॑विषय- fafa; sa यद्यपि हषस्येवोत््गः sad af wet वद्सतस्ता्ालंल्षव्येति पारस्करेणोपदेयात्‌ एनं युवानं पति- मिल्युगंमन्तलिङ्गा्--

दिद्धायनोभिर्धन्याभिश्चतुभिःसह रूपवान्‌ |

दाभ्यामघेकयाऽभावादुत्‌खष्टव्यो दिद्धायनः

यो वादयति weg पिवेत्‌ alee तद्वाम्‌ |

यावन्ति तस्य लोमानि तावदहषांणयघोगतिः

तासं चाज्यं पातव्यं areal गतिमिच्छता | दूव्यम्निप॒राणएवचनाचच वत्सतरो चतुष्टवसद्धितस्यैव हषस्योत्मगः | श्रतएव वत्सतरीचतु्टयसादित्येन सङ्ल्यवाक्यं सुगतिसोपानादौ लिखितम्‌ | एष शूद्रेणाग्यनुष्टेयः सामान्येन विधानात्‌ |

WAST AWS! ब्राह्मणस्य प्रशस्यते

* पुस्तके-योवा हरति

afgatat. १६६

सिग्धरक्तेन वरणेन चतियस्यापि wad | काच्चनाभेन वेश्यस्य कष्णनाप्यन्द्यजन्नः

इति मव्छपुराणे षस्य वणेविरेषेण प्रणस्य कथनाच | TATA पारस्करे एतये बोत्‌्जेरत्रिति णएतयेव ऋचा नान्य वाकयेनेत्येवकाराथेवशात्‌ वाक्यभेदकल्यनागौरवाच्च उत्सृजेरत्रिति चातुवेणे साधारणतया बहव चनो पदेश्च रथकारन्यायात्‌ शूदरेणापि

एनं युवानभिव्यादयुल्सगप्रकाशकमन्तः पठनौय एव

च--अ्मन्स्य तु शूद्रस्य विप्रो waa गद्यते | इति ब्राह्मणदारा पठनोय इति वाचम्‌ |

प्रधानस्य शषात्‌ सखसखत्वष्वंसरूपस्य स्यमेवानुषटेयस्य सुनि- भिरेव तादृशवाक्येनेव विहितस्यानन्यधासिदस्य हषोत्सगेस्याजात- लात्‌ रुद्राध्यायजपादेसु भ्रङ्गत्वेनाचाय्यदाराप्यतुष्टेयत्वे खाद्ाङ्- मन्वदन्ययासिद्त्वमिति |

अतएवोत्सगमन्तपाटानधिकारत्ताटशविशेषप्रतिपाद कवचना- भावादनुपनोतस्य स्िया्राधिकारो हषोत्सगे नास्तोति waz:

प्रमाणाभावाद्रषोत्सगऽधिवासो नास्तोति कैचित्‌ तदश्वं एनं युवानं पर्ति वो ददानोति मन्लिङ्केन वत्सतरोगतस्ल्ारोपथेन qaqa देवताल्लावगमात्‌ ^देवतोदृयेन द्रव्यत्यागो यामः इति यागलचणव्यापनाद्‌ aaa सिदे दभैपौणमासातिदेगेनाङ्ग- भ्रूताधिवासप्रामेः-गन्धेनाभ्य॒क्लणं गवामिति शूलगवीक्ताधिवासस्य-

# पुस्तके-टप्रगतस्लल- |

399 uty कोसुटो i

“on aula गोयन्ञन व्याख्यातः” इत्यनेन पारस्करेणाति-

दिषटलाच | अत्राघधनिकाः--एकादणाद्पूव्वदिनेऽशौचरुम्धवात्‌ संवत्सरा-

भ्यन्तरेऽपि मासिकादौ प्रमोती पितरौ थस्य देहस्तस्याशचिभ३त्‌ | नापिदेवंनवा पंचं यावत्‌ gata aa दति देद्दाएदिविधानात्‌ संवत्सरात्परमेव साङ्गस्य कत्तेव्यताव- गमात्‌ हदिखादवदधिवासाभावः, अन्यधा वत्सराभ्यन्तरे ठदि- ्रादस्याप्यनुषानं स्यादिति प्राचौनाचारसुल्लङ्य व्यवस्थापयन्ति

तदश्ष्दम्‌ | यद्यधिवासो तषो सर्गे मिव्यस्ति तदापचान्तपरटिने aut

am काय्ये इत्यपदिश्न्‌ विधिरेव तदङ्गान्यपि विदधातोल्यभौचे- ऽप्यधिवासो वधः दाशदिकपिरडदानवत्‌ ततागशोचमकिञ्चित्कर- मनङ्ते तु कस्तत्र प्रसङ्गः कथंवा श्रन्यटा acasrafafa |

ab प्रघानाधिकाराभावाव्राङ्गेऽधिकार इति वाचम्‌ | ष्वः RAMA प्रधानाधिकारसम्भवात्‌ |

तददिनेऽधिवास इति वायं पूव्वदिनरूपाङ्यभावात्‌ चाङ्विधानमन्यदा चरिताथमिति वाचयं सामान्यप्राप्तस्याङ्गवि- रनिवाच्यलात्‌ अन्यथा एकादशादा yates ब्राद्मण- निमच्रणाद्यपि स्यात्‌|

| viele ei भक वव ere Rake rth, A el Dy yr,

* पुस्तके-मासिकादटौ Ue नसि) T कख पुस्तकै--साद्त्वात्‌। { पुस्तके. -gafet cafe: |

ufsatezt | $99

aatia निमन्वण्गाधः-

प्रतिग्ह्य fast विदानेकोदिष्टस्य केतनम्‌ |

तदहं कोत्तयेद्रह्म UM राहोश्च सूतक | दति मनुना एकोदिष्टस्य निमन्ण्दिनादारभ्य चंहसध्ययन- निषेधात्‌ |

तथाह वरादपुर्णे- | अस्तं गते तथादित्य गला faufaaaaq | zara पाद्यं विधिवनत्रमस्छत्य दिजोत्तमम्‌ | प्रेतस्य नामाधोदिश्य gare विनियोजये | शः करिष्य इति wart ब्राह्मणांश्च निमन्त्रयेत्‌ | गतोऽसि दिव्यलोकं लं कतान्तविह्ितात्पथः | मनसा वायुभूतेन fang खं नियोजय | | पूजयिष्यामि भोगेन एवं विप्रं नियोजयेत्‌ | न॑ग्पादस्रक्तणं aaa प्रेतस्य हितकाम्यया इति वचनबलादव aa तथेति वाचं वचनस्योक्तयुक्तिमलत्वेनान्यथा गतिसम्भवात्‌ वलकल्यनाया अयोगात्‌ किञ्चाभोचपतितश्ाचस्य निरासिषभोजनसक्लद्लोजनमेधुनवजेनादिकमङ्मपि स्यात्‌, sagfag सव्वं सिदिकरोति सेवोपास्येति |

a वाः pinay ena dette merrier hater Fe ee eimmuernpuehenttaitalndammian ee mie 1 ror sll i AL a a

» yea— | | fafeatar aie | पुस्तके प्रादृप्र्तालनं तेन |

१७२ श्ुदधिकोसुटो |

किच्चाश्ौचव्यपगमे gata इत्यादि विष्णाादिवचनेन दशाहा- त्मरमश्नौचाभावप्रतिपादनादन्यथा सन्ध्यादोनामकरणप्रसद्गात्‌ | कालिकापुराणे- मदागुरुनिपाते तु काम्यं fafea चाचरेत्‌ | लघुदहारोतेन सहपिण्डक्रिथां क्त्वा कुय्यादभ्युदयं ततः तथेव काम्यं UAW वत्सरा्रथसाहते दति काम्यकम्मणाभेव निषेधात्‌ तत्रापि विहितानां काम्यानां दानद्षोत्सगदौनां कन्तव्यतानियमात्‌ तदङ्गानामधिवासादोनां वत्स राभ्यन्तरे सुतराभेव कत्तव्यलमायातं अन्यथा तुल्यन्यायात्‌

होमादौनामप्यकरणप्रसङ्गः स्यात्‌ कैवलं षोत्सगमाचं स्यात्‌ | वदिश्रादरस्यतु सेतुवक्षजलादोनां प्रतिष्टा विशेषतः | तोर्थयावरावषोल्सगे हदिखादं प्रकौ तितम्‌ इति मव्छयुराणवचनात्‌ हरषोत्सगाङ्त्वेऽपि वाचनिक एवात निषेधः | यथा-- | चिपिण्डमाचरेच्छछादभेकोष्टिष्टं wareta | उशनाः--

नावा क्‌संवत्सावृदिवेषोत्सगं विधोयते |

सपिर्डोकरणाटूडध afeare विधौयते | इत्यलं बहना AMAT एकादप्णडखादात्‌ TAR कार्ययो तु परं देवछत्य- त्वेन पव्वाह्णविधानात्‌ निषेधखवणाच्च |

Ufantest | १७३ यथा गास्ायनः- कल्वेकादशिकं खाद वपोत्सगं करोति यः अरसिपचवने घोरे पिभिः सदह पच्यते

अघ Warerarenara: |

खट्ादिनानाविधोपकरणं शय्यासुत्तानाङ्किरसं arenas sai सोपकरणं शय्यां तुभ्यं ददानोति दिजकरे जलं दक्वा

ददखेति तेनोक्ते वारिण शय्यां प्रोद्य saat असुकगोतस्य प्रेतस्यासुकशश्णः स्रगकाम इमां नानाविधोपकरणां शय्या सुत्तानाङ्किरोदेवतामचितामसुकगोचायेत्यादि दक्िणास्पर्णान्तं पूव्यैवत्‌। ततो वस्समन्वितं काच्चनयुरुषं fay ब्राह्मणञ्च सम्पूज्य पूव्धवत्‌ कत्वा wae असुकगोतस्य Tray: खग-

काम दमं काञ्चनपरुषं फलवस्वसमन्वितं विष्णुदेवतमचितमसुक- गोज्रायेत्यादि ददिणान्तं प्ूब्ेवत्‌ ततो दिजदम्मती aria अदेल्यादि असुकगोच्रस्य प्रेतस्यासुकशग्धणः सखगकामोऽदहं दिज- ual पूजयिष्ये इति सङ्कल्पा दिजदम्प्रतोभ्यां पाद्यं नमः इत्यादि गन्ध-युष्म -ताम्बूल-नानाविधो परचार-वस््रालङ्गारादिभिः सम्पूज्य दक्षिणां दद्यात्‌ वतरषोत्सगं प्रयोगस्तु दानकौसुदयां द्रष्टव्यः | ततश्च मव्छपुराणेक्क्रमानुरोधात्‌ कपिला देया | सवत्सां कपिलां atsgraagat पाद्यादिभिः सम्पूज्य घेन्वद्गधिष्ाटृदेवताभ्यो नम इति पुष्पाच्ञलिं cart aarata: पठेत्‌ |

या Mat: सव्वभूतानां या देवष्ववखिता |

धनुरुपेण सा zat मम शन्तिं प्रयच्छतु

Ufemaz | १७५

देहस्था या रुद्राणो शङ्करस्य सदा प्रिया | धनुरुपेण सा Sat मम पापं व्यपोहतु | विष्णोवच्सि या लच्छी; खाद या विभावसोः, चन्द्राकशक्रशक्तिर्या घेनुरूपा साखिये चतुमंखस्य या लच्लौर्या लच्छौर्धनदस्य

या al: सव्वभूतानां सा धरैनुवेरदाऽऽसु मे सखधा तवं पिटमुख्यानां खाहा यन्नभुजां यतः | सव्वेपापद्रः धेनुः सव्वे णन्तं प्रयच्छ भे |

इति ufsat we ब्राह्मण्च्चाभ्ययं sai घेनं तुभ्यं ददानोति दिजकरे जलं दत्वा ददसखेति तेनोक्ते धेन प्रोच्य वस््णाच्छाद्य TS variate अमुकगोचस्य teamed मरणा-

शौ चान्ताहितौयेऽदहनि wala प्रेतस्यामकशशणए एतद्धेनु- लोमसभ्मितवव्सरावच्छित्र-सखरगवासासप्तमङ्ललरण्काम इमां कपिलां at सौवणणरद्गग रौप्यखुरां तास््ण्ष्ठां कांस्योपदटोदहा- माद्भललायं घण्टाग्रोवां चामरपुच्छां पयखिनौं वासोय॒गा- च्छादितां असुकगोत्रायामुकशस्मरे ब्राह्मणायाहं सम्प्रददे इति ग्रहोता yas welat सखस्तोति वदेत्‌ दक्िणदान-गायतौ- पाठादिकम्‌ |

* पुस्तके--शङ्रखच या प्रिया |

+ पुस्तके--द््पास्तथा fad |

१७६ afgatazt |

ततो दाता Wa प्रदत्तिणौक्रत्य पठेत्‌ -

यावन्ति तब लोमानि शरोरे सम्भवन्ति हि।

तावद्षसदख्राणि खगे वासोऽस्तु मे fra: ततो घासग्रासद्‌ानम्‌ |

सुरभे लं जगन्नाधे देवानामस्तप्रदे |

ग्णाण ate ग्रासमौख्ठिताधं प्रदेहि मे ।॥ कपिलाभाषे तदितरसालक््तघनुदाने तु अ्दयेव्यादि एतदनुलोम- सम्पितवत्सरावच््छिन्न-खगेवासकाम इमां घेनुमित्यादि पब्ववत्‌ सव्वं करणोयम्‌ | तत एकोदिष्टं कुयात्‌ लघुदह्ारोतः--

एकदिष्टन्त॒ कन्तेव्यं पाकेनेव सदा खयम्‌ |

अभावे पाकपात्राणां तदहः ससमुपौोषणम्‌ | पाकपाताणं स्थात्यादौनां एतव्सकलसामग्राभावोपलक्तकम्‌ | ace: सम॒पोषणमिति पाकसामग्रयभावे पाकाभावाच्छछादइलोपै दव्यासम्मादनेन तदिनविदहितातिक्रमजनितपापक्षयाथे प्रायञित्त- रूपं, खादन्तु क्षणेकादश्यां सामग्रीं सम्पाद्य कत्तव्यम्‌ अपाट- वादौ तु नौपवासः |

Ta सपिण्डीकरणं यावत्‌ प्रेतखाद्वानि षोडश | पक्तात्रेनैव काय्याणि सामिषेण दिजातिभिः इति वचनं तत्‌ सपिणर्डोकरणान्तश्राद्ानां पाकावश्यस्भावप्रति-

Qfgatez १७७ पादकं तु सांवत्छरिकेकोदिषटस्य पाकावश्यभ्भावव्यवष्च्टेदकां पाकेनेव सदा खयमित्यस्य सङ्कोचे प्रमाणमावात्‌ |

द्रेण त्वामाब्रेनेव |

यधा मलव्छपुरारे-

एवं शूद्रोऽपि सामान्यं छदिखादच् सव्ेदा | नमस्कारेण मन्त्रेण कुव्यादामान्रवद्धः

सामान्यं यत्‌किच्चिदेवपरूजादिकमित्यथेः। दिशामिति सकलश्रादोपलच्णम्‌ |

लतया

सदा खयमित्यनेनेकोदिष्टं नान्यदारेति प्रारीव व्याख्यातम्‌ | आदयेकोदिष्टे विशेष उक्तो वराद्पुराणे-- ware पादौ विप्रस्य करे vat मन्वित्‌ | उपविश्यासने तत्र इमं मन्म दोरयेत्‌ | Walaa टेवराजाभ्यनुन्नातो विखम्यतां दिजवय्यीनुग्रहाय |

प्रसादये त्रासनं WE Wa स्ानाग्निश्ुदेन करेण विप्र i

MTA Aaa ब्राह्मणाय प्रदोयते। पश्चादुपानदहौ दद्यात्‌ पादस्भेकरे शमे सुतप्रवालुका भूमिरसिपतरवनं तथा,

सन्तारयति दुगांणि प्रेतं ददुषानदौ |

ser शुद्धकोशटो |

अग्बुघट्ाइन्तु पएकादशादयाददिनादारभ्य Aa तत्‌ पूव्वमभौः- चेऽनधिकारात्‌ मत्छपुराखे--अशौ चान्तादहितोयेऽङ्कि इल्युपक्रम्य-- यावदृब्दच्च यो careeqai विमत्सरः | प्रेतायान्रसमायुक्तं सोऽष्वभेधफलं लभेत्‌ इत्यभिघानात्‌। श्रतएवाब्दपदं किचिन्रूमनाब्दपरं काम्यञ्चेतत्‌ फलखवण्णत्‌ अरश्रौचान्तरपातेऽपि देयसिदमनधिकारात्‌। शचिगभरुतेनापि पतितानि देयानि खताहसम्बन्धिखादयस्ये वाशौचान्ते देयला- दनावश्यक्षल्राच् | पारस्करः-

अहरहरभ्नमसर ब्राद्मणएायोदङग्भच्च दद्यात्‌ | frwaas निषणखन्तोति |

74

aeaeta were तत्रित्यमभिषोयते | दति भविष्यपुराणवचनात्‌ नित्ये afa—

निल्यस्रा्मदेवं स्याद्यपिर्डविवजिंतम्‌ |

इति हहस्मतिवचनात्‌ नित्यं तावत्‌ प्रवच्यामि अर्घ्यीवाहनवजिंतम्‌ | दूति वचनाच |

श्रधेपिर्डादि निषेधे केचिच्छाखिविशेषाः पिर्डमपि निषटखन्ति SEMA तच्च पारस्कर-गोभिलयोरसग्प्रतम्‌

शरुद्धिकोसटो | १७९.

0 ~ अत्र सव्वत्रान्रस्याम्बुघटस्य खातन्ेयणोपदेश्णत्‌ खतन्यो- रेवोत्सगवाक्ये निषेशः। एतदन्नं एषोऽस्बघट इतिरूपः, एतेन घटस्याप्युल्छगेः |

संवत्छरमध्ये aq asnfefafada सपिण्डनापकर्द क्तऽपि

यावद्धमम्बुघटयादमाह ATHASHT: TAR संचत्सराव्यस्य सपिर्डोकरणं भवेत्‌ | तस्याप्यन्नं सोदक दयात्संवत्सरं दिज्े।

चाशक्तिसपिण्डनविषयमेषेदं वचनं तु ह्रद्वा्धंसपिर्डन विषय- भिति aay | सद्गोचे प्रमाणाभावात्‌ किच्चारन्धकश्णां समा- पनस्यावश्यकलत्ात्‌ |

सपिण्डो करणान्ता तु Hat प्रेतक्रिया za: | दति शातातपवचनात्‌ सपिण्डनान्तप्रेत्राद्वापकप्रऽस्बुघटस्याप्यप- AIA तदपवादकं वचनभिदं तचाशक्ताविव हद्वावपौति। एतच्च we छद्धयथमपक्ष्य सपिण्डने प्रेतत्परिहारपूव्वं क-पिटल्- प्राप्तौ सत्यामप्यसमवेतार्थेनापि प्रेतपदेनेव कायम्‌ | अन्नं FAG दात्तव्यं प्रेतनिदंणघस्तः | दति हारौतवचनात्‌ षोडशश्राद्ववत्‌ प्रे तपद तेनेव देवत्वावगमात्‌ | नच प्रितपद-पिटपदयोसुल्यलोकप्राप्यपाधिनेव watt नियमः, बारणस्यादिख्तस्यापि emai प्रेतपदे नेव क्रिय- माला त्‌ BA षोड़ग खादषु बलवत्तरपापवभेन प्रेतत्वसच्वेऽपि सपरिण्डनोत्तर खाद्वानां पिटपदेनैव anaes किन्तु aafane

ste ufgartset |

प्रयोगनियमः सपिण्डनप्राक्विहितानां कञ्मणां प्रेतपदवच्चे देवतात्वं तत्प रिविहितानान्तु पिदपदवत््वेन इति | अलएव-- असंस्छतो संस्कार्यो Tat पौतरप्रपौतरकीः। पितरं aa संस्कय्यादिति काल्यायनोऽब्रवोत्‌ | दति छन्दोगपरि शिष्टवचनात्‌ प्रेतोभरूतेनापि पितामडेन ae पितुः सपिडने क्रियमाणे पितामदपदोलेखेनेव पितामदहश्रादं नतु प्रेतपदेन तत्र uae: पितर इत्यादिमन््लोऽपि समवेता दूति ध्येयम्‌ | यदङ्गमपि मङ्गलानां विलसति सीमा विलासलच्छ्रो णम्‌ खोगोविन्दसुखेन्दोः स्मितरुचिरभितः शमं तनुताम्‌ |

एवमगौचशद्धिं निरूप्येदानौं कालोपाधिविग्रष्ाणं कम््ङ्त्- निरूपणसमुखेन कालष्टदिनि रूप्यते | तत्र मदागुरुनिपाते वत्सरपय्येन्तं काम्यनेमित्तिकंकगनिषेध-

माह कालिकापुराणे

विशेषतः शिवाप्रूजां प्रमोतपिद्टको दिजः

यावत्‌ aaa मनसापि चाचरेत्‌

महागुरुनिपते तु काम्यं किञ्चिन्न चाचरेत्‌ |

श्रालिज्यं ब्रह्मयन्नच्च ATS देवयुतच्च यत्‌ | प्रमोतपिटक इति मदागुरुनिपातोपलकच्ण(क)म्‌ अ्रतणएव वच्यति ` मद्यागुरुनिप्राते fafa) शिवापूजामिति सकलकाम्यनेमित्तिक

afeniezt | १८१

देवप्रूजो पलक्तणम्‌ तेन दुर्मँक्वादिनिषिधः। यावदेपयथन्त- fafa सपिर्डनेन मह्ागुरोः प्रेतलपरिदहारपयथन्तमित्यथः। तेन संवत्सर घध्येऽपि हद्ययेमपक्तय सपिण्डने छते पिटलवप्राप्ताधं- मेवापकषांदन्यधा afears कथं पिटपदप्रयोगः |

sara संवत्सरात्‌घछ्नौ पूणं संवत्सरेऽपि वा

ये सपिण्डता प्रेता तेषान्तु धरथकक्रिया।

Taare fata: प्राप्ताः पिढगणन्तु & | इति शातातपवचनाच Raaufcenqaa-fraamaniaagy सब्बे कत्तव्यमेव | अशक्या त्रपकर्षे--

अवक्‌ संवत्सराद्यस्य सपिर्डो रणम्भरवेत्‌ |

प्रेतत्रमिदह तस्यापि ज्ञेयं संवत्सरं नरप

दूत्य ग्निपुराणवचनात्‌ संवत्स रपय्येन्तं प्रेती भावसक्सेन तत्पय्येन्तभेव काम्यमैमित्तिकदेवाचनादि नाचरेत्‌ aa हेतुमाह मद्ारुस- निपाते fafa यतो मदागुरुनिपाते wea: Fane wa afeafyed taal काम्यं aw वा नाचरेदिति | waza महागुरोः परेतीभावनिबन्धनमेव कर््मानहेतवं मरणनिवन्धनं तस्य चेका- ere निहत्तेः ततञ्चागौ चलक्तणाव्याप्तया तदत्रभक्तण-तव्रति- ग्रहादौ तद्ानादिक्रियायाच्च दोषाभावः, एवच्च मद्ागुरुनिपाति-

गोचरतया कालविशेष एव gufaag महागुरुनिपात इति -- |

“Oo * पुस्तकै-खत्कष |

१८६९ शुद्धिकोखदो |

प्रमौतौ पितरौ यस्य देहस्तस्याशचिभवेत्‌ |

नापि देवंन वा G7 यावत्‌ gut वद्छरः दति स्मुतिसागरे लिखितं टेवोपुराणवचनं तदेहस्याशचिल्लकथन- निन्दार्थानुवादेन काम्यानां रैवपैतयकर्मणं वजनस्यावश्यम्भावः प्रतिपादकमेव तु aqayg तदेहोऽशचिरिति ध्येयम्‌

तचाप्यागन्तुकनिसमित्तोपनिपातविहितमपारवादिनिमित्तकी

शान्त्यादिकं काम्यमपि कत्तेव्यम्‌ | यथा दक्तः--

नैमित्तिकानि काम्यानि निपतन्ति यधा यथा |

तथा तथेव काखाणिन कालस विधोयते i वामनपुरा-

नित्यस्य waa हानिः केवलं खल्यजन्रनोः |

तु नेमित्तिकोच्छेटः कन्तव्यो fe कथञ्चन | एवसुपरागनिमित्तकस्रानदानश्राद्वादिकमपि माटमरस कर्तव्यं qaqa पिढमरणे तु उपरागनिमित्तकं खां कायम्‌

सपिण्डो कारण्णादृषकं प्रेतः पाव्वं एभुग्भवेत्‌ |

ततः wafa संक्रान्तावुपरागादिपव्वसु |

जनि पिण्डमाचरेच्छादमेकार्द्ष्टं wares इति मव्छयुराणे पिलसपिख्डनानन्तरमेव उपरागख्राद्विधानात्‌ | frag प्रतिदिनकत्तव्यं सब्या-सायंप्रातर्हमेष्ट देवपूजादि का कत्तव्यभेव काम्यानाभेव Satara कमणां प्रतिषेधात्‌ तदि पञ्चमदायन्नादोनामनुष्ठानप्रसङ् इत्याह अल्ज्यमिति-

yfentect | ` १८३

आलिज्यं याजनं ब्रह्मयन्नमिति पञ्चमहायन्नोपलकच्षणं तेन स्वधातपंणवलिबेश्वदेवा तियिप्रूजननित्यखाद्ानि कावि परेततपणएमा वन्तु HATTA Are Zagqafafa ताद्धविहितितरं विष्वदेवसमन्वितं पाञ्मणयाद्गमित्यथेः | तेन संवत्सरमधष्येऽपि fueact मातुः सांवत्सरिकं माट- मरणे पितुः wiaafta पितामहदटोनाच्चावश्यं सवत्सरिकं सर्व्वाणि प्रेतकश्ाणि aah काम्यन्त सांवत्सरिकं वज्जेयेदेव काम्यं किचचिन्न चाचरेदिति पव्वेवचनात्‌ | अरतएव-- ततः प्रति संक्रान्तावुपरागादिपव्वेसु। निपिख्डमाचरेच्छ्छादमेकोटिष्टः सतादहनि। इति wera ततः प्रष्टतोत्यनेन सपिण्डो करणात्‌ qed पाव्वेणनिषेध उक्तः तथा दारोतः- ततः प्रति वे प्रेतः पिसामान्यमाघ्रुयात्‌ | विन्दते पिटलोकच्च ततः Ae प्रवत्तते

aa चामावस्यादिमरणनिमित्तेन पाव्वणएविधिनानुष्टौयमानय्य सांवत्सरिकस्य निषेधप्राप्तौ प्रतिप्रसवमाह वृहसखतिः--

पितर्युपरते gat माटखादान्निवत्तते |

a

मातय्यपि emai पिटसखाद्वाहटते aan:

AISA SETS पार्वख्थादान्तरात्‌ संवत्सरं व्याप्य निवत्ते इत्यथ;

श्रत संवव्सरमध्ये

८४ श्रद्धिकोेसुटौ |

तरोहिपाक wus यवपाक्षे तथेव ताबाद्यौ महाराज विना ATS कथञ्चन इति विष्णुधर्मौत्तरविदहितस्य पाव्वेणश्रादइस्याभावात्‌ | नवात्रभक्तणएनिषेधेऽपि पुरातनधान्यालामे पुनरनन्यगल्या नवान्रेन प्रेतयादं विधाय नवान्नं भोक्तव्यसिति प्राञ्चः | लघुदहारोतः-

भ्राता वा श्राठपुतो वा सपिर्डः शिष्यणएव वा)

सदहपिण्डक्रियां maT कुय्यांदभ्युदयं ततः |

तथेव काम्यं AHA वत्सरात्‌ प्रथमाटते सपिण्डो करणानन्तरमेव विवाहोपनयना्भ्यदयं कुर्यान्न तु पूवव तधैव वत्सरात्‌ प्रथमाहते प्रथमाब्दादहिरेव काम्यमभ्यदयं FATA तु तदधमपकषः are) [तेन सपिण्डनात्‌ ye काय्यं नास्तोति

ARTI

सपिर्डौकग्णादृदं प्रेतः पाव्वेणसुगभ३ेत्‌ | बुद्ोष्टापूत्तयोग्यश्च रहसखञच ततो Wag |

श्रचापि ततो भवेदित्यनेन सपिणर्डोकरणात्‌ पृष्व aanfea

arta हदिनामकरणचुडाकरणोपनयनादि gfe

योग्यता तु dara संस्काःरकत्वेन चेत्यधेः ) इष्टं यागदानादि

Ud वापौकूपतडागसेलवारमदेवग्डहदानादि ग्दस्यद्चति ग्य

[मषी ei cris Pl ura गमो रीरि ba ie |

1111

पस्तके--चिद्कितांशोऽभिकः |

शुद्धिकोसदी | १८५

सधर्माः पञ्चमहायन्न-भोजनदय-मैधनादिः, तदपि सपिण्डनात्‌ परमेव तु पूव्पमिव्यथेः। सत्यपि गाहख्थ्ये वचनात्‌ तत्क्चप्रति- प्रधः | अन्यथा wey ततो भवेदित्यनथेकं स्यात्‌ |

प्रतएव datas दुर्मोव्सव-रोहिणयष्टमोत्रतादिकं काय्यै ग्यहस्थघस्मलात्‌ “टेव तोदेगेन द्रव्यत्यागो यागः . इति यागलकत्तण- व्यापकत्वेनश्मादयागश्चोयाग इत्यादिप्रयोगदशनेन टरेवताच॑नस्य

यागलवादिष्टापूत्तमध्येऽभिनिवेणाच्च। श्रतएव सखक्चन्दनादयुप- भोगमपि कुव्वन्ति weufafeaarq | „` एतच्च तत्कालपिढलप्रापकसपिण्डनानन्तरं बोदव्यं ay बरचिसत्रिधाने संवत्सरान्ते क्रियमाणमिति saat तु ® - प्रेतो ws सपिर्डनापकम संवत्सरपय्येन्तं भावसच्वात्‌ तत्पस्यन्समेः क्र खमानधिकारितेति प्रागवस्ितम्‌ | HVT Taya बृदिक युज्यते, sfa वचनम्‌ | wa afaq— | ^ $ TRUEST व्‌ sata संवतसराद्यस्य सपिण्ोकरणम्भषेत्‌ | प्रेतत्वमिदह तस्यापि sa संवत्सरं ga ||

दूत्य म्निपिराणवचनादशक्तयापकषं waste पितुः प्रेतोभावसश्े

देवादवश्यानुष्ेयवद्धुयपस्थितौ युनवृद्धयथेमपकषं कत्वा . बुद्धिः का्य्येत्याद्‌ः | Aa

Pe el ep ile, te ll ee शा नमा नन 1 8.1 ए, ` 7 are ree re जो जलातन re ee ip क्न tie

* पुस्तके व्यापनेन ¦ { पुस्तके - प्रागेव विषटतस्‌ |

अगो पक्खि शि

१८६ शएद्धिकोखदो

पुनरपकषंविधानाभावात्‌ AAT RAGA खकालप्राप्तला- भावात्‌ पुनरपकषसस्रवाच्च | सखकालव्याप्तस्य हि पूव्वेकाल-

करणमपकषेः किन्तु एवापकषः पिटलप्रापककालं प्राप्य प्रेतत्रपरिहारं faaay जनयति | सच संवत्सरान्तो चदिसननिहितकालख्च उभयोरेव कालयोः प्िलप्रा्िविधानात्‌ | यच्च--क्नयं संवत्सरं गुप-इत्यग्निपुराणवचने संवत्सरपटदं तत्पिटलप्रापककालपूव्वेकालपरमिति ध्येयम्‌ |

ततश्चाशतिक्षतापकषणेव संवत्सरान्तमिव ्रवश्यानुष्टेयवु्चि-

सत्रिहितकालमासादय पितुः पिटल्प्राभिजननात्‌ afe क्षता ant काम्यनेमित्तिकानि cards क्माखनुषटेयानि |

aa afafaad कत्वा कतेऽपकर्षे देवात्‌ बृद्धासिद्धावपि पुनः सपिण्डनं काय्यं afefragaa निमित्तमादाय क्तेऽपकपे तत्‌- aurea पिटत्वप्रापजातत्वेन पुनः सपिर्डनवेयव्थादिति केचित्‌ |

agay यद्यपि afefaam निमित्तं तथापि-

षण्मासे fart वा यददहवुद्धिरापव्येत तदहश्चत्वार्व्यदकपात्राणि | इति गोभिलेन द्ऽव्यवहित [पूव्वेदिनस्याधिकरणएतवप्रतिपाद- नात्‌ aera तदहिनस्य हव्यवहित | पूव्वत्वाभावादविददित- काले क्षतस्य कञ्णोऽक्षतकल्पनया फलाजनकत्वनियमात्‌ युन: सपिण्डनं काग्यमेव

Da Po

ग्र पुश्तके--( | “afsata: पतितः

Uigarazt | 1c.

fate: कूञ्यपुराणे- fataraaga तोधेया ताञ्च सैधनम्‌ मद्ागुरुनिपाते तु कु्यौदेवदभेनम्‌ | विदेशगमनं स्लेच्छटेशगमनं रेवदशनं प्रथमरेवदर्भनमित्यर्धः | अत्र केचित्‌ गयातीथयात्रा कार्य्या aa प्रेतशिलायां पिण्डदाने प्रेतत्वविसुक्तिखवणादित्यादः | तत्र VARA धया्रस्य (याच्रामात्रस्य) तचस्थितस्य वा वत्छ राभ्यन्तरे पिण्डदानेन तदुपपत्तेः वत्सराभ्यन्तरे पाव्वंणएनिषेधात्‌ तीथ

याताखाद-गयाखादयोरनुपपत्तः शिष्टाचारविरोधाच्च इत्यलं वड्ना। रत्पातादिना तददिवसानुष्टेयकस्धणां निषेधमाद् कालिकापुराणे- ्रशएचिने महामायां पूजयन्त कदाचन श्रवश्यन्तु Wiad योऽतिभक्कियुतो नरः दन्तरक्तं ससुत्परत्रे सरण विद्यत) सव्वषामेव AAU स्मरणान्नरकं व्रजेत्‌ | wae तजे जाते नित्यकश्माण्यपि त्यजत्‌ | नेमित्तिकञ्च तदधः स्रवद्रक्तो चाचरेत्‌ लो तके समुत्पत्रे ज्षुरकमश्णि मथने | धूमोद्रारे तथा वान्ते नित्य ओणि संत्यजेत्‌

erm an ag crv APP kp gO जनानि मिनन म्मम ननन

* पुस्तके wasifafa कोकां णो नस्ति

%

शुद्धिकोसटो |

qe भुक्तऽभ्यतोते aa भृक्तापि किञ्चन, Hy कुर्यान्नरो निलयं सूतके wa तथा पतं पुष्पञ्च ताम्ब.लं मेषजल्वेन कल्पितम्‌ |

णादि पिष्यल्यन्तच्च फलं भक्ता चाचरेत्‌ जलस्यापि नरखेष्ठ भोजने Wastes | नित्यक्रिया निवर्तेत काम्यनेमित्तिकंः सद जलौकां गूटुपादञ्च कभिगण्डुपदादि कम्‌ | कामादस्तेन संस्पृश्य नित्य कम्पि संत्यजेत्‌ विशेषतः frags प्रमोतपिटको नरः | यावदत्सरपय्यन्तं मनसापि चाचरेत्‌ महागुरुनिपाते तु काम्यं किञित्र चाचरेत्‌}

श्रालिज्चं बरद्रायन्नच्च Are देवयुतच्च यत्‌ गुरुमाच्तिप्य fang प्रष्हत्येव पाणिना | कुव्धात्तित्यकश्मारि रेतःपाते भैरव

एषामयेः-अरशुचिः-रक्तपातादिना We, मदहामायामिति सन्ध

देगोपलच्तणम्‌,

अवश्यं स्मरेत्‌ wifes, एतदप्युपलच्तणं ~

मानसपूजापि कत्तव्य

यथा तत्रेव कालिकापुराणे-

प्रवासे पधि वा दुगे खानाप्रापस्ौ जलेऽपि वा) कारागारे fragt at प्रायोवेशगतोऽपि at | अश्वि वां महामायापूजां Fars मानसम्‌

ufgnisel | १८६.

दन्तरक्रपाते तु स्मरणं AAA मानसपूजा विद्यते इत्यथः | WAG तजे जाते रक्तपाते सति केवलं नेमित्तिकं नित्य- कम्पि नाचरेदित्यधंः। तदधो जान्वधो tana तु नेसित्तिकमेव ` कुयात्ित्यन्तु Foes: wa सखवदिति वत्त मानकालो विवक्तितः तजे जात इति पूव्वमतीतनिर्देश्यात्‌ ¦ नामेस्द्मघो वापि यस्य क्षरति शोणितम्‌|

रशचिस्तदहः WH कुव्वेन्नररकमप्रयात्‌ |

इति वचने तदहरिति वेयव्यापत्तेख्च ।.

अआदटदौोत खटोऽपञ्च षटसु FAY Wea

sfa बौधायनेन वसाशोणितादिपाते ख्ज्जलशोघनाचमनात्‌ yar सूत्पुरोषो त्गेकालवदशदिविधानात्‌ पूयशोशितपातद शायां aaa wa निषेधस्यास्य aaa | अ्रतएव मनुना "रुधिरे

ad गात्रादिव्यनेन्‌ रक्तपातानन्तरमैवाध्ययनं .निषिद्म्‌ सन्ध्या तु रक्तपातेऽपि काय्या विष्णुपुराणे-

सन्धरकालसुपखथानं सन्ध्ययोः पाथिषेष्यते

qaqa सूतकाशणोचविश्चमातुरभोतितः॥ इति सूतकादिनिमित्तपञ्धकादन्यस्यले सव्वेकालं सन्ध्याविधानात्‌।

सूतकं जननाशोचमगौचं मरणाशौचं विश्चमो मोहः, ्ालुरं

रोगो भोतिः-राजव्याघ्रादिभयभित्यधेः

सूतकं जननमरशगौोचमभौचं रक्तपाताद्यश्डिरिति वाच्यम्‌ | |

१९.० शूबधिकोखटी |

AMA जननमरणश्दोर्ययो गरूटृलात्‌ श्रश्डिमाचरा- थेत्वे सूतकपदवैयष्याच | नचास्मन्मतेऽपि -सूतकाश्रौचपदयोरेकं व्यथेमिति वाचं UTA AR उभयोः प्रल्ेकपरत्वद श्नात्‌ यथा WHF: वालस्त्वन्तदशाह तु tad यदि गच्छति wa एव विशदः mrad नेव सूतकम्‌

दकत्तः--इयमाने तथाग्नौ नाभौचं नेव सूतकम्‌# तथा- सूतवे waa तथेति कालिकापुराणम्‌ |

VAT हरिवंशे व्नाभवषे-

असुराश्च रशे मत्ताः काण्णिं शस्वेरितस्ततः |

जघ्नुः कमलपचा्तं परं नियममास्थितः इत्युपक्रम्य-

Paras योधयामास काश्णिर्देत्यान्‌ रणाजिरे |

सन्ध्योपास्ता जयन्तेन तावद्िष्णपदौजले

अयोधयच्जयन्त्च यावदेत्यान्‌ मद्धावलः |

तावदाकाशगङ्ायां ara: सम्ध्यासुपास्तवान्‌ इत्यनेन तानन्तरं प्रद्युम्नस्य स्याचरणएवगोनं सङ्गच्छत दति |

Re ari a ada ite alten niin mined Alimama ieee miei nn oi

* पुस्तक-श्लोकाःशः पतितः { पुस्तके--यावदडि।

श्ुद्धिकोखटो। 123

तथा मद्ाभारते शल्यपव्येणि सत्ततानामखल्यामादोनाम्‌ Tat पासनं दश्यते | यथा-- विनिर्भिन्नाः शितेवणेगत्वा तोमरशक्तिभिः अश्वल्यामा RIAA HATA थाल्तः।॥ सूर््यास्तम नषेलायां समसेदुमद्ावनम्‌ |

भवतो रथेभ्यश्च विप्रसुचय वाजिनः उपस्पृश्य यथान्यायं सन्यामन्वासत प्रभो | किन्तु दन्तरक्तपाते सन््यापि कायथा- सर्व्वेषामेव AAU स्मरणान्नररकं व्रजेत्‌ | दूति गायतीजपनिषेधादिति शष्टाचारोऽपोदश एव | यत्त--नित्यं कमम कुर्व्वीत aE गलदु णः देवं तचापिं gala यदि दस्तोऽत्रणो भवेत्‌ दति वचनं तदमूलं समूलत्वे वसा-प्रूयपातविषयं मन्तव्यम्‌ | लोतके ayaa इति लोतमस्‌। तथा भूरिप्रयोगकोषे- पोतः fam वहते लोतमश्चणि चोदितम्‌ इति, तस्मिचरुत्पन्रे रोदनेनाखपातं aaa | aaa तदिवसौय- मथने सतोत्यधंः | शातातपः--अ्रजो शेऽभ्युदिते वान्ते TAA AT

eae दुजनस्परथे aaara विधोयते

= युस्तके-महाभारतोयप्रसाणानि नोडधतानि।

१९२ शडिकोसटो |

sa तदिवसौयथयने दुःखप्रदर्भन इत्यथः, दुजंनश्चाण्डालादि- रतिनोचः, स्रानस्येव wfeeqaureat मातग्रहणं नित्यकम्पनिषेधार्थम्‌ | धूमोद्रारे इति श्रजोर्ण हारे भूते सतोत्यघः. वान्तं पित्तादिविकारे चोलिते इव्यधः-भुक्तऽभ्ययिते

चेति वच्यमाखणवचनात्‌ |

अत विधानवबलादटेव

भुक्तेऽन्रादौ दुष्टे परिपाकमप्राप्य.विकारं कुव्वेति anaes: प्रतएव सुजोणऽत्रे निरामयः" इति व्यासः। sada भुक्ते

$भ्युयिते aan) किच्चन faa . नेमित्तिकं काम्यश्च कुधा- दिव्यः | सूतके जननाभौचे BAR मरणाणौचे इत्यथः | र्रापवादमाह दच्ः-- यन्ते प्रवन्तमाने तु जायते भ्ियतेऽथवा | पूव्वे सङ्चितार्थेषु दोषस्तत्र विद्यते | वत्तमाभे faa? देवयाग तथैव च। इयसमामे तथाग्नौ नाभौचं नेव सूतकम्‌ #[ एवमशौचऽपि सन्याखाने सूच्याच्नलि वयं देयम्‌ ` तथा मिताचरयष्टतपंटोनसिः- aaasta सावित्या चाज्ञलिं ufaq ait ध्यायन्‌ नमस्कथादिति। तथा पतादिकं भुक्ता मेषजत्वेन कल्यितं कणादि चणशादिकमपिं FARA

# पुस्तके-। | चिद्धितांशः पतितः

fr af

एड़िकोसटो | १८४

तथाच पठन्ति- ताम्बूलं वा फलं वापि यः प्रातभंक्तयेतररः | पापिष्ठः aa’ ब्रूते पूजयामि जनाद नम्‌ tamed wou विना जलस्यापि भोजने ad सति काम्यनेमित्तिककर्भिः सह नित्यक्रिया निवत्तत भ्रौषधाधन्तु ~ 0 ~ ¢ जलमाचपाने कम्य कत्तव्यमेवेत्यथः | गूटृपादो भुजङ्गः, WI:

किञ्चलुकः, श्रादिश्ब्दात्‌ भेकादिः। अकामतः wT I क्य कत्तव्यमेवेत्यथेः विशेषत इत्यादिवचनदयं पूव्बैभेव व्याख्यातस्‌ पाणिनेति खयं प्रहारोपलक्षणम्‌ | रेतःपाते स्वौदश्चनादिना खयं पतिते wate: मैने तु पूव्वैभेवोक्तमिति ¦ यत्त॒--्राददौत खदोऽपश्च षटसु YAY VES |

इति . बोधायनेन शोणितवशादिपाते उत्जलग्रहणाचमनात्‌ परमेव शदिविधानं तत्‌ yasfasaa अनेन तु वचनेन afeamacagt विधाय तत्परकालनिष्टा शदिविधौयत gta विवादः। एवच्च यतर aa पुरुषनिष्ठं शद्धयन्तरमस्ति aa

ततेवानेन वचनेन +कालनिह्ाशडदिविधौोयते इति |

यथा जावालः--

HOUTA वान्ते UTS भगी क्षरे

सानं शद्धाथेकं प्रोक्तं दैवपे्विवल्नितम्‌ इति। रक्तपात-सेधन-त्षरकर्ममसु तदिनरुपकालनिषटेवाशुदिः | अन्येषु

FFT Pre fre Terr र्वा

* CAR Aa ATS | |

4 ¢

# al 2

१६.४ ufeataet |

तु सूतकश्तकादिषु पुरुषनिषटेवानेन वचनेन विधोयते इति सद्लिताधेः |

tal aafayaare यमः--

खानं दानं तपः खादमनन्तं राइ दग्यने

असुरौ Utara तस्मात्तां परिवच्जयेत्‌ qaqa राहद्नातिरिक्षस्यक्ते असुरो तचक्लतकब्यणमासुर- etaa फलाजनिकेति निन्दा तस्मात्तां रातिं काम्यनित्यनभि-

त्िकस्नानदानादिसव्वकन््सु वज्जयेत्‌ | मव्छपुराण,- प्रातःकालो FAA सद्गवस्तावदेव तु | मध्याङ्स्विसुह्वत्तःस्याद पराह्वस्ततःपरम्‌ सायाहस्िमुङन्तःस्यात्तत्र आं कारयेत्‌ | राक्षसौ नाम सा वेला गहिता सव्वैकश्चसु अर्धो YEU विज्ञेया दशपञ्च सववेदा सायाह्ृवेला नित्यनैमित्तिककाम्यल्रानदानव्रतादिसब्यकम्भसु

गर्हिता निन्दितेव्यधंः |

मनुः-- रानी ws कुर्व्वीत traal कौत्तिता हिसा) सन्ययोरुभयो शैव सूर्यं चवाचिरोदिते॥

अद्िरोदिते सूये waged आआद्रमेव क्यात्‌ स्रानदानव्रता-

Ag eg ening eA ier NP PERSP Ri ma तमनेन गे कन Pree WTS ra ALS ihm ran la केकयान

ee 1 6 1 tl Fe RS odd 1 1 1

* पुस्तके-पिख्याता) `

uafearezt | १६५

रौनि तु कत्तव्यानि “‘qarat वै देवानामिति श्रुत्या स्रानदान- व्रतादीनां cana aa विधानात्‌ |

मेतं प्रसाधनं सानं दन्तघावनमच्ननम्‌ |

Gare एव Hala दटेवतानाच् पूजनम्‌ tt इति दक्तवचनाच् खादमधिक्षल्य मनुना पयंदासाच |

चायं निषेधविधिः wears निषेद्ुमश्रक्यत्वाद्‌शएतो

विधिवाघात्‌ t | वां शतो विकरूपोऽसु तुल्यवलविरोधाभावात्‌ किन्तु पय्यंदास एवायं विधेरेव तात्‌पय्येग्राहकः अतो रात्यादि निषिच्लेतरकाले are fea ङय्यादिति विधिः सिद्धः पृरव्वापराह्वादि विगेषविधिसत प्राण्य पर एवान्यथा च्रप्राप्तत्रेन Urea निषेधस्य वाऽसश्वात्‌ | रात्रपादिषु प्रतिप्रसवमाह टेवसः-

राइट शन-संक्राम्ति-विवादहात्ययल्लदधिषु

सानादानादिकं कुय्यनिशि काम्यत्रतेषु निशोति सायाद्करात्रिसन््योपलक्षणं राद्दशेने चन्द्रसूर्य्योपरागीं aa fafeastwaraerarfe 1 संक्रान्तौ रविसंक्रान्तिविहित सानदानव्रतादिकं विवाहे विवाहनिमित्तकमभ्यदयखाद्वं खान कन्यासम्प्रदानादिकन्म च। अत्यये मरणे ततरिमित्तकपूरक-

पिण्डदान-स्ान-प्रेततपणादिकग् दौ युतजन्मनि तन्निमित्त anges तदिनिविहितदानादि काम्यन्रतेषु रावि सन्ध्यादि विहितव्रतेषु शिवरातिरोदिखयषटमो चन्द्रभागादिषु aa विदहितस्रानदानदेवाचचनादिकं काय्यं नान्यत्रेति,

१९६ ब्रद्धिकोसटो |

विष्णुः- चोमे 0 ¢ >, सन््यारा कत्तव्य AW खलु विचक्षणः | तयोरपि कन्तेव्यं यदि स्याद्राइद शनम्‌ तु गयाखादमपि रा्मादिनिषिदसमयेऽपि काच्यम्‌

गरुड्पुराणे--

दिवा सव्वेदा रात्री गयायां खादइक्लइवेत्‌ | दिवा सवदा सायाह्ादिनिषिद्कालेऽपौत्यथेः |] अहरहः क्रियमाणश-सलानटेवाचनादिकन्तु टैवादश्क्तया यदि कत्तं शक्यते तदा रातिसन्ययोरपि कत्तव्यमित्याइ-- वदन्नारदोये-- नित्योदितानि aah खकाले क्तानि चत्‌ qa: प्रथमे यामे तानि कुथ्यांदतन्द्रितः NAAT, प्रथमप्रहरपय्यन्तमेव AAA! ततःपरन्तु wea

x. ee

ua यदि पनः शक्तचाप्यालस्येन खकाल क्रियते तदा खकाला-

करणात्रित्यकर्ाकरणजन्यप्रत्यवायो जायत एवेति ध्येयम्‌ t ufsara प्रतिप्रसवमाह यमः-

चण्डालण्वपचेः we निशि सानं विधोयते)

वसेत्तत्र रात्रो सद्यः सानेन शुष्यति श्वपचश्चार्डालभेदः एतचाखश्यस्पष्ण पल्तणम्‌ | यतः सद्यः- aaaa gata तु परदिने ata, अतो रात्रावपि स्रातव्य-

a OE a 1 eee

# wyaa—-| | fatgata: पतितः

श्ुद्धिकोखटो | १९७

मिलधंः। nated तु रात्रयादिनिषेधो नास्ति यथादिपव्वणि रातौ जलप्रवेशनिषिधं कुव्वन्तं गन्धव प्रति agi प्रविशतोऽच्॑न-

स्योकतिः। अच्जन उवाच-- aye हिमवत्पार््खे नद्ामस्याच् saa |

रात्रावहनि सन्ध्यायां कस्य गुः परिग्रहः |

असम्बाधा टेवनदौ खगेसम्परादनौ शमा |

कथमिच्छसि तां OE नेष घञः सनातनः |

अनिवाय्येमसम्बाधं तव वाचा कथं वयम्‌ |

fala यथाकामं युख' भागोरयो जलम्‌ | saa णास्तानभिन्न परिग्रहः खोकारः कस्य गुप्तो नियत इलः | पुखमिति अतिपावनतया रा्ादिदोषो नास्तोत्यथः | तथा ब्रह्माण्ड--

राची दिवा सन्ध्यायां गङ्गायान्तु प्रसङ्गतः |

AAAI YOY गदेऽप्युड ततच्जलः प्रसङ्तो ₹हेलयापौत्यथः। भविष्ये-

मन्लो fafasa a wet a गोमयम्‌ |

कालनियमश्चापि ast प्राप्य सरिदराम्‌ ज्योतिषे शहिदोपिकायाम्‌-

सव्वेकश्मण्यपादेया विश्िख्न्द्रतारयोः | AMET सव्वषां ग्रहाणां फलदाटता | चन्द्रतारयोरति-चन्द्रसख सप्मादिरारशिविरेषगतचन्द्रक्रियावच््छिन्र- कालस्य तारायाः खम्प्रदादिनकच्तविरेषरगतचन्द्रक्रियावच्छिन्न-

४६८ शुदधिको खो |

कालस्य विशदहिः क्मीरता सर्वकश्चणि काम्यनेमित्तिकशभ- mata उपादेया gai एवं सव्वेमेव वच्यमाणरति- शुदधपाव्यवगन्तव्यं हेतुमाह तच्छ द्वाविति | राजमात्तर्डे-- चन्द्रवसेन fasiat मनः(परि)तोषदः क्ियारणग्धः | अ्रन्यगुरोरपि युक्तो AUT रमणो वरस्तोणाम्‌ तथा--करकचा खल्युयोगाश्च दिनं दग्धं तथापरे UH चन्द्रे ad यान्ति aa वजुहता इव तारास्तत गणयन्ते FA चन्द्रो ASAT: | सखासिना परितुष्टेन श्लयक्रोधो निरघकः॥

RU बलवतो तारा क्ते चन्द्रौ वलोत्तरः |

तस्मात्‌ काय्यं yaaa fags चन्द्रतारयोः।

तारावकतेन कन्तव्यं चन्द्रमा यदि ere |

carat नहि शक्तः स्यात्‌ प्रारब्धे विषये यतः चन्द्रशुदिमाह शदिदोपिकायाम्‌-

सप्तमोपचयादयसखश्वन्द्रः सव्ये शोभनः |

gqua दितौयस्व नवमः USA: शभः परुषस्य ATTA: सकाशात्‌ सप्षमराशिखः ठतोय-षष्ट-दशमेका- दश्खाकरनासुपचयसंन्ना ag खितः-ाद्ये जन्मराशो faa-

* पुस्तके-- चन्द्र बलेन होने | # युरूके--श्शो | + FRR STAT |

(श

श्‌ इकर | १5९

न्द्रः Waa शुक्तपत्ते Hwa शोभनः दितोयपच्चमनवमसु VARIA एव शोभनः तु ऊष्णपक्ते इत्यं; | अचेव ग्रहषेषरनाशदधिमाद छह यात्रायाम्‌--

सप्तमायदशषर्‌तिजन्गोऽनिष्टदो दिनिघनोपनैर्मदैः |

वन्धु-रिपफःनव-पञ्चमख्ितेशेटटो यदि विलोमकेघगः आयमेकादश्खखानं निघनमष्टमं बन्धु ्चतुथेखानं fra दाद शस्यानं HAUL, सप्तमायदमषट्‌विजन्मगश्वन्द्रौ यथासंख्यं जन्मराशे- दिनिधनोपगैन्धैन्धुरिपफपच्चमयखग्रहेविद्धो शभः स्यात्‌ अच वच्यमाणरल्लभालावचनात्‌ बुधवच्जितेगरेहेरिति बोद्धव्यम्‌ |

तद्यथा--जन्मराभेः सप्तमस्यखन्द्रो जन्मरराशेदितोयस्येन बुध वज्जि तेन ग्रेण विद्धो शभः जन्मरागेरेकादशस्थो जन्राशे- Tue दयमस्थो बन्धस्येन veut रिप्फस्धेन ठकतोयस्यो नवमस्येन जन्मस्थः waa विदो Ave इत्यथैः यदित विलोमे वेधगशन्द्रःस्यात्तदेष्टद इत्यथः |

एतदुक्त भवति विपरोतगशन्द्रौ दिनिधनवन्धुरिपफनवमपच्च- मस्थो यथासंख्यं विपरोतस्धेजन्नराभओेः सप्तमायटश्षट्‌ तिजन्मस्यै- नबधवचज्नितेगरहेविंदशन्दरः भदः स्यात्‌ | तद्यथा-

san ददितोयस्छश्वन्द्रौ जन्मराशेः सप्तमस्यग्रह्रेण विद्धः शभः | एवमषटमख एकाद स्येन चतुयेश्यो दशमेन दाद शय्यः षष्टस्थेन नवमस्यस्ततोयस्येन पञ्चमो जन्सरागिख्ेन विद्धः भदः स्यादिव्यथः |

२०० श्ुडकिसुटो।

तथाच वसिष्टः- जन्मराशिगतश्वन्द्रो जन्मतः पञ्चमो यहः सितो यदा तथा चेन्दुवधगो Ae: स्मृतः पञ्चम खानगन्द्रो जन्मतो AAA ग्रहः | ` यदा तदा विपय्यस्तवेधगः Tue: स्मृतः एवं ठतोयषट्‌ सप्त दणमेकादशोपगः | धनमरिपफ्‌ दिबन्धषटसितेविद्धसत Ave: विपरोतविदस्त॒ gue: परिकौत्तितः रल्मालाया- दुन wae fy aH 02 Go fa am खन्द्रमा शएमफलप्रदस्तथा | MIMS भऽन्त्य १२ Ula बन्धु 8 WHT विध्यते विदुषे azafz | वामवेघविधिना away

श्रप्यमो शभफलं दिशन्यलम्‌ |

प्रकारान्तरेण चन्द्रणदिमाद शदिदोपिकायाम्‌-- उपचय कर युक्तः सव्यगः शक्तपक्ते gaara: सौम्यमध्यस्ितो वा | सखि-वशि ग्णहयुक्तः-कार करेऽपि चेन्द- जयधनसुखदाता तग््हर्तान्यथातः

aig narra nf Prep PP lr So SS SP SH A ence

# गख युस्तके--पंक्तिहयं पतितस्‌ |

क्रुः ˆ

ufgateet | ९०१

गो चरे दशायां बा उपचयकरा हदिकरा ये ग्रहास्तेर्यक्त्न्द्रो जय- धनसुखदाता स्यात्‌ WRIT सव्यग उत्तरमागस्खन्दरः शभशन्द्र यदोत्तरक्रान्तिःस्यात्‌ तदा Waa wa इत्यथे; ! क्रान्ति- fafatag स्व्थसिद्ान्तविद्विज्नीतव्यः, इड तु बडत्वादतदिद-

दुरुहत्वाच्च Aad | तथा शुभमभिलषमाणः शभफलदग्यदहं

गन्तुकामः शस्तस्तथा शभग्रहयोमेष्ये fea: शस्तस्तथा faa- ग्टहस्यश्न्द्रः शभः | तथा बशिण्हस्यखच जन्मकाले चन्द्राहणमस्यो ग्रहो वशो तस्य WF गतश्चन्द्रः शस्तः |

यथा बदहदातायाम्‌--

यो यस्य दशमग्ण्डगः सतस्य

वशऽसतु भवति नियमेनेति सखग्हतुङ्गमूलचिको णसा अन्योन्यं केन्द्रस्थाः सन्तो ग्रहाः कारक- संज्ञका; | एवच्च जन््रकाक्ते ये ग्रहाः कारकास्तेषां we सितशन्द्रो

जयधनसुखदाता स्यात्‌ | तघाच बहज्नातके-- सत्तं -तुङ्ग-मूलत्िकोखणगाः कर्टकेषु यावन्तं Bean: | सव्व एव तेऽन्योन्यकारकाः Rang तेघां विगेषतडति | अत उक्राटन्यथा प्रकारेण faqs: अनुपचयकरग्ररेण युक्तः aun दक्तिणक्रान्तिम्धश्च wars गन्तुकामः पापयोमेध्ये खितः एचखहगश्च तेषां जयादौनां wat नाशक Tae: |

क्षे सिक

५१ श्ड्धिकोसशो

राजमात्तर्डे पापात्‌ सप्तमगः शशौ यदि wa पापेन युक्घोऽथवा% ` ¶ग्यलेनापि विवज्जयेत्‌ सुनिमतो दीषीऽप्ययं कथ्यते याज्ायां विपदो wey मरणं ait रोगोद्धवो वेधव्यं विवह aa मरणं शूलच्च पंष्कर्णि एतच्च सकलश्एभ कर््ोपखन्तणम्‌ | तथा ततेव--सक्ररे वा शशिनि कररदयमध्यग विलग्ने वा शएभकम्माणि शभेच्छनवोपदटिरेन्ररेन्द्राणाम्‌ भिव्र्हादौ दोषाभावमादह राजमात्तरण्ड-- faaraa मित्रसमोत्तितो वा मितांशके मितसमासितो ars ्ररग्रहादस्तगतोऽपि सोमः समोहिता्े' वितरेन्रराणाम्‌ aa खभिच्रभवने सुददौल्ितो वा भाखन्मयूखविमलोक्षतदिङ्सुखो वा यामित्रदोषमपहत्य पर| करोति

सोमः समाहितफलं खलु मःनवानाम्‌

ee le नमे कः > ge ("णी 1, , वि 1 ee ee हि ` ष्ण 7

[ Se ee == ww ष्णा er, ok er te ee ol i ee पोर

* पुस्तके-वा संयुतः)

1 यललात्‌ तत्परि वल्लेयेत्‌ |

+ युस्तकै--विवाद्ध | |

$ युस्तके--भिलबुतो यदि ara | 4॥ युरतके--सखोञ्धे |

Fae —qQay |

te re ee

afgatset | Roy

यामित्रदोषं सप्तमपापग्रहजनितदोषमित्यथः | ताराशडदिमाह शडिदोपिकायाम्‌- तारासु-जन्मसम्मदिपत्पापशमकषटा मितालिभितसन्नाखेताः dar- नुरूपफलाः | जन्मनक्ततादितस्िराहत्तिपरिभ्चमात्‌ जन्मादयस्ताराः स्युः अरतिसितमव्यन्तमिचमित्ययः | तथा सखरोटये- जन्म सम्पत्‌ विपत्‌ aa प्रत्यरिः साधको वधः | aa waaay जन्मादोनि सुनः पुनः |

सिदिदा afeet चेव waet विशेषतः | प्रत्यरिर्नामत स्तारास्विप्रकारः प्रकौतिताः fafeer पञ्चमो afeet चतुरौ waar बयौदशौ ata: | तथाच wfeetirarata— पापाख्या तु त्रिविधा पञ्च-चतुदेण विंशति स्तिया सिदिफला afead विनाशसंन्नञाः क्रमात्‌ कथिताः चरियुता विंशतिस्यो विंशतिरिव्यथेः | राजमात्तण्ड--

रोगो जन्मसु तारकासु कथितः काथ्थप्रणाशोऽचिरा- टारोग्य' efaug वाच्ितफलावासिः सदा warts 3 तारायां विपदो भवन्ति विपदि प्रार्न्धकाय्येद्धयः तेमारोग्यघनप्रमोदसुदितं चेमाभिधानाखपि।

# ¦ | | 0, शषा ^ 9) i a a. नग => न~ | + 2, 11 शि, ried 1 1 1

* चछ पुस्तके-प्रत्यरिगम कान्या,

2०४ श्र ङ्के |

पञ्चम्यामचिरान्मनोऽतितरलं काययप्रसिदिं प्रति

सदस्वद्विणप्रमोदमतुलं प्राप्रोति षटयामपि | सप्तम्यामपि कोषनागशमश्भं नानागदव्यादहति- चा ्टम्यां धनमानसोख्यविजयानेवं नवम्यासपि।

सत्वमङ्लकाय्यांणि fay जन्मसु कारयेत्‌ | विवाद-खाद्व-मैषज्य-यात्ा-च्तौराणि बच्जेयेत्‌ एतेन जन्मतारादोषो विवादादिपञ्चखेव नान्यत | तथा--जन्मनत्ततरग्न्द्रः प्रस्त: TAHT | चौ र-भेषज्य-वादाध्व-खाद कश्सु तं त्यजेत्‌ राजमात्तण्ड-रविशुदी ग्डकरणं रविगुरुश्दरौ त्रतोदादौ | alt तारकाश्ड़या शेषं चन्द्रायितं कम्य | SUTIN AAAI YET परज्यस्तथेकस्य कामरूपे | कणाट-नारङ्ग-कलिङ्गन्टेशे जोवस्य चाभ्यत्रतिदो विवाहः छहस्तौ शोभनगोचरस्थे ` विवाहमिच्छन्ति fer दाखिरत्याः | रवौ विशुद्ध प्रवदन्ति गीडा गोचरो मानवके प्रमाणम्‌ |

Fp ic 4 1 4 "7 षरि षरे 1111 8 ` ep

* पुस्तके--पञ्चुम्यां सतिमान्‌..-..... | स्त्ोवरत्न i ५* गर पुस्त्व -च|

1४ `

Ure कानमे eae "कर SOS Tr

gfsaiset | २०५

होरासारे-- यदपि सुरगुरुसूय्यों शस्तौ कथितौ विवादयौगीऽपि » सकलगुण्णोदययुक्ता भानोः शदिः परा गौड एतेन विवाहे रविश्दिरवभ्यं frases: ¢ रविशुदधिमाह- ATU: war: सूययस्ि-षष्ट-दश-लाभगः हिपञ्चनवगोऽपोष्टस्वयोदशणदिनात्‌ परम्‌ राजमात्तर्डे जनि भानौ विघवा पतिखुतयुक्ता भवत्युपचयच्ते t HEH कन्या नानाशोकातुरा नूनम्‌

गुरुष्ठदि माद ata --

दिपञ्चनवसप्षायगतो वाचस्पतिः मः

शेषेषु दुःखदीमाग्यरोगशोकप्रदो भवेत्‌ |

SH BUN yearn वाचस्मतिनित्यणः सौभाग्यार्धसुखप्रमोदजनको जन्माष्टमो वापि Fat

Paes दिवाकरकरछ्ायानुगामो यदा दृष्टोऽनिष्टफलं ददाति नियतं दौभाँग्यदुःखारिकम्‌ दिवाकरकरच्छायानुगामौ HAGA इत्यथः तथा-जन्माष्टमदादशगः सुरेज्यो वेधव्यदी Caracas टौर्मग्यदाता दशप्रश्चतुधैः शेषेषु सौभाग्यरुखाधंकत्‌ स्यात्‌

4 9 eel ee ee Pees ee ee TO ति, + = > eS ag on TO re AF ne a nee am a a pa er ight aga EE it ery तिनि नोना = अनो न= षर ie ae

* uma— waiagaa fare: |

५०६ शूरद्धिकोसखटो |

धर्तजायासुतलाभगोऽपि कम्प्रन्ल्सोदयथसुखाष्टमस्थेः | विदो ग्रहेनटफलानि घतते वामेन विसु शभः सुरेज्यः | मिचादिग्ण्डेषु सव्वेषाभेव ग्रहाणां प्रशस्तत्रमाह पशुपति- दोपिकायाम्‌-- सुह्हहस्वोचगतोऽपि वा स्याग्मिजेद्िती वात्मग्य्हं गतो at | अनिषटटसंस्थोऽपि wa नराणं eat ग्रहः Send ददाति लग्नादष्टमसकररग्रहवच्जं नमाह TITAS यस्य ब्रतोपनयनादिशभक्रियास पापोऽष्टगो भवति बाथ शशो विलग्नात्‌ | तस्याचिरेए मरणं परिकौत्तयन्ति सन्तः सुरेन्द्रसचिषेऽपि कर्टकस्धे शटडिदौ पिकायां-- इन्दष्टमगान्‌ पापान्‌ बज्जंये ब्रेधनं विलग्नच्च | aay निधनसंस्थं सव्वीरम्भप्रयोरीषु विवाहेषु विद्नत्तचवल्ननमाह शहिदौपिकायां-- णंवेषे विवाहे व्रते पुंसवने तथा प्राशने चाद्यचुडायां fawad विवञ्जयेत्‌ व्रतसुपनयनम्‌ | विद्रनत्षत्र माह aaa तिच्यङ्गवेदेकदशोनविंश भैकादश्ष्टादशविंशसंख्याः | दरष्टोडना सूग्ययुतोडना योगादमूशचेदश यो गमङ्ग; शर्क ve भं सपविंश्रतिः, इष्टोडना कश्मकरण्णथमिष्टनक्ततेण

afgateet | 329

योगाद्यदि तिष्यादयोऽमूदणसंख्याःस्य स्तदा योगभङ्गः स्यात्‌ सप्विंशाधिके तु सप्तविंशं वच्जनयिल्ला शेषेण योगभङ्गो fats | यथा राजमात्तर्डे-- YUH Tea दशरुद्रयुक्ता विंशोनविंश्टतिपच्चदणाख्यसंख्याः | साध्यत्तमिन्दुयुतमकंसमन्वितच्च भागः प्रदेय उडभिदेशएयोगचक्रम्‌ छतिरष्टादश उभिः anfanfata: अचव विरेषमाह-- अआयपादे fad सूर्यये तुरोधांशं प्रदृष्यति दितोयस्ये ठलतोयन्तु विपरोतमतोऽन्यथा ्राक्रान्तनत्ततरस्य WAU Ba waa चतुथंपादमेव पण्डितो gufa euafa aq सव्यसमित्यथः। एवं fades aa ढतोयपाद eufa अन्यत्‌ पादवयमदु्टमित्यथंः | tafeare शदिदोपिकायाम्‌-

तौयादशमो शेषे तत्‌पच्चम्यौस्त्‌ पूर्व्वतः

aw विष्टिः सिते तदत्‌ तासां परतिथिष्वपि wus ठतोयादश्म्योः ware विष्टिः स्यात्‌ ततपच्चम्योः ठतोवा- दशमो-पच्चमोतिथ्योः सप्तमो चतुृ्योः yeaa: gate fafe- frag: | सिते शक्तपक्ते तासां लतौयादोनां परतिधिषु aaqal- कादश्योस्तदत्‌ तत्पच्चम्योर बअटमोपौरमास्यो स्तदत्‌ yas विष्टिरित्यधेः |

वि 1 11, 1 पि 1 यि 1 1 |

०८ शुद्धिकोषदो |

विष्टिवच्जनमाडह -- केषु ay aray सव्वांणयेव नियोजयेत्‌ | विहाय विषसद्रारि fafe asta वञ्जयेत्‌ सव्भाणि करणानि केष्वित्यनेन यात्रादिष्ु गरवनिजविष्टट्य- स्याज्या इत्यथः | यथा लघुयात्रायाम्‌- गर-वनिज-विष्टि परिवन्नितानि करणानि यातु रिष्टानि। गरमपि कौशिच्छस्तं वणिजिञ्च वणिकूक्रियाखेव विषरौद्राणि कर्म्माणि विहाय सब्ैकस्षरणि विष्टं ante विष- प्रदाने कूटयु्ादिरौद्रकषणि विष्टिर्विंहितैत्यधः तथा देवन्नवल्नभायाम्‌- व्यतोपात-वि्टि-वे्टति-पापग्रहलम्न-दिवसेषु चौर्य बस्कन्दा- वरृतसंग्रामाः सिदिमायान्ति। अत्र fae: शेषदण्डत्रये पुच्छभागे शभक कत्तव्यमित्याद गाजमात्तंर्ड-- tafe भुजङ्गमाकारां केचिदिच्छन्ति दारुणम्‌ भुजगस्य सुखे भो तिन तु पुच्छे कदाचन आस्यं तस्या भवति घरिकाः पञ्च कर्डन्तयेका वत्तञ्चै कादश निगदिता नाभिटेशश्चतसखः | पच्छस्तिस्ल; कटिरपि तथा षट्च प्प मुनीन्द्र राख्यातेषा न्‌ जुगमफलदा वच्छे येदुत्तमस्ताम्‌

* पुस्तक -- VIF TUS |

a

afentad | २०९

पुच्छस्य पूव्वं षटूघटिकाः कटिः तत्परं दर्डत्रयं पुच्छ इत्यधेः | तथा ततेव-- कायं fafa सुखे मरणं गते स्या-- zaaat हदि कटावपि बुद्धिनाशः! नाभो भयं विजयलब्धिरतौव पुच्छे विष्टिप्रमाणफलमेतद्गयन्ति सप्त | व्यतो पातादिवच्जननमाह सूव्यसिद्वान्त-- शाङ्ाकंयुतेलिप्ा भभीरीन विभाजिताः, लब्धं स्दशोऽन््योऽन्यो व्यतोपातख avfa:k | सर्पेन्द्रपौष्णधिष्णयानामन््यपादा भसन्धयः | तदग्रमेषु चादयो ऽशो गण्डान्तं नाम कौ | व्यतोपातदयं सभ्यो गण्डान्तं तितयं ya: | एतद्वसनितितयं सब्ंकश्णि asad चन्द्रा्स्फटयोर्योगं कला लिप्ताः काय्यस्ताश्च mia नच्च. भोगप्रमारेनाष्टशतन हरेत्‌ | AT सप्ठदशपूरणभागो व्यतो- पातः, अन्यः सप्तविंशशान्यो भागो वेध्टतिरित्यथेः ।! सर्पौऽश्चेषा इन्द्रो ज्येष्टा पौष्ण रेवतो. एतेषां नच्तच्राणामन्यपादा wafay-

संज्ञका: तदग्रभैषु तैषां परननत्तवेषु. मघामूलाशखिनोषु अआदयोऽशः प्रथमपादो गण्डान्तसंन्नकः। एतत्सव्वै सम्यो विद्वान्‌ waaay

Om, © वन्नयेटित्यघः। # युस्तके--चछभोति पुच्छ | पुस्तक्े--शेध्यो) ` पुस्तके--व्यतोपातस्तुतीयकः |

थः + रग gg शकन mir erie Fie nome

रको , नषे,

९१.० पुद्धिको सदौ |

तथाच पश्पतिटोपिकायाम्‌- TUE गर्डकान्त faare भ्ियतेऽङ्गना |

जौवेच्नातकोऽतेव पिढमाटविनाशक्तत्‌

गतो Haq सौमन्तविधौ गभश्युतिभेषेत्‌ | qatar विनाशः स्यात्‌ चौरे पञ्चत्रमादिरेत्‌ तथाच शदिदोपिकायपम्‌-- fais दिवसं fafe व्यतोपातच्च वेष्टतिम्‌ : केन्द्रच्चापि wa: wat पापादमपि ate faist रविना अंशशुन्योक्लतं दिनं रविसच्चारदिनमित्यधेः। तथाच राजमान्तर्ड-- अस्तं प्रयाते ख्गौगुरोवा qa fait हिमगौ प्रनष्टे कूपवाप्यादिकमन्दिराद्यंम gu प्रदिष्टं घनकौत्तिनाशत्‌ | gufefa यत्‌किञ्चिदपि कन्दरः gaara ga चेत्तदा zig TOU: | लम्न-सम्नम-दगणम-चतुर्थानां केन्द्रसंन्ना | पापां पाप- ग्रहवारं वजञ्जंयेत्‌। Wag तत्तदिशेषविदहितक्माणि aaa | यधा राजमात्तेण्ड--

जोवाकंभोमवाराश्च शस्ताः एंसवने विधौ

Pada area ny le? inertia

* युस्तके-श्तिः। पुसलके-मन्दिराष्यम्‌ |

शरुङ्धिकोखदो | २११

तथाच पषश्पतिदौोपिकायाम्‌- स्थाप्यं समाप्यं क्रतुयुपकाष्टं वेभम प्रवेशं गजवाहन | ग्रामप्रवेश् नगरे पुरेवा कुयथादिने सूख्थसुतस्य waa | वारप्रत्तिमादह शदिदौ पिकायाम्‌-- रेखापरूव्बापरयोवारः सूर्ययोदयात्परस्ताग्राक्‌ | टे शान्तरयोजनमसितविघरोभिः पादहोनाभिः | taal सूयरसिद्धान्ते--यथा रेखामधिक्लव्य-- राक्षसालयदेवौकःगेलयो मध्यस्‌लगाः | रोहितकमवन्तौो तथा सन्निहितं सरः इति | अस्याघः-- लद्गसुभेरुपव्यैतयो मध्यसूत्रगता देषा रेखासंन्नकास्तान्‌ देश - नाह रौदौतकदटेणोऽवन्तौरेणएः afafed सरः कुरुक्तेत्र्च इत्यथः | रेखायाः परव्वदेशे परदेशे यथासंख्यं सूर्व्योदयकालात्‌ परकालं पूव्वेकाल्च aah: स्यात्‌ tages सूर्य्योदयात्‌ पञ्चात्‌ रेखापरदेे सूर्य्यीदयात्‌ yea वार इत्यथः | तच काल- परिमाणमादह रेखातो यावन्ति टेयान्तरयोजनानि aafa- ताभिविघटौभिः पदैः westafaaquametatfa वर yafa: स्यादित्यन्वयः योजनसाधनप्रकारसु अतिविस्तारभयादतदिददुरुहतवाचौ-

dfaa: date किचित्‌ कथ्यते ¦

२१२ प्ुड्कोखटो |

efawus गङ्गातीरे सा््णतं १५० वङ्गे सुवर्सग्रामादौ ब्रशोत्यधिकं शतं १८० रएतन्मध्येऽप्यद्यं वाराणस्यामष्टोत्तरशतं १९०८ टृणान्तरभिति | तेन दक्तिणराढ़ हिपच्चाश्तपलाधिकदर्डेकानन्तरं वार- प्रहिः ay तु सपाददण्डहयानन्तरं वारप्रह्त्तिरिति | पश्पतिदोपिकायाम्‌-- AMIS Alea Baan विवज्जेयेत्‌ | कदटाचिदवभे quia कदाचिच्चाद्टस्फशि अन्यदिनेऽगक्तिसम्भावनायां कदाचिदमदिनेऽपि कुय्यात्‌ | तथाच शदिदौपिकायाम्‌--

तदसं नाम यदेतदुक्तं da प्रयत्नः कतिभिविधेयः | विवाह -याता-शएभयुषटिकस्य aad काय्य निदिनस्छशे ड" | यतः कार्ययो; यज्ञेन तदल्ननौयमिलयथः | ्रवमदिनं ऋहसख्श्दिनच्चाह एव-- तिष्यन्तद्येभेको दिनवारः wufa यच तद्भवत्यवमदिनं चग्रहस्पक्‌ तिथित्रयस्मभनादङकः | दिवसे तावद्ारदयं भवति वारप्रहत्तिकालात्‌ पव्वेभेको-

ee 19 ae 4 | eT eee i Fa re ee eee eee Lie en nim ie i me el | Meri araay मैव gs See RE Oe 1 1 1 ele lade eerie Dep tals 1 ag UPI

^ पुस्तके-चत्वारिंश्द धिकम्‌ | पृस्तके-स्युशे त्रु |

i शै.

शुडिकोखटो | २१

वारस्तत्‌परद्यान्यः aa दिनस्यादहोराचस्य एको वारस्तिष्यन्त- इयं तिथित्रयं aa दिने wufa तदिनमवमसंन्नकं वारप्रहत्ति- कालात्‌ परं परदिनसर्य्यदयावध्येकवारेण तिष्यन्तदयस्यशेऽवम- दिनं स्यादित्यथ |

यथा efaute पादोनदर्डदयादूं वारप्र्तिस्तत्र यस्मिन्‌ दिने दरडत्रयमेका तिधिरन्या षट्पच्चाशद्ण्डासिकःः तदवमदिनम्‌

चयदस्छक्दिनन्तु अदह्ृस्तिथित्रयस्प शी दहोराचेण यदि तिधि- तयं wad अहोरात्रस्य वारदयेन तिष्यन्तदयं यदि wad तदा स्यादित्यथेः |

™, © A यथा वारप्रतरत्तेः Garant तिधिद्रण्डकप्रमाणा अन्धा सप्त

पञ्चागशदण्डास्मिका aaa तिष्यन्तदयस्पमशांत्‌ arated

स्यात्‌ | तथाच करणरते-- aaa तद्ारदिनं तिष्यन्तहययोमि यत्‌ | व्महस्छणन्तु त्रितिथिसख्यर्थदौद यिकं fae: रन्नमालायाम्‌- यतेकः wuufa तिचिदयावसानं वारञ्ेदवमदिनं तदुक्तमार्येः | यः स्मशांइवति तिथिल्यस्य चाज्क-

स्िदयुसएक्‌ युनरिदं दयच् नेष्टम्‌ की चित्त--तिधिद्रयेन मिलिल्ला वदद्ोराचरं पूणं स्ात्तदवमदिनं

292 पुड्धिकौ खटी |

यधा दर्डदयमेका तिधिस्तत॒परमपरसूय्यादयान्तं समस्तदिन- व्यापिनो चान्या तदिनमवमं यच्च इर्डदयमेका तिधिरन्या सप्तपञ्चाशदण्डासिका ततःपरमन्यतिथियोगः ततस्तिथित्रयसख्मश्णत्‌

त्रहस्गिव्यादुः तद शदम्‌- वत्सरलत्तेणापि तिथिदयसमास्यसम्भवात्‌ अवश्यं किञ्ि- न्युनाधिकत्वसम्भवात्‌ एकौ(दिन)वार इतिपददयवेयथ्याच्चेति | अन्ये तु-तिथिच्रयसखश्पदिति पाठं क्त्वा Bread, अरह्स्वय- सशादिनित्रयस्मशंत्तिथिखिदिनस्णक्‌ स्यात्‌ षषठिदण्डासिकतया बद्वमाना या तिथिः सा तिदिनख्गित्यथः। एतच शस््रविरुष- माचारविङ्दच् यथा विष्णुरहस्यवचनम्‌-- एकादशो stent निशन्ते तयोदश तप्रदस्क्‌ तददहोरातसुपोथा at सदा fata: 1 राजमात्तण्ड-- एकस्मिन्‌ सावने ats तिथोनां fad यदा | तदा दिनत्तयः प्रोक्तस्तत्र साहसिकं फलम्‌ तहस्पग्दिवसञ्चेव महायुखतमः स्मृतः| तिधित्रयस्य संस्परणत्‌ तपरस्छक्‌ समुदाहृतः इति

निषिद्नत्तच माह लघुयातायाम्‌-- नक्ततमपटुकिरणं पश्चात्‌ सस्यागतं ग्रहेभिंन्म्‌ क्ररनिपोडितसुत्पातदूषितम शुभं सब्वेम्‌

4 -

शरुडिकतैखटो | २१५

अपटुकिरणं अस्तसत्रिहितनक्तत्रं पश्चात्‌ सम््यागतं were ग्रहैः. शभाशभर्योगतारायोगैन कटादिमेदेन वा भिन्नं acta पौडितं पापग्रहमोग्यनक्ततं उत्ातदूषितसुल्कादित्रिविधीत्पात- दूषितं नक्तं शभकश्णि वल्नेये दित्यथेः | नषटयात्रायाम्‌-- नाकालवषवियत्‌स्तनितेष्िष्टं कथञ्चिदपि यानम्‌ | राजमात्तर्ड-- पोषादिचतुरो Arata प्रोक्ता छष्टिरकालजा | ad यातादिकं ततर ASAT सप्तवासरान्‌ afte: करोति दोषं तावत्राकालसम्भवा रान्न: यावत्र भवति गमने नरपशचरणाद्धिता वसुधा नरपश्चरणशाद्धिता Heart एथिवो स्यात्‌ | कदटेमसम्परादकदष्टाैव VATA AFA त्यजत्रान्य- येति | तथा मोजयजः- ग्रह रवोन्दोरवनिप्रकम्पे कीतूद मोल्कापतनादिदोषै। व्रते दशदहानि वदन्ति AAT वञ्नगनि सप्ताहमपि प्रयाणे | शडिटोपिकायाम्‌ अनिष्टे तिविधोत्पाते सिंहिकासनुदटशमे | सप्तरात्रं Hala याचोदादहादि मङ्गलम्‌

२१६ श्ुड़्िकोखदो |

दिव्यान्तरोकभोममेदटेन विविधौत्मातासतेषां waaay वच्यते। अचर चानिष्टफलते तिविधोत्माते सप्तरात्रं यात्ोदादहादि मङ्गलं कश्चन TIA! इष्टफले तु कन्तव्यभेवेति तात्पय्येम्‌ | तधा राहदश्नस्य दिव्योत्पातल्वेऽपि sesfat तस्मिन्‌ सामा- न्यतो निषेध इति पुनरुक्तिः | तिविघोत्पातानाह- ग्रहनत्ततविकारो दिव्योत्पातः प्रकौत्तितो सुनिभिः | ग्रहयुद्ध धूमकेतु ग्रहक्तेकोलकोपरागादिः | अआकस्िकमाकाशजमसुत्पातं प्राहरन्तरोक्तगतम्‌.! . उल्कान्तरोक्नगरप्रान्त वातागिि रक्तव्रच्यादि | स्थावरजङ्मजन्यवेक्ततमादमहोजसुत्मातम्‌ | असमयपुष्पफलादिकमन्यस्मिन्नन्यजातिजन्ादि भा एमल्रमाह शिदोपिकायाम्‌- आराय्येम्यादिचतुष्कचन्द्रतुरगादिलेषु वायुभषेत्‌ टेवेज्याज विशाख याम्ययुगलते faarea चानलः | वेश्वा दिय धाटमेतरयुगलेषिन्द्रौ welt: सर्पोपान््यश्रतान्यसरूलयुगलतेशणानेष्वपा मौ श्वरः अनिलाग्निणक्रवरुणा द्युनिशोः cara यामेषु | नक्तचाधिपयोगात्‌ एममशभं वाङ्धतेषु Way पवनदहनौ नेष्टौ योगस्तयोरतिटोषदः सुरपवरुणो शस्तौ योगस्तयोरतिशोभनः | सवरुणमरुन्मिखः UMMA MATA:

aigntaet | २१७

फलविरदहितः Bet वायुस्तथागिनियुतीऽग्बपः

saat samara तदादिचतुष्कं चन्द्रो खगभिरः तुरगो- ऽश्िनो आदित्यं पुनवसुरेषु-वायुः पतिः टेषेज्यं पुष्या अजः पूव्वभाद्रपदं agra भरणयादिदयं पित्हयं मधघादिददयं एष्वग्निः पतिः aa satis तदादिचरयं घाता रोहिणो पैचयुगलं अनुराधादिहयं एष्विन्द्रः पतिः सर्पीऽञ्चेषा उपान्यं SUV शतं शतभिषा अन्त्यं रेवतो मूलादिहयं एषु वर्णः पतिरित्यथेः | राददभनस्य शभाशुभफलत्वमाह वराहसंहितायाम्‌--

जन्मसप्ताष्टरिप्फाङ्दश्मस्थे निशाकरे |

दृष्टोऽरिष्टप्रदो राहजग्म्तं निधनेऽपि far aren अङ्गो नवमः, wad तिजन्मनच्तचं निधनं aat- विंश्नत्षतमित्यथेः। दृष्ट इत्यनेनादटशने रिष्टाभाव इत्यध; रिष्टमेदिकदुःखरोगादि | यचच-- सप्ताषट्टजन्मरिप्फषु चतुथे दशमे तथा |

नवभे निशानाये कुाद्राइदशनम्‌ इति राजमात्तरण्डना स्रा गङ़गवाक्यावलो कारेण Teena निषध. विधायकं वचनं लिखितम्‌ तच्च राजमात्तर्डादटावदृटमिति प्रति- भाति समूलत्वे निषरधोऽयं सव्वेसाधारणविषयः किन्तु gettin. न्यस्तसम्बलवचनेकवाक्यतया रिषटदोषपरिहारेच्छना जन्मादिसु तिजन््मतारासु वैनाशिकनन्ततेषु राद्दर्नेचितव्य इति रिदटटाप- सहा ग्विषय एव |

धभ

gat UTeRrTSet |

ततः tfarafecwafegat यश्चातप्रतोकारेण तदोषप्रभ- मनेच्छना वा स्नानदानखाद्वादोनां पारलौकिकक्यफलाभिलाषु- केण WA CAAT एव | aifazarad कथं प्रतत्तिरिति वाचम्‌ वलवद्निष्टाननुवन्पो टसाधनतज्नानस्येव प्रवत्तकत्वात्‌ | दृश्यते लोके बलवदिषटमिष्टात्रादिवाच्छ्या खल्यक्तेशसाधनपाकादौ प्रत- स्तिरिति। saat वेधक्रियानधिकारिगोचरं वा रागप्राप्षदशथेनमादाय निषेधविधेश्वरितायेलात्‌ ` वैघस्लानाद्यङ्गभ्रूलदशने fate शक्यते age विधिप्रयुक्तत्ेन बलोयस्त्वाव्र वेधनिभेधः किन्तु रागप्राप्तस्येषेति अतएव हिंस्यात्‌ सव्वैभूतानोति रागप्राप्तद्दिंसंब निषिध्यते नतु पश्याग्णङ्हि्मेति | यथा च-- नन्तेतो यन्तमादित्यं नास्तं यान्तं कदाचन | aoe afta मध्यं नभसो गतम्‌ | इति मनुवचनेन रागप्राप्तमेव usifeaiaieerd निषिध्यते नतु वैघस्नानादयङ्गभूलं प्रथमराहदशनमन्यथा fara वेधवाधाक्षमलात्‌ |

# पुस्तके --अन्यधासिद्धख |

ufeataet | २१९

जन्मराश्यादिगतचन्द्रादिव्यतिरिक्रस्थसे राहर्वोक्तितव्य दति पय्यदासः।

भवेदेवं यदि बोच्तणविधिमुख्यस्तिेत्‌, तथा बौक्षणस्य

सखतोऽनुपादेवलात्‌ किन्तु वोज्ञणानन्तरं स्ानदानादौनामेवोपा- देयलात्‌ तेष्वेव विधिप्रहत्तः। दृश्यते aaa प्नानादिष्वंव विधिः | | यथा शतातपः-

सबव्वस्ेनापि कत्तव्य we वै राद |

अ्रकुव्माणस्ततः यादं पङ्क गीरिव सोदलति यमः--

सानं दानं तपः खाद्मनन्तं राद्ुदश्रनं ¦ टेवलः-- राृदशन -संक्रान्ति-विवादहात्यय-छदिषु स्रानदानादिकां कुख्यंनिशि कास्यत्रतेषु |

विष्णुः-

o (१ , eos सन्ध्यारात्योन Haar Ars wy विचचचखः | तयोरपि ap wus यदि स्याद्राइदशनम्‌ रादभनदत्तं हि खाद्माचन्द्रतारकम्‌ | गुणवत्‌ सव्वकामोयं पितृणामुपतिष्ठते

I a १111 el ls oe ak i 1 111 81 1 ee 1 1] णाम i, een i नेः त-क न्ने => ककन ककण 8. ~, et ee Vt

# पुस्तके अकरुव्वाणस्त्‌ तच्छाङ्कम्‌ | पुस्तके तल्लापि HAT |

२२८ ufgalaet | [अन्ये . तु--

रिषटखसे राहमदृष्टा राइदशनं निर्णीय सानादिकं काय्य॑म्‌

दशंनस्येव निमित्तलादहगेनपदस्य चान्लुषन्नामे शक्तत्वात्‌ ज्ञानमातपरते लक्तणाप्रसङ्गात्‌ होपान्तरे रातौ सय्यग्रहणे दिवा चन्ध्ग्रहणे मेघाच्छन्रतया कैषामप्यदटशने वा शास्तमात- न्रानेनातिप्रसङ्गाानुचितभमिदमिति वाचम्‌ |

निमित्तस्य ज्ञानाभावादसत्‌कल्यतया युरुषप्रन्तेरभावात्‌ रिघेस्तारस्थ्यात्‌ वैदिकस्थले wade लाघवात्‌ न्नायमानस्येव

सतो निमित्तलं aa नतु खरूपरतः ततश्च निमित्तस्य न्नानमपे- चणोयम्‌ अतएव atafaa निमित्तनिश्रयवानधिकारौति निमित्तस्य निश्चयज्ञानमपक्षणोयभेवेद्युक्तम्‌ ततश्च -- | दिवाकरकरेः ya feared प्रशस्यते | anne निशि ard राहोरन्यतर दशनात्‌ इति पराश्रवचने पूव्वाक्तयातातप-यम-टैवल-विष्णुवचनेषु राद शनस्येव निमित्तल्लावगमाभत्तस्य राहुविषयकचान्ञुष जाननिभित्तस्य ज्ानान्तरापक्षणात्‌ शब्दादिप्रमारेन निश्चय- ज्ञानान्तरसद्धाते एव स्रानटानादिकम्थणामधिकारः |

यच चाक्तुषन्नानमात्ं ततरानुव्यवसायेन ज्नायमानतवं

yah ot a कन a, ge er gg Reba i a ar ere age aera at rr gn a A नोनको) ~ "नाः Dalia |

| , कि, |

पुस्तके-| | चिदङ्कितमतं नोह्िखितम्‌ | + ब्त uaa निसिन्तत्वसव.गस्यतं |

afeantse? | 229

अनुव्यवस्ायाभावेन डि तस्य प्रमाणाभावात्‌ | दिवा चन्द्रौप- रागादिखलते तु दोपान्तरवासिनां चान्लुषन्नानस्य शब्टादिप्रमाण- न्तराबेदयतया निश्याभावाजिभित्तलाभावः।

ततो राहमटदष्टापि अनन्यदोयराहगोचरचाक्ुषन्नानं प्रमाण न्तरेणावधाय स्नानदानादिकं काय्यं अन्यथा प्रथमदृषटराहोवचनेन पञ्चात्‌ मेघाच्छन्रतेनाजातराहदशनस्य सख्रानादौ vafaa स्यात्‌ दश्यते हि तथा |

अतएव ओोभागवते Hata wast अन्धस्य छतराष्रस्य गमनवणनं सङ्गच्छते नाराय णोपाष्यायेनापि समयप्रकाओे यदहण-

स्रानद्‌ानादाबन्धस्याप्यधिकारोऽस्तोल्युक्भेषेव्याडुः | होरासारे--जन्मादिचन्द्रे दष्टे राहौ प्रतोकारमाद-

HHS AAA HTS

निशाकरे जन्मसु तारकासु | षरा तमश्वन्द्रमस प्रयल्ला- Swe cara कनकं feats श्दिदो पिकायाम्‌- गव्वादित्ये गुरौ सिंहे नष्टे शुक्रो मलिन्त॒चे याम्यायने हरौ सुमे सव्मैकम्भरि वन्न येत्‌

गुव्बादित्यादिषु सम्भवत्‌कालान्तरकाणि काम्यनेमित्तिकानि

सन्धरकंग्ाणि वज्ज येत्‌ अ्रसम्भवत्‌कालान्तरन्तु कर्सव्यभेव 1

कोनो ननन ममननम "णोन pr i PP ie A sins Phra ms pli a Peres er Pa P+ iP cae “Erp PPPS ie pr eer abner

ग्‌ पुस्तके - अेव्यतव्रसाया-- |

२९९ शुडिकोखटो।

यथा ग्टद्यपरिशिष्टम्‌- मलं वदन्ति कालस्य मासं कालविदोऽधिकम्‌ | नेहेतात् विशेषेज्यामन्यतावश्यकाददिषैः तेन॒ नित्यमहरहःक्षत्यमसम्भवत्‌कालान्तरञ्चापाटवादिनि्मित्तकं ग्रहशान्त्यादि काम्यमपि कन्तेव्यभेवेति | गुव्वादिव्ययोगसत्‌ दिषिघधः-- जो वाकयोरेकराशिगतलेनैकनक्षत्रगतत्ेन च। wana ^ गतत्वन्तु भित्रराशिगतत्वे सतोति बोध्यम्‌ | तथाच कश्यपः--

अर्कमन्दिरिगतौ यदि जोवभान्‌ > सिर

एक्रोऽस्तगः सुरवरकशगुरुख faz |

नारभ्यते नतविवादग्यदप्रतिष्ा-

चीरादिकश्य गमनागमनच्च धीरः |

नारभ्यत इत्यमेनारब्धत्रतन्तु कत्तव्यभेवेति aaa, गुरौ सिंहे ata तथाच राजमात्तख-- यातां at विवाहं खुतिविवरविधिं यागसद्चप्रवेशौ प्रास्ाटोदयानदग्छयामर नरभवनारग्भविद्याप्रदानम्‌ waa प्रतिष्टां मणिरदकनकाधारणं कुव्वते ये ` खल्य॒स्तषां wisi गुरुदिनकरयोरेकराशिस्थयोश्च

[0 fly 1 का il lg ged वा 1 aad = | 1 oye (रे) पो 1 70 7 Re 79

* पुस्तके- याम्‌ | पुस्तके--तेषाञ्च fez |

शुङ्धिकोशखटो | 223

soa fdeaeaal arat प्रथमतोधयात्रां wen विजययाव्राद्च।

यथा राजमात्तंण्डे-- अनादिदटेवतां Set Va: स्यनेष्टभागवे | मलमासेऽप्यनात्तं dearaafa त्यजेत्‌ मलमारेऽपोव्यपिश्ब्दात्‌ गुव्वादित्यादौनामपि ग्रहणं, श्रना प्रथमम्‌, अ्नाहत्तमिति देव तादशेनेऽपि सस्वध्यते भोमपराक्रमे--

वापो-कूप-तडाग-याग-गमनं ait प्रविष्टात्रतं विद्या-मन्दिर-कणवेधन-महादानं वनासेवनम्‌ |

तो धसख्रान-विवादह-टेवभवनं मन्ता दिकरटेवेक्खं

सिंहेज्ये गुरुभास्करे परिहरेत्‌ ait तथास्ते खगो वनासेवनं वानप्रस्याखमग्रहणं मन्दो मन्वग्रहयं श्रादिदेवैत्तणं

~ 0 O प्रथमदटेवदशनभिव्यथः |

तथा-- विवाह-चृडा.त्रत-क णवेध- वापौप्रतिष्टाष्ये-ग्य्प्रवेश्ाः | सुवरं शष्ादुपमोगविद्या सिंहे सुरेज्ये शएभप्रदा स्यात्‌ | अचर सिंहघदहस्मतौ विवादे विेषमादह राजमान्तरड-- गुरौ दरिस्थे विवादहमाह- ही रौत-गाग्येप्रसुखा FART |

ey "गानानि et a _ कनः ~ # [मँ # vad wth = [य oe oe ee eee ed re,

+ खं पुस्तके-खानाद्ि)

२०8. afgatat |

यदा माघो मघसंयुता स्या- तटा तु कन्योद्हनं वदन्ति हरिये fare यस्मिन्रब्दे माघी trea मघानक्ततरयुक्ता स्यात्‌ तस्मिन्नब्दे कन्याविवाहे सिंहृहस्पतिदोषो नास्तौत्यधेः | तधा भो मपराक्रभे-- मघायोगविनिसंक्ता यदा माघो भवेत्‌ कचित्‌ तत्ोदादहादिकं काय्यं सिंहे गुरुरकारणम्‌ | तथा--मघाऋन्तं परित्यज्य यदा सिंहे गुरुभेषेत्‌ | विबादहस्तत कन्तव्यो मुनिभिः परिकौत्तितः। अत्र वक्रातिचारेण राश्यन्तरसच्ारे सिंहव्रहस्पतिटोषो नसि

किन्तु वक्रातिचारोक्तटोषमाचमेव | तधा राजमात्तर्ड- हारोत मार्डव्य-पराशरादयया TSA मुनयो ब्दन्ति | वक्रा तिचारे सुरराजमन्तौ यत्रागतस्तत्र फलं ददाति यञ्च-- गुव्वादिव्ये दशाद्धानि गुरौ सिंहे दिमासकम्‌ गुरोवेक्रातिचाराभ्यामष्टाविंशतिवासरान्‌ | इति वचनं तक्तालक्ेपासदिष्णुकश्चणि दशाद्ादौनां वज्जनौयला- वश्यस्भावप्रतिपादनपरम्‌ ततःपरन्त॒ कालक्ेपासदह्िष्णु करव HUA ATW Rafa ध्येयम्‌ |

nfgateat २९१४.

नष्टे wa इति विकारापत्तिनष्टतलं तचतुर्घा भवति वदत-

सध्यास्तंगतत्व-बाललभेदेन तत्र चास्तात्‌ Yat दत्वं सन्ध्यागतत्वश्च उदयात्परन्तु अस्तगमनं वालत्वम्‌ | एषाञ्च feefaaa उता सूर््यसिदान्ते --

अथोदयास्तमययोः परिन्नानं प्रकोचयेतं ¦

दिवाकरकराक्रान्तसूत्तीनामल्यतेजसाम्‌

अलया विवखतः प्रायामस्तं चन्द्रज्नभागेवाः |

त्रजन्यभ्यधिकाः पश्चादुट्यं मन्द्तेजसः

सूव्यटप्यधिकाः पश्चादस्तं जोवकुजकजाः |

अनः: प्रागुदयं यान्ति wast वक्रिणौ तथा सूय्यलुप्त{किरणतया अ्रदृश्यत्मस्तत्वं सरव्ययुक्तकिरणएलया श्यत्वसुदय इति ब्रस्तोदययोलं षणं दिवाकरेत्यादिना विहतम्‌ |

विवखलो न्धना; सन्तखन्द्रन्नभागेवाः प्राच्यां खभावतोऽस्तं यान्ति ततस्तेषां see सूधस्यफटादधिकाः सन्तः प्रती चामुदयं यान्ति अतस्ततेषां बालल्वम्‌ |

जो वन्नकुजाकंजासतु सूयस्फटादधिकाः सन्तः पश्चिमदिशि अस्तं यान्ति एते तु सूयादूनाः सन्तः प्राच्यामेवोदयं यान्ति qu- ष्क्रयोस्त वक्रदशायामपि सूयेण खितिसम्भवात्‌ तधा परिमेऽप्य- स्तत्वं Aa तदा प्राचासुदयो बाललच्धति |

[व A डि वि 1 OE AEE PRR TE A Sas ae Eee aie ee ee ee a ce smmibhiisihiieninhnmennaemnamy |

* पुस्तके wears वचनं पतितम्‌ | + पुस्तक्रे-श)घ्रयायिनः।

ऋषा

२४६ श्ुडिकोस्ष्ो]

तथाच तनैव - समागमः शशाङ्केन BAMA: सदा इति

जौवङुजाकजानान्तु WT षष्ठसप्तमाष्टभेषु वक्रत्वनियमात्‌ सूर्येण सदहस्ित्यभावात्‌ वक्रदणयामस्तता नास्येवेति ध्येयम्‌ | तथाच-- प्िभेऽस्तं प्रागुदयो ama बुघश्क्रयोः |

खभाकेऽस्तमयः ga पिमे तूदयस्तयोः | बालल्ादोनां कालनियम उक्तो भोमपराक्रभे--

पञश्चादभ्युदितो बालो दशाहं प्राग्द्िनितयम्‌ |

पत्तं छदो Wy: Ga पञ्चाहं पिमे खितः aaa gaa खितो यदास्तं याति तदा vata ठदः स्यात्‌

वक्रदशायान्त॒ पथिमस्ितो seats याति तदा पञ्चाहं त्र इत्यथः | लथाच राजमात्तरड -

बालो दश्द्ान्युदितोऽपरेण

पूर्व्वेण बालो दिवसत्रयं स्यात्‌

दस्तु पूर्व्वेण पक्तभेकं पश्चात्‌ स्थितः पञ्चदिनानि शुक्रः | भवेत्सन्ध्यागतः पञ्चादस्तमेति दिनत्रयम्‌ दिनानि पञ्च पूर्व्वे तु गुः ged farsi | अपरेण प्रतोच्यासुदितो दशाहानि बाल इत्यधेः पिमे faar- $ © ® ~ वक्रदशायां यदास्तमेति तदा ugferad सन््यागतो भवेत्‌ तच पञ्चदिनानि हबल्सुक्तं तन्मध्यएवास्तसमोपदिनचयं

Ufgutazt | SoS

G $ ०५ <^ सन्ध्यागत इत्यथः! यदात्‌ प्रायां सितः खभावेनास्तभेति तदा पञ्चदिनानि सन्ध्यागतो भेत्‌ aa पत्तमेकं घदत्वमुक्त' तन्मध्य एवास्तसमोपदिनपच्चकं सथ्यागतो सगभवेदिलयर्थः।

एतत्सत्यं WAS ae सन््यामतत्रमस्तत्रच्च वञ्नैयेदित्यथः। यद्यपि बदत्वमध्य एवास्तगतलं तथापि दोषभेदात्‌ संज्ञाभेदः क्रियते) यथा राजमात्तण्ड-- ave परिणोता युवतिरसाध्वौ भवैत्नियतम्‌ | ae तस्मिन्‌ वन्ध्या सन्ध्यास्ते खल्यमायाति एवं चतुविश्रे शत्रो सब्बेक श्रा वज्ज॑येत्‌ मलिम्नुच इति मलमासः पञ्चादभिधास्यते। याम्यायन इति efa- waa इत्यथे; | आषाढेऽपि हरिश्यनसम्भवादिति हरौ ya इति पुनरुक्तम्‌ | अथ यत्र यत विशेषविधिस्तत्न aa विधिवेयथ्थभया- TAA HATH यथा WaT गण्हारम्मो माद्रेऽनन्तत्रतादिः। गुरौ वक्रातिचारादौ fatuare शदिदौपिकायाम्‌-- MAA SA वक्र चास्तमुपागते। AAI Hala जायते मरणं way व्रतसुपनयनं एतच्योपलन्नरं यथा राजमात्तर्डे- अस्तं प्रयाते aq wet ar aa निरंशे हिमगी waz | कूपवाप्यादिकमन्दिरादयं# ga प्रदिष्टं घनकौत्तिनाशात्‌

ema senegal iad a Pe r-rel abil विनान्नेन a al TL ler मकनन कथ ~क ip Bete pee eo oe SAT

Oe ee Re 9 ्तेनभनणि

पुराकते-सन्द्िराध्यस्‌।

२३८ afentazt |

fram प्रनशेऽमावस्यायामित्यधः | O or, तथा-- अ्रतिचारमते SA वच्जयेत्तदनन्तरम्‌ त्रतादादादिचडासु अरष्टाविंशतिवासरान्‌ अष्टाविंशतिवासरानिति तु कालक्ेपासदिष्ण कर waa वज्नंन- स्यावश्यम्भावकथनपरमिति प्रारीव-व्याख्यातम्‌ | अतर वक्राति- चारेण राश्यन्तरसच्चारे waa गुरोवक्रातिचारटोषी नान्यथेति यधा भोमपराक्रभे--

वक्रातिचारोपगतः सुरेज्यो यद्यन्यराशौ परिवच्जनोयः | यथाक्रमखः Meshal वा वज्ेनोयो यवना वदन्ति | WITHA यथाक्रमं यत खिला वक्रातिचारं करोति वक्राति- चारेणापि aaa यदि तिष्टतोव्यर्धः | राश्यन्तरसच्चारेणपि aes गतो वा stat यदि भवति तदापि Sty इत्यधेः

> तधा daq-——

वक्रातिचारे सुरराजमन््ो TITUS खग्डं प्रयाति | तदा faqretfezentasr

वच्जनौोया सुनयो वदन्ति

+. | ऋण कशत i la ri कोनो भगम नी कृशन कृ षयः पैः een emer Spm ra ile Daa aba eH ll चय 01) i i ln A PR Dear APL fos gO, | 7 ee गाना ee ्न्म्िकि क, ता शः i काः

* पुस्तके वक्रेत्यादि aad नास्ति |

yfentse | ९०&

तथा शदिदोपिकायाम्‌-- तिकोण्जायाधनलाभराग्रौ वक्रातिचारेण गुरः प्रयातः | यदा तदा प्राह शुभे विलग्ने हिताय पाणिग्रहणं वसिष्ठः | पुरुषस्य चिकोणादिराशौ वक्रातिचारवशत्‌ यदि सञ्चरति तदा विषादो हिताय स्यात्‌ अत्रापि प्रयात इत्यनेन वक्रातिचारेण सच्ारे सति यो दौषः तिकोणादिरभौ नासीत्यथेः। महातिचारे वषपयन्तं कर्लोपमादह भोमपराक्रभे-- कत्वातिचारं यदि gate याति मन्ौ विबुधाधिपानाम्‌ | यानं विवाहं व्रतचौडगीद वषै तटा हन्ति मतं सुनोनाम्‌ | अतिचार मतो जौवः पूव्वैराशिं गच्छति नाचरेव्छव्वकब्ाणि यावत्ततैव संसितः॥

यधा पश्पतिदोपिकायाम्‌ - अतिचारं गतौ जोवः तत्रैव कुरुते खितिम्‌ | तदा मदहातिचारः स्यात्‌ लुप्तसं वत्सरक्रियः तरेवापवादमादह भोमपराक्रभे-- यदातिचारं सुरराजमन््ो करोति गोमन्मधमौनसंस्थः | यातितं यद्यपि पृन्वेराशिं भाय पाणिग्रहणं वदन्ति

२२० श्ुद्धिको टो |

श्रतिचारं गते जोक मन्मधे चेव HRS | तदा लुप्यते काली वदत्येवं पराशरः मन्मथो मिथ॒नराशिरित्यथेः | तथा अस्तं गते जौ व्रतो दाहादिकं कुयात्‌ | यथा राज- मात्तरड-- अस्तमिते खगुपते कन्या fad बदस्यतौ युरुषः | उभयोरपि मरणं स्यात्‌ केतो पाणिग्रहेऽभ्युटिते भोमपराक्रमे-- गुरोरस्ते पतिं हन्यात्‌ शक्रास्ते चेव कन्यकाम्‌ | चन्दर AS उभावेव तस्मात्तत्मरिवच्जंयेत्‌ हन्यात्‌ विवाह इति शेषः

fan? वषेशुद्धिमाह राजमात्तण्ड-- वाद्छोऽव्दशदिमाचषट ग्रहशदिच् वाक्पतिः | ग्रहवत्सरसंश्द्धौ विवाहं YAS जगुः ग्रहवत्सरशदिच्च aA Wet कालमोक्ते

ATTA TAT

युग्मेषु मासतयमेव यावत्‌ |

fasreafe प्रवदन्ति सव्वं

वाकायनो ज्योतिषि जन्ममसात्‌ गभेमासानिते युग्मे विवाहे स्यात्‌ पतिव्रता | अयुरमे TWAT नारो रोगशोकातुरा भवेत्‌

ufgatect | २३१

VEIT NANT नववष्षं तु कन्यका।

प्राप्तु दादशे वषे Way रजसखला |

संप्राप्ते BIST वषं कन्धांयोनं प्रयच्छति)

मासि मासि weer: पिता पिवति शोणितम्‌

माता चेव पिता चेव च्येषटभ्राता तथैव च।

चयस्ते नरकं aia SET कन्यां रजखलाम्‌

यस्तां विवाहयेत्‌ कन्यां ब्राह्मणो मदमोहितः,

असम्भाष्यो Basar ज्ञेयो हषलोपतिः

अ्रतिप्रोटातुया कन्या नानुकूलं प्रतोचते अतिप्रोटाया ग्रदश्टडिव्वेव्सरशदिश्च faa तत्र शुक्रास्तादि- दोषोऽपि विचा इत्यथः |

fan? मासश्दिमाह राजमात्तर्ड-- MATS घनधान्यभमोगरदहिता नष्टामजा ATA वेश्या भाद्रपदे इषे मरणं रोगान्विता कार्तिके | पौषे प्रेतवतौो वियोगबहला चेच मटोन्मादिनो ्रन्धेष्वेव विवाहिता सुतवतो नारो aarp भवेत्‌ | set दल्तिणमार्गगे दिनपतौ नैव प्रतिष्ठां व्रजेत्‌ कन्येत्यादह समस्तश्ास्वङ्गशलो वेदयो सुनोनां मतम्‌ |

#* पुस्तके-काम ^ग पुस्तके-नष्प्रजा। पुस्तके-ध्नवतो नारो ETAT भवेत्‌|

२३२ श{डकोसुटर्‌) |

साध्वव्यत्तरमागगि सुतधनोपैता विहायापरे

aa पौषयुतं हरेश्च शयनं शेषं जगुः शोभनम्‌ agay विवादेषु कन्यासम्बरणेषु च) दशमासा; प्रशस्यन्ते चतपोषविवच्निंताः* एवञ्च सुनिम तदधे शत्तयशक्तिभेटेन व्यवस्थेत्यथः | कन्याजग्ममासे विवाहमादह राजमात्तर्ड-- HHA जन्मास तारायामथ sata | जन्मभे जकलग्ने वा कन्यकोढा पतिप्रिया a AHA YMA PATA HANSA | waa Uager कन्यासन्ततिवधिनो | THA जन्मनक्तचे THT |

यच्च - THA Aan चीरं विवादो HUA: दूति वचनम्‌ | तदरस्य जन्मविषयम्‌ | तथा तच्रेव-

जन्मो दये जन्मसु तारकासु मासेऽथवा जन्मनि जग्मे aT | व्रतेन विप्रोऽप्यवदुखखुतोऽपि प्रज्नाविरेषेः प्रथितः एथिव्याम्‌ |

epee et a 171 | पयि 1 1 lig 7 षा 1 ए. 7, i 1 bl i gg ail 1 11 + + em hereiniriah tiie tee बोम" कनन sa ee का

^ पुस्तके -ट्शमासान्‌ WWE... aT |

द्धिकोखरी ९५२

यो जन्मास ज्ुरक्मयातां कग प्रवेधं कुरुते विवाहम्‌ ।. नृनं रोगान्‌ बहूवित्तनाशं प्राप्रोति सूदो वधवन्धनानि नित्यत्तौरविषय एवायं चे्निषेधो नाद्यक्नौरे “चूडा माघादि षट्के” इति शएदिदौपिकायां षटर्‌कञ्चवणात्‌ | तथाच राजमात्तर्डे- | माघदिषरसु मासेषु wife: .श्यनावधि | चूडाकन्ध uate सुनयो व्रतकम्छ | अरतएव शुदिदौ पिकायां faa? चुडाकरणएधन््रातिदेशं warts विशिष्य चलमासो निषि, यथा - च्‌ डोदितक्तमुदयःच्ण एव चेषा fant वुधेन्दुदिवसौ ज्ञरकम्मश्दो | नेष्टो हरोज्यभवनोपगतोऽत WA: कालाविशुदधिरह्हितं लितरत्‌ पुरावत्‌ | एषां चृडादिनन्षताणां कणो FET वेत्यथ; | हरिः सिंहः, इज्यभवनं हद स्मतिग्यदं धनुर्मनी एषु गतः aut नेष्टः, इतरत्‌

एतस्मादन्यत्‌ wa पूर्व्मैवत्‌ चुडाकरणवदित्यथेः किन्तु निल्य- At शक्रास्तादिकालाशदिदोषी नास्तोत्यथयः राजमात्तर्ड-- स्रातमातरगमनोव्सुकभ्चूषिताना- मभ्यक्तभुक्तरगकामनिवासनानाम्‌ |

६९४ ufeataet |

aagq-fant-urfedy fant रिक्ते ait fed कुज-यमाहनि नापि fret SAM ACTH st Hear: अप्रररिनं सायाद्धः।

भेन मानेन यत्क Ua aE सव्यसिडान्ते-- Ate देवं तथा Ga’ प्राजापत्यं गुरोस्तथा | Wey सावनं चन्द्रमा मानानिवे नर चतुभिव्येवदह्ारोऽयं सौर चान्द्र ॑सावनैः |

सौरेण द्युनिशोमानं षड्गोतिमुखानि तुलादिषड़गोत्यह्नां षडशौतिसुखं क्रमात्‌ | तच्चतुष्टयमेवं स्यात्‌ दिसखभावेषु राशिष षड्विंशे धनुषो भागी हा विंशेऽनिमिषस्य तु भिधनैऽष्टादशे भागे कन्याया चतुरे ततः शेषाणि कन्याया यान्यद्धानि तु षोडश | क्रतुभिस्तानि तुल्यानि पितृणां दत्तमक्षयम्‌ अयनं fagaga संक्रान्तेः पुण कालता | अहोरानं छतादौनां संख्या Far यथोदिता y भानोमकरसंकरान्तेः षरमासास्तत्तरायणम्‌ | कक्षादेसु तथेव स्यात्‌ षरमासा दक्षिणायनम्‌ दिरशिमाना ऋतवस्ते चापि शिशिरादयः मेषादयो BIEN मासा, संवत्सर, स्मत;

सौरादोनि चलारि मानानि विभिद्य वच्यन्ते तत्र सौरव्यवस्या

ufgatedt | ९१५

qaqa तदाह wife दनिभोम्पनमित्यनेनाह श्रहःकत्यमपि सौरेणेति मन्तव्यम्‌ | षड़गोतिसुखानि faadifa तुलादोनि तुलादि सौरकार्भि- कादोत्यथः दिःखभावेषु इपात्मकेषु तदेव विहण्णेति wefan धनुषो भाग इति अनिमिषो मौनः। सौराश्िनशेषषोडभ्र दिनानि शक्तक्लष्णपक्तसाघारणानि mesa प्रशस्तानि क्रत- तुल्यफलजन कलया कास्यानोत्यधेः | कतादौनां सत्ययुगादौनः संख्या सौरेणेषेत्यथेः। wale: कदौटसंक्रान्तितिः षरमासा दक्षिणायनम्‌ अतः Mitta मानेनायनव्यवस्येत्यथेः | सय्यमुक्तराशिडियमनेन माधादित तवो भवन्ति ते ऋतवः शिशिरादयः शिशिर-वसन्त-योभ्र-वषा-णरदेमन्ताः उत्तरायणे ऋतुत्रयं दक्तिणायने च्तुत्यभित्यथेः तेन मकरमारभ्य भानोदिंदिराश्िभोगकाल ऋतुरिति ऋतुलचणम्‌ | तथाच रन्नमालायाम्‌-- खगादिराशिद्यभो गयो गात्‌ षडत्तवः स्थुः शिथिरो वसन्तः TWA वषाशच गर तद्- SAMA कथितञ्च षष्ठः तथाच विष्णुपुरयाणे-- al मासावकीजादतुरित्यनेन सौरमानेनेव ऋतुपद सङ्गत उक्तः |

[8 ee i | Hire ia Soils salina ieee

मेनन भणमो re gerne re gl ger Ve PP Baie ERT RAE RE tei pa retin AER ye a. ००- पनन

» पुस्तकं भालुभोगास्‌ |

२३६ afar |

तघाच शक्तिग्राहकश्रास्तेऽमरकोषे-- ai दी माघादिसासौ स्याटतुस्तेरयनं fafa: दति अत तैरयनं तिभिरिव्यनेन सौरमामेनेव अरतुपद शक्ति efsrat i aaa शखुतिः- तपस्तपस्यौ गशिराहठतः aya माघवश्च.वासन्तिकातुः | waa शचिश्वच dared: अधेतदुद्‌ गयनं देवानां दिनम्‌ | नमश्च नभस्य वाषिकातुः Eqs UIST: | सद सहस्य saranda: अधेतदकतिणायनं देवानां रातिः॥ इति aa हि उत्तरायण-दत्तिणायनोपसंहारादयनस्य सौरनियत- लात्‌ लक्षणया तपस्तपस्यादि पदानाच्च सीरपरत्वात्‌ श्युत्यापि

Hiway मानेन कऋतुपदशक्तिः खडहस्तिता aa तपस्तपस्यादिपद्‌ानां qe मुख्यहच्यनुरोधन सुख्यचान्द्रमासदये. केषाञ्चित्‌ waue- वाच्यताश्चमो हेय एव ्रतएव खादइविवेके

अआश्वयुज्याच्च AWA AMSAT मघासु J |

पराह तौ यमः प्रेतान्‌ पितृश्वाध् यमालयात्‌ द्रति वचनव्याख्यानात्रसरे. प्राषहडतुरत्त “arg: सूवत्सरः” इति स्रतेनेति व्याख्यातम्‌ |

ufgatael | ३७

अन्यथा मघाचयोदण्यां सुख्यचान्दरभाद्रोयल्वेन Zari प्रात डतुगोचरत्वादन्यथा व्याख्यानमसङ्गतं स्यात्‌ `

यचच- मुख्यं wre मासि मासि .अपय्यांप्तात्‌ प्रति | इति मरौोचिवचने चान्द्रेण ऋतुशब्दप्रयोगः | गौण एवावश्यं वाच्यः तस्य शिशिरादिशब्दवाच्यल्वाभावात्‌“न निविशेषं सामान्य.

भिति न्यायेन" शिशिरादिषडतिरिक्तत्वाभावाच्ेति। यत्‌-- विशेषतश्च कात्तिक्यां fest: संप्रयच्छति | शरदप्रपाये रतानि पौण्मास्यामिति खितिः। दत्यादिमव्छपराणादिवचने पौर मास्यन्तमौणचान्द्रेण aquaria रवगम्यते तत्‌ पौ्णमास्यन्तमासदये शरदादिपदस्य भाक्तलात्‌ | वैपरौत्याश्द्ा सङ्ेतग्रादकशास्ताभावात्‌ अनुवाद शास्त्रतः शक्तिभ्राहकशास््राणा बली यस्वा शतेरपि स्मृतेदुबेललवा- afa प्रकतमनुसरामः | मेषादय इति-सीरसंवत्छराभिप्रायेरदं किन्तु दादशमासाः संवत्सर इतिखुतेम्पसपदस्य सीरचान्द्रचसावनेषु WAT शक्र त्वेनान्विताया वच्यमाण्त्वात्‌ | सोरेणाब्द्स्त मानेन यदा भवति.भागेव | सावने तदा माने दिनषट्‌कं प्रवदते सौर संवत्सरस्यान्ते मानेन णथिजेनतु। एकादशतिरिच्न्त दिनानि श्गुनन्दन

i 00) ) 1 SH ee 1 ee eS कण -ण ध्वना a ew ee ee a Heel pe -न गजान ऋक gig 1, `, सि

नानाम ््नयण्रणणाणनाण्येलननन्मन्णनाननकम नेन नम = aie इम्मा a gic pe 1 + थी

6, * पुस्तके - प्रपूयते |

2c qfgatezt |

Om £ इत्यादि faquatacaaara सौरादिभिश्वतुविधदादशभि ~ ^ é सेखतुविधः संवत्सर दति | ~ ~ 4 चाधिमासपाते चयोदश्भिश्वान्द्रमासः संवत्सर दति वाच्यम्‌- षष्ठया तु दिवसेमासः कथितो वादरयणे। पूव्बमङ परित्यज्य उत्तरा प्रशस्यते इति वचनेन मासदयस्येकमासल्ाभिघधानात्‌ | अथवा धर्मकार्य्योपयुक्तैरेव इादशभिमासेखान्दरवत्सरव्यवद्ारो तधिनेति ध्ययम्‌ | यातापि सौरेणेव कार्य्य यथा यौगयातायाम्‌-- याताजसिंहतुरगोपगते वरिष्टा मध्या शनं्चरब धो शनसां wey | भानो कुलोरऋ्छषत्शिकगीऽतिटौ्घा शस्तस्तु टेवलमतेऽष्वनि एृष्ठतोऽकः तुरगो धनुः एनेरग्यद्ं मिथुनं उणनाः um: तदहं sags इत्यथैः |

पारस्करः --विवादहोतव्सवयन्नेषु सोरमानं प्रशस्यते | पाव्वेणे azarae चान्द्रमिष्टं anes प्रतो-- weay विवाहेषु कन्यासंवररेषु SUA प्रशस्यन्ते चै तपौषविवज्िताः इत्यादि राजमात्तण्डादिवचने विवाहे चच्रादिपदं सौरचेत- परमिति बोदव्यम्‌

) ।, , , क. 8. | ` 41. | amare 1 8.7 1 1 1 0 का 1 1 emg 1) ` शा 1 1 2, 9 lia paid पिष Fie ae Fe a i cee erhalten earn il ini tinier नो जनन तनन ००० मक रेन गाज“ ila lita tink ia lle iil intial

* पुस्तके-द्शमासानु WV... AT |

re

शु द्धिकमेस॒रौ | eee

उत्सवाः पुंसवन सोमन्तोक्रयन-चृडाकरण-कणबेधोपनयनानि सौरेणेव कार्य्याणि | Tal राजमात्तर्डे-- मासे दितीये ऽप्यथवा card पुत्रामघेये हव च्नितेमे TAU कुजजोवभानुवारे एभं पुंसवनाख्य कम्भ अथ यान्नवल्कयः--

ष्टेऽष्टमे वा सोमन्तः Aa जातक च)

इति यो दितौयादिमासो विदितः सौरेण ज्ञातव्यः |

तथा-

माघ द्रविणणोलाख्या फालाने टट्ृत्रतः |

चैते भवति भेधावो Aura कोविदो मतः 1

SAS गहननतिन्न ATS क्रतुभाजनः |

शेतेष्वपि way fates सुनिभित्रेतम्‌ तथा

माघादिषट्‌स्‌ मासेषु शाङ्किणः शयनावधि

aeTaa प्रशंसन्ति सुनयो AIH A | carte राजमार्ण्डादिवचने यन्माघादिपदं तत्‌सौरेरुषेति | राजमान्तेरडेऽप्युत्तरायणविधानाच यथा-

उन्तरायणगते दिवाकरे वोय्यवन्सु गुरुचन्द्रभानुषु |

alfa सकलेषु टेदिनां मौच्जिवन्धनविधिः प्रशस्यते | तथा ASTRA प्रकुन्बीत रवावुत्तरमागंगे। इति

४० ` शु्धिकीयटो |

तथा -- न्‌ WIAs zane ` ait विवादो कणंबेधः।

इति कणबेधादिषु चैचप्रतिषेधः सौरेणेव न्नातव्यः। यज्नेष्विति यज्ञपदटेनाच--

कत्तेव्याग्रयर्टिख चातुर्मास्यानि चैव हि), दति यान्नवलोकतं वुपतुसंवव्छरनयेन मासचतुष्टयरूप्तुतयान्ते- इनुष्टोयमानं चातुमीसाख्ययागतयमयनविहितपशयागओच ws | मासवव्छरा दिसाध्ययन्नस्तु सावमेनेव काय्य; | यधा सष्यसिदान्त-- |

उदयादुदयं भानौ. सावनाहः प्रकोर्तितम्‌ |

सावनानि स्युरेतेषां यक्नकालविधिसु तः

सूतकादिपरिच्छदो दिनमासाब्द्पास्तथा |. सावनानोति-विसवनस्रानादिकं यदुक्त तरेषेषां सावनादहानाभे- वेत्यर्थः awe माससंवत्सरादिपरिमाषणकालविधिरित्यई. | सूतकादिपरिच्छद इति--

शूद्री मासेन शष्यतोत्यादिना यन्मासाद्यभौचमसुक्तं तत्सावने-

नेवेत्यथेः। भ्रादिग्रहणद्ुतिदिप्रायधित्तादोनां ग्रहणम्‌ | यथा--

पणो देयोऽवङ्रम्भस्य षडुत्कृष्टस्य वेतनम्‌ |

षारमासिकस्तथघाच्छादो warty मासिकः |

द्रति मनुना-

शड्धिकोसटमे

अगोतिभागो बिः स्यान्मासि मासि सबन्धकी |

णक्रमाच्छतं दित्ितुःपञ्चकमन्यथा | इति याज्नाल्केयन यद्धतिद्दिदानसुक्तं तत्ावनमानेनेवेति | तथा-

अनेन विधिना ag गोघ्नो गामनुगच्छति |

गोहत्याक्षतं पापं विभि्मारेव्यपोदति तथा--

ब्रह्महा दाद शब्दानि कुशे Aart वने वसेत्‌ |

२8४१

इत्यादि यन्मनुना प्रायित्तसुक्तं तदपि सावनेनेव | चान्द्रायण

त्रतमातन्तु चान्द्रेण ज्ञेयम्‌ | तिथिह्वद्याचरेत्‌ पिण्डान्‌ wa शिख रिडिसम्ितान्‌ | एकेकं छा सयेत्‌ AU पिण्डं चान्द्रायणं चरन्‌ इति यान्नवल्कावचनात्‌ | तथा विष्णुषर्मोत्तर-- अष्वायनच्च WAT aH सौरेण मासेन सदाध्यवस्येत्‌ सतराण्ुपास्यान्यथ सावनेन MAY यत्‌ स्यात्‌ व्यवहारकम्य

अध्वायनं याचा, सराणि माससंवत्सरादिसाध्यानि, लौक्यं

लौकिकं व्यवद्टारकश्म खतिद्यादिकम्‌ |

* पुस्तवो-- शिख्य |

६६२ शू{कोसटो |

तधा पितामदहः--

afer पिटक्षले मासश्चान्द्रमसःस्मृतः |

विवाहादौ स्मतः सौरी यक्नादौ सावनो मतः विवाद्ादावित्यादिपदं पारकरोक्तोत्सवपदवाच्यसोमन्तोन्नरयन चुडाकारणादिपरम्‌ यन्नादाविल्यादिषदम्‌ ब्रायुःप्रमाणादौनां ग्रहणम्‌ यथा होरयासारे- Wed Wea यात्रां

सौरेण मानेन सदेव कुर्यत्‌ | दधिग्रहं सावनतस्तघायु- aay यत्तडि हितञ्च WRAY QTM, आयुमपनम्‌ श्रायुर्गणना दशणान्तदशाविवेकशच

यच तददिदहितं तेन चायुमानेन विहितं कश्य तदपि सावनमानेनैव। यथा--गभमासान्विते युग्मे विवार स्यात्‌ पतिव्रता ¦

अयुगे दुभगा नारो रोगशोकातुरा भवेत्‌ अष्टवर्षा Mag गौरो नववषां तु कन्यका |

अरकऽनु कूले शशिनि प्रशस्ते तारावले चन्द्रवित्रद्रपक्ते | अयुरसवषं भदः शिशूनां कण प्रवेधः ATH चायम्‌" |

Fe 1 aa allah adie arn काणणे िनननणेणाणतन ययन णननगोिननेानणकृनगयनयोनोनननभोनानानज मे नो

* क्र पुस्तको-पिटका्ेषर # युस्तके- कशं प्रवेप्ो हनिभिः प्रदिष्टः

ufgateat | ९४४

प्रथमेऽब्दे SAF वा TSA वा यथाकुलम्‌

चुडा HAT युग्म तु वे मासे कदाचन दति राजमात्तर्डवचनेषु विवाह-चूडाकरण-कणवेधेषु च्रायुःप्रमाण- विहितेषु युम्मायुम्मान्द्‌ विचारो scarfefaarca सावनेनेवेति | अहन्येकादशे नाम aga मासि farsa: |

षष्टेऽ्रप्राशनं मासि AST काया यथाङ्खुलम्‌ WCAC वाब्दे ब्राह्मणस्योपनयनम्‌ | रान्नाभेकादशे सेके विशाभेके यथाकुलम्‌

दूति याज्ञवल्क्यवचनं नामकरणनिष्कमणान्नप्राणएनो पमयनष्वा-

युर्मानविदितेषु चतु्थ॑षष्टमासाष्टमाब्दादि विचारः सावनमानेनेव {^} काय्य इति।

चान्द्रमानेन व्यवस्थामाह पारस्करः-- Uae त्वषटटकाशाद़े Uefa तथाब्दिके। इति मासि मास्यपरपक्तस्यापराहः खयान्‌ | त्थापस्तम्बवचने- खादमग्निमता ara मासि मास्युडपक्ये | दति मव्छपुराणे यन्मासपदं तच्वान्द्रमानेनेवेति। तथा-- Wag फारगुनाष्टम्यां खयं पल्ञापि वा पचत्‌ | दति छन्दोगपरिशिषे- पौषे कछष्णा्टकायान्तु शाकैः सन्तपयेत्‌ पितन्‌ | दति ब्रह्मपुराणे यदष्टका्रादं विहितं तक्चान्द्रमानन |

२४४ श्ु्धिकोसुटो |

तथा- आब्दिके प्रत्याष्दिकिविहिते सांवव्छरिकसखाङेऽपि चान्द्रमान- मिषटमिल्घः | तथा-- आब्दिके पिक्षत्ये .मासश्वान्द्रमसः स्मतः |. इति अवर केचित्‌-अ्रष्टकाथरादसाहचय्यात्‌ पौणमास्यन्तमौणचान्द्रमानेन सांवत्सरिकखादव्यवस्ा ततश्च तन्धासपुरसकारेण वागभिल्लापश्च फलमादः | ACEH! पूर्व्वोक्तपितामहवचने सुख्यचान्द्र- ग्रहणात्‌ | ` चक्रवत्‌ परिवत्तत सूयः कालवशद्यतः। अतः सांवत्सरं 2s कत्तव्यं मासचिद्धितम्‌ मासचिज्नन्तु eae पौषमाघाद्यभमेव हि यतस्तत्र विधानेन मासः परिकौत्तितः इति हारोतेन चक्रवत्परिश्रमणवयेन सूथ्यगतेमन्दत्वभोघ्रत्वाभ्यां कटटाविटेकरयाशिभोगे तिधिदयप्राप्तौ खादसं्यात्दाचिद्ा स्त- तिधेरलामे seus: ` aet प्रतिसंवत्सरं कुय्यादिति विधिबाधापत्तेः | सौरमासचिद्धं विद्ाय पौषमाघादिचान््रमासबिड्स्योक्तत्वात्‌ सुख्यचान्दरेरैव पौषमाघादिषदानां शक्तत्वात्‌ यतस्तत्र सां वत्सर- ae विधानेन शास्वेए-- दृन्द्राग्नो यत्र Baa मासादि: प्रकोत्तितः। TATA Hat TA समापो पिदटसोमकौ |

afgatadt | २४५

इति तदौोयवचनोक्तेः सुख्यचान्द्रौ मासः परिकौत्तित इत्युपसंह तत्वाच्च सुद्यचान्द्रेणेव सांवत्सरं Are पाव्वैणे त्वष्टका- खाद इत्यनेन तु चान्द्रमानमातसुतम्‌ तच चान्द्रमानेयोयो विशेषौ यत्र यतर सम्भवति तच a विशेषो ora इति कुतोऽ सादचय्यापेक्तेति अन्यधा- संवत्सरस्य मध्येतु यदि स्यादधिमासकः, तदा व्रयोदये मासि क्रिया Tare वाभिकि इति विष्धर््ोत्तरवचनात्‌ मलमासे मरणे शुक्तपक्तवत्‌ HUTA मरणेऽपि वयोदश्मास्येव afar निर्णतं aa सुख्यचान्द- व्यवस्थयेव तयोदशमारे तमासोयतिधिप्राधिः स्यात्रतु मौणचान्द्र- व्यवस्थया दाद शमास्येषेति agend प्रतिप्रदयते | मलमासमरणे दादशमासि वाधिकं खादमिति वाच्यम्‌ ¦ VRIAATL तयोदशमास्येव सखतमासोयततिथिप्रापस्तन्न fate- देतत्‌ ¦ -यच्च केचित्‌- यस्सिग्राशिगते भानो विपत्तिं याज्ति मानवाः | तैषां. ततेव waa पिर्डदानो कक्रिया ata सत्यत्रतनाम्ना वचनम्‌-- यस्मिग्राशिगते भानौ विपत्तिः स्यादिजन्मनः | तस्मिन्नेव प्रव्बोत पिर दानोदकक्रियाः दूति araarat वचनच्ख पटित्वा सौरव व्यवस्थामाडः |

५४६ प्ुदधिकोखदो।

aud एतयोनिमूलत्वात्‌ कदाचिद्रवेमेन्दभोगेन daa fafaganrat यादद्रयप्रसङ्गात्‌ कदाचिच्च शीघ्रभोगैन सततिष्य- लाभे ाद्रलोपप्रसङ्गाच तदा “खताहे प्रति संवत्सरं कुयात्‌"ईइति विधिबाधः स्यात्‌ समूलत्वेऽपि पूर्व्वीपन्यस्तपारस्कर हारोत- पितामहवचनविरोधात्‌ |

मलमासख्तानान्तु Are यग्मतिवत्सरम्‌ | AAAs HWA नान्येषान्तु कदाचन दति तैदौनसिवचनेकवाक्यतथा मलमासे wae कदावचि- दत्छरान्तरे तस्मित्रेव मासे मलमाशेऽपि aga सौरेणाब्दिकश्रादं न्‌ तु प्रज्ञतपरमासे इत्ये तदचनदयस्याय दति | तिथिव्यवस्ायि चान्दरमानेनेव तथा सूग्यसिदान्ते-- अकांदिनिःरूतः प्राचीं यदयात्यदरहः शशो भागेदादशभिस्तव्छात्तिधिधान्द्रमसं दिनम्‌ | तम्मत्यदहं चन्द्रस्य प्रयाणं दादश्भिरंशेः परिमितं तिधिरेका स्यादित्यघेः | [युगा यादितिधिक्षत्यानान्तु ब्रद्यपुरारे पौरुमास्यन्तचान्द्र- मासेन व्यवखापितलात्‌ तानि चान्दरेखेव कायार ।| दुर्गोत्सवो- ऽपि पौणमास्यन्तमाससुपक्रम्य ब्रद्मपुराणादिषु षिधानाचान्द्रेगोव STL यच्च-- कन्यास रवो वस्र शुक्तामारभ्य नन्दिकाम्‌

* पुस्तके जिद्किताशः पतितः

agp जननानि भको" नोनोगणोलर or re ta haere pipe ee RTP agri कः नण नः 1 ad pk ge ge

© x

श्ुद्धिकोसटी BY.

इति कालिकापुराणवचनं aq कन्यासम्बन्धेन प्राशस्त्यपरं अथवा RIS रवो या शक्ता नन्दा प्रतिपत्‌ तामारभ्येति तस्याथेः- कन्याम्यरविप्रारब्धत्वेन तस्येव wae चान्द्राशखिनमासौोयत्रात्‌ |

aa तिधेरपि सौरमासि कटाचिदप्राप्तौ लोपप्रसद्नात्‌

चान्द्रेणेव व्यवस्था रोहिणष्टमो-रामनवम्यादौनां भगवज्जन्य्‌- तिधौनां ब्रह्मपुराणादौ चान्द्रेरटेव व्यवस्थादभेनाच | उपाक्मणोऽपि- अध्ययनसुपाकम्म खावणया वशेन ati इति यान्नवल्कयावचना- चान्द्रेणेव व्यवस्था | तथाच--उपाकग््र AMAT: प्रसवादहोऽ्टकादटयः मानौ पराः काथ्था वन्ेयित्ला तु पैटकम्‌

इति रखदयपरिशिटवचनं तस्याथेः--

प्रसवादो जन्मतिथिः मानदौ मलमासपाते मास्या तिथिद्यप्राक्षौ पर एव प्रक्षतमासि soraanfed क्ये तु पूव्यैस्मिन्‌ मलमासे. tea सपिण्डोकरणं वज्जयित्रा तत्त॒ मल मास एव काय्येमिति वच्यते ततश्चोपाकन्ादिकं चान्दरेगैव

कन्तेव्यमित्यायातम्‌ | नात्तमासोऽपि कचित्‌ कम्णि विहितः | यथा विष्ण॒ध््मोत्तरे न्तप्रसताणययनानि चेन्दो- मासेन कुय्धाद्वगणात्मकेन |

# युस्तके-सानेन।

2 at शरद्धिकौखदो |

aaqaatta मासयन्नविशेषा यांज्ञिकप्रसिदाः, इन्दोरयनानि ¢ सोमायनाख्यसलाणोत्यधः | कीचिद्हतरवचनद शनात्‌ चान्द्रमासा पक्तपदश्क्तिमाहः |

यधा वायुपुराणे-

शक्षपच्स्य GATE Be कुग्यादि चक्रः ल्ल ष्णपत्तापराह्वे तु रोडहिणन्तु लङ्येत्‌

= Q

मनुः-- यथा चवापरः पत्तः पूव्बपत्ताहि शिष्यते

तथा Aes पूव्वाह्वादपरःह्लौ विशिष्यते ब्रह्मपुराणे अ्र्वयुकक्ष्णपक्ते तु ae Hated दिने काल्यायनः--

शाके नाप्यपरपक्तं नातिक्रामेत्‌। stat तन्मन्दं सावनेषु पञ्चदाहोरा षु ATS! सद्धतात्‌ | यथा विष्णपुराणे-- विशन््हत्तं कथितमहोराचन्तु यन्मया | तानि पञ्चदश ब्रह्मन्‌ oa इत्यभिधोयते तथा चामरकोषे- ते तु चिंश्टद्योरातः wad दशपञ्च च! नचोभत्र शक्तिर्गोरवात्‌ निरूढलक्षणया प्रतिपदादिपञ्चदशतिधि- प्रचये प्रयोगिनां समधितत्वात्‌। af वैपरोत्याशम सङेतग्राहकशास्ाभावात्‌ अनुवाद- Waa: शकिग्राहकशस्तस्य THATS |

ee ee ed eile pe ey oe meee ee भ" gig gg ge ऋ-न)

ee ee eee

Peres, rill er पषण a aT vessel i

+ पुस्तके - fafsaty: पतितः

शद्धिकोसुदो ! २४९.

पूः £ [ता परौ पूर्वापरौ शक्तक्रष्णो माघसतु तावुभौ | मर विधेयत्व ih शुक्तकशष्णयो ्विध्ेयलेन पत्तपदस्यानुवाद कलवा प्रथोगभूयस्त्रदग menage निरूढलक्षणया; एति | 4 ¢ ती तुष्यल

२९

अध मासपदार्था निरूप्यते | aa केचित्‌-- emda चान्द्रमासि arama apfararaaa was) मुख्योऽन्यत्र UTA |

यथा हारयोतः- इन्द्राग्नो यत्र Baad मासादि: प्रकौत्तितः। अग्नोषोमौ स्मतौ मध्ये समासौ पिटसोमकौ | तमतिक्रम्य तु रवियंदाए गच्छेत्‌ कथञ्चन aren सलिम्बुचो Fat दितोयः waa: स्मृतः शक्तप्रतिपदि इन्द्राग्नियागः क्रष्णप्रतिपदि श्रग्नोषोमयागः--एती

दशेपौणंमास्यन्तगती पिर पिटयन्नाङ्भूतौ | पिटविरिष्टसोम- देवतोऽग्नौकरणहोमो दशे विदितः

मासादिः-समाप्तावित्यनेन yanfarefeentaareara cua, तं माससतिक्रम्य रवियदि गच्छेत्‌ तत्र यदि सञ्चारं

करोति तदा मासो मलिख््नच इत्यथे इत्याहुः तन्मन्दम्‌ मलसासोपयुक्तचान्द्रमासस्येव हारोतेन सद्तितत्वात्‌ तमति- ्रम्येलादिना तधेवोपसंदारात्‌। किन्तु बहूनां सुनौनां सौर-

सावन -चान्द्र नाच्ततेषु तुल्य सद्केतद श्नात्‌ चतुर्ष्व नानार्यो मास-

शब्टो मुख्यः | नानाथकल्यनाशमौरवाचान्दरे सुख्योऽन्येषु भाक्त इति

वाच्यम्‌ |

1 [9 1 वव 1 1 9 1 7 1 1 = "श 1 0, 8, 0 + | Soe a i et sel entire काणना le नयो न्न ee तितु Em 7 नामेक णी

* पुसोक्रे-कल्छनापटं नास्ति)

कमणो a i rap नयनो ०००. िोनयनयोगिणर्ज योनो इमाः ननन णेन = ननन

भ्ुङ्धिकोशटो। २५१

विनिगमनाविरहात्‌ waa gaat तुल्यसष्ेतद्नाच, अन्यथा नानार्थोच्छेदापत्तेः |

यथा ब्रदह्मसिद्ान्ते-

चान्द्रः शुक्तादि दशन्तः सावनस्तिंशता fea: |

एकराशौ रविय्यांवत्‌ कालं मासः भास्करः# शक्तादिः शएक्तप्रतिपदादिरित्यथेः पच्ठावयववाचित्वात्‌ शुक्त शब्दस्य तथा वराहसंहितायाम्‌--

enievaretenfeaag सावनो मासः

रविसंक्रान्तिषु fas: सोरोऽपि निगद्यते ass: 1 अच टद्णादित्यवधौ पञ्चमो नत्वभिविधौ तदा fe मासानां दणादित्वे दर्णन्तत्षणादिल्वे वा वत्सरे wai मासानां लोपापत्तिः स्यात्‌

चैक एव दथः पूव्वमाससमापकः परमासारम्भकञ्चति वाच्यम्‌ t

एकस्य दयोरवयवत्वविरोधात्‌ मासानां परस्परपरोदह्ारे- णावसख्यानप्रसििवाधाच्च दशं saw सांवत्सरिकखादानध्यव- ata श्रतएव विष्णुधर्मोत्तरे सव्रिकषमयारभ्येत्य् afa- कर्षात्तरकाललक्तरण | यथा विश्णधम्मात्तरे-

सत्निकषमथारभ्य सत्रिकषेमधापरम्‌ ¦

चन्द्राकयोर्वधेर्मासशान्द्र इत्यभिधौयते

* मलपुस्तवौ मासस्तु भास्करः |

Fe ere eee, i ie 7 peo er Ce Leo chal Pg erie नेजन मोमिन etalon oon ini न्नः नः Fie Sere

२५२ ufgatedt |

waa तथा मासि fing qateat: war: ! श्रादित्यराशिभोगेन सौरो मासः प्रकोत्तितः। सञ्चैन्तपरिवर्तँश्च नात्ततो मास उच्यते | राजमात्तर्ड-- मासो रथैः स्यात्‌ प्रतिराशिभोगा- च्छक्ञादिदशोन्तमितोऽथ चान्द्रः | चिंशदिनेरप्यथ सावनाख्यो भानां भवेत्तत्परिवत्तेमै रलमालायाम्‌-- टशवधिं areata are सौरं तथा भास्कररारिभोगात्‌ | चिंशदिनं सावनसंन्नमार्य्या१ः नात्तत्रमिन्दोभगणज्रमाचच सूग्थसिद्ान्ते- नाडोषध्टा तु नाच्तत्रमहोराचं प्रचचते तच्िंशता utara: सावनोऽर्कोदयेस्तथा रिन्दवस्तिथिभिस्तदत्‌ संक्रान्या सौर उच्यते, तथा चिंशता ब्र्कोदवैः सावन इत्यथः षष्टिदर्डमातरेरेव नाक्तत- दिनं भर्वदटयैस राशिविशेषबश्ेन यावन्ति पलानि दिनभोगः स्यात्‌ तदधिकषष्टिदण्डमेवति |

।। ews woo कृषः pre = 0.2 11 ee 7 कै ee ee = + | ok 2 {1 | ऋरम्‌ भे ~ग = as * = [क नतक णा चै कृ OT वकृत ॥, > 2 ++ = ~~ + श्री =-= an =~ ककर ७५ कः oe [वि ति 1 [9 eran

* पुस्तके-भवेद्धः परिवन्तमेन | + पुस्तके- Ars: | गख ya -uafaaarta |

ufsxtez | ४५१

तच्च aaa— ग्रहोदयप्राण्हता खखाष्टेकोडता १८०० गतिः चक्रासवो लब्युताः २१६०० खाहोरात्रासवः क्रमात्‌ इत्यनेनाहोरात्रमानं वच्यते | aay सावनसंवत्सर्रैकद्दिनाधिक- वत्सरो नात्तचो भवतोत्यनयोभेदः | AIG नान्ततमासो गण्नोपयुक्त एव व्यवहारोपयुक्तस्तु विष्णुधर्मोत्त राव्यक्तशन्द्रस्य भगणञ्चरमणाव्क एव सच प्रागेवोक्तं दूति | एेन्दवस्तिथिभिस्तददिति तदत्‌ चिंशता तिथिभिखन्द्रौ मास इत्यथः | wa यद्यपि सामान्येन faa तिधिभिरित्यु्त तथापि हारोत-त्रह्मसिद्धान्त-वरादहसंहिता-विश्णुधर्ममोत्तर-राज- मात्तर्डादोनां पूर्व्वोपन्यस्तवचनेकवाक्यतया शक्तप्रतिपदादिभि स्विंशता तिथिभिरिति बोध्यनव्यम्‌ प्रतएव aaa सूव्यसिद्वान्ते चयोदशाध्याये-- तिंशता तिथिभिमासश्ान्द्रः पित्यमहः स्मृतम्‌ | इति पित्रादहोपसंदहारात्‌ तस्य शुक्ञकष्णपच्तनियतत्वाट्‌ तदेव विहतम्‌ यथा मनुः-- पित्रेव carseat मासः प्रविभागस्तु पकत्तयोः | खअचेष्टाष्वहः HU: क्तः खप्राय weal इति

नि She मेनन त्र कम ea pete नाष Ce गी 111 1 1 पा 1 1 नक्ष्य Vine aA ener 1, निग a 1 ee जम्भनम्‌ = महुः चक = (1 17 ee

# पुस्तके- SHF | Tt पुस्तक्रै--प्ररिभागस्तु |

२५४ {कोस्ट |

यच्च-- एकाहेन तु षरमासा यदास्युरपिवा तिभिः,

aa: संबल्सर चैव स्यातां षारमासिके तदा दूति छन्दो गपरिश्ष्िवचने- सुख्यं arg मासि मासि अपय्यांप्ताहतु प्रति

इति मरोचिवचने-

aware प्रतिमासं कुथ्यात्‌ | इति विष्ुवचमे मासपट्‌ं तच्िंशत्तिथिप्रचयमाते लाक्षणिकम्‌ |

अतएव . पौणंमास्यन्तेऽपि सुतरामेव लाक्षणिको मासणब्द इति ध्येयम्‌ णवं मासशब्दस्य नानाधेले सति--

रविणा afeat मासथान्द्रः ख्यातो मलिग्छचः Sa

आब्दिके पिक्लव्ये मासशान्द्रमसः स्मतः इति भेषगरविसंक्रान्तिः शशिमासे भवति यत्र तच्ेतभित्यादौ चान्द्रो- मास दूत्यादिसोपाधिप्रयोगः सङ्गच्छते अन्यथा तदनथकं स्यात्‌ sfa |

एतेन सौरादिषु fay ee मासप्दं चन्द्रं तु ase स्तस्यायमिति व्युत्पत्या चिं शत्तिथिप्रचये यौगिकमिति ये वदन्ति asta निरस्ताः |

हारोताद्यनेकभञुनिभिः सौरादिवच्न्द्रःपि सङ्कताभिधानात्‌ ्रन्यथा तस्य वैयथ्यप्रसङ्गात्‌ | नानामुनिवचनेषु चन्द्रौ ara <qaq चन्द्रपदस्य पुनर्क्तिवेफल्यप्रसद्काचच मासपदादेव तथा nara:

शुद्िकोखटो | २५५

इटानों चेचादिपदवाच्यं निरूप्यते

अत्र afaq Wt are मास्युभयतैव प्रयोगभूयस्वद शेना द्भय- aa चत्रादिपदशक्तिरित्याहस्तन्न |

एकत्र लच्तणया सम्भवति प्रयोगनिव्मभाडे ararwaaa- मन्याय्यं शक्रादि शब्दवत्‌ गौरवात्‌ तथाच कल्यनातो waaa खेयसोत्यगत्यैव नानाथेताऽङ्गोक्रियते यथाक्तादिषु सुख्यसम्बन्धा- waa लक्षणानुपपन्या विनिगमनाविरखेण सखोरतेति | चात्रापि विनिगमनाविरह इति वाच्यम्‌ चान्द्रमास्येव चेतादिपदानां सषतेतदशनात्‌ |

वथा ब्रह्मगुप्ः--

मेषगर विसंक्रान्तिः शशिमासे aa aged एवं वैशाखाद्या वषादिसंक्रान्तियोगेन | तथाच afa:—

सा वेशाखस्यामावस्या या रोदिणया सम्बध्यते। दति रच चामावस्यान्तकाल्ते सूर्याचन्द्रमसोः सदहावस्ाननियमेन aaa एवामावस्यायां रोहिणोयोगसम्भवात्‌# gata ब्रह्मरुष- लन्तणमेव खदहस्तितमिति |

हारोतेनापि- इन्द्राग्नो यत्र Baa मासादि, प्रको्तितः अम्नोषोमौ Bat मध्य समासौ पिटसोमकौ |

* पुस्तके-मेषाके चासम्भवारित्यधिकः |

०५६ भर द्विक सो |

इत्यनेन दणन्त्ान्द्रौ मास THAI

चक्रवत्‌ परिवत्तत Gear: कामवशदयतः। अतः सांवत्सरं are कत्तव्य मासचिद्धितम्‌ alas कत्तव्य पौषमाघादययमेव हि

यतस्तत्र विधानेन मासः परिकीत्तिंतः इत्यनेन सूव्येगतेमन्दत्वामन्दलाभ्यां aaa कदाचित्तिथि्य लाभात्‌ खादसंगये कटाचिच्च तिष्यलामे खादलोपप्रसङ्गात्‌ सौर- मासचिज्कं विद्ाय seal यत Baa इत्यनेनो क्त चान्द्र मासस्येव पौषमाघादिसंज्ञां विधायेतरव्यावत्तकेन माघादिमासचिङ्केन निन्धिवादम्‌ सांवत्सरश्रादं कत्तव्यमिति वदता चान्द्रमास्येव माघादिपदानां शक्तिरुक्ता | cay माघादि षट्सु arag थाङ्किशः श्यनावधि |

aera प्रशंसन्ति सुनयो AAA च॥ दी दौ माघादिमासौ स्याहतुस्तेरयनं तिभिः | इत्यादौ सौरमासि माघादिपदें मकरस्थरव्यारब्धसाटश्याद्गौरं प्रग्नेमोनवक इतिवदिति | एतेन ब्रह्मपुराणदौ बहुप्रयोगदभनात्‌ पौणमास्यन्तमासे माघादि शक्तिदणैन्ते लक्तणाऽस्त्ित्यपि निरस्तम्‌ |

गो "वनः oe गन ब, re षा भत ae ee ey ie tea eee at Po eee 2 oe ar rp 111 0 ना

+H TAA मन्द्त्वशोघ्रत्वाभ्यास्‌ | युसक--षरक--

#

afeatst | २५.५

पूर्व्वापन्यस्तश्ति हारोत-व्रह्मगुमादौ enter एव agfaa- लात्‌ अ्रनुवादकणास्तः Wa बलोयस््राञ्च पौर मास्यन्त- चै त्रादेतै ्पौणमास्यन्ततिंशत्तिथिप्रचयातमकादितया लक्षणस्य %- वश्यं वालेन दश्णन्तचेचसापेतच्तताच् | एवञ्च eur मासि चेत्रादिप्रयोगे faula सति केचित्‌-नत्षच्रेण युक्तः कालः सास्मिन्‌ पौणमासो-इति प्ाणिनि- सरणात्‌ चित्रानक्त्रयुक्ता पौणंमासो चैचौ सास्मिन्‌ मासे इति व्युत्पल्या पुनरन्‌प्रत्ययेन यौगिकं चेत्रादिपदमादइः तन्न अहोराव्-तिरात-दशरातरादिष्वपि चैतरादिषदप्रसङ्गात्‌ | माके योगरूढ मितिचेत्‌ नन्चयोगव्यभिचारेऽपि कात्तिकादिपद- प्रयोगात्‌ | तधा ज्योतिषे- saqiarent fant ज्ञयो फारगुनख Taal aa: | शेषा मासा feat न्याः कत्तिकाटिव्यवसया quai छत्तिकादिक्रभेण द्विदिनक्त्रयोगात्‌ अन्यो- पान््ययोराण्िनभाद्रयोः aaa तिनक्षचरयोगात्‌ का्तिकादयो इादशमासा HARA! प्राणिनिना नः तु प्रायिकयोगमास्ित्य यथाकथश्खित्‌ व्युत्पत्ति दगितेति |

* पुस्तक - ल्य + पुस्तके aifataaa—

२२

९५८ शुङ्धिकखषटो |

कछत्िकापदटेन सत्तिकारोददिण्यो रन्यतरसमुपलच्छयते एव- मन्येष्वपि माखेषिति वाचम्‌ | sare fat ज्ञेयाविति वचनस्यापि प्रायिकयोग- माभिल्योक्तलादतापि व्यभिचारदभेनात्‌ | यधा ABATE aaa यदा we कालतिक्यां भवति क्रचित्‌ | ` महतो सा fafa: प्रोक्ता सरानदानेषु चोत्तमा यदा याम्यंतु भवति we तस्यां तिथो कचित्‌ fafa: सापि were afafa: परि कौत्तिता ` प्राजापद्यं यदा न्तं तिथौ तस्यां नराधिप सा weraifaal प्रोक्ता देवानामपि seat

आग्नेयं कत्तिका are भरण प्राजापत्यं fetes: अत्र पोणमास्यां भरणोयोगऽपि कात्तिकलवं प्रत्युत भवन्मते च्राखिन- aaa तस्येति

तुलाकस्य षोडशदिनमारभ्य षड्‌ विंश तिदिवसाभ्यन्तरे या पौरमासौ तस्याञ्च तुलाकैरब्धचान््रमासान्तमतलात्‌ ahaa तेना व्यभिचारितायामवश्चभेव भरणोयोगः पौरमास्यन्तकासै सप्तमराणावकााक्रान्तांथसम संख्यां ग्रे चन्द्रावखाननियमात्‌ |

bl एवच्च ह्चिकाकंस्य दशमदिनादू्ं चतुरृभदिवसपय्यंन्ं

# पुस्तके--कान्तिकत्वेन | Tt पुस्तके-- | tafeata: ufaa: |

शद्धिकोसटो | २५९.

तुलाक्षीरब्धचान्द्रमासान्तगता या कार्तिकी पौणमासौ तस्यामेव रोहिणौयोगो नान्यत कात्तिक्यामिति 1

यदा तु ह्िकाक्घस्य षोडगदिनमारभ्य चयी विंशतिदिना- Wat वत्तमानायां पौणमास्यां दथिकारव्यवान्द्रमा सान्तगेत- लादाग्रहायेल्लेनाव्यभिचारितायां रोहिणोयोगोऽवश्चमेव नं कदाचित्‌ सगशिरायोगः पौरंमास्यन्तकासे चन्द्राकयोरन्योज्येन सप्षमराशौो समांशवसाननियमात्‌ तदा नचचव्यभिचारात्‌ मागशोषस्यापि कात्तिकत्वं प्रसज्येत। एवमन्येष्वपि मासेषु नचतव्यभिचारः स॒धोभिरद्य इति |

प्नन्ये तु मोनस्थरविप्रारश्क्प्रतिपदादिदश्णन्तखान्द्र सासथेत् इत्यादिलक्षणं वदन्ति, तदपि चारु चयमासाव्यापेः यथा ज्योतिषे- अरसक्रान्तमासोऽधिमासः WS स्यात्‌

दिसंक्रान्तमासः wave: कदाचित्‌ | चयः कात्तिकादितरये नान्यदा स्यात्‌ तदा वषमध्येऽधिमासद्यख् यधा ज्योतिषे- यद्षंमध्येऽधिकमासयुग्म यत्का्तिंकादित्रितये चवाख्यम्‌ | मासत्रयं त्ाज्यमिदं व्रयल्ञा- दिवादह्यन्नोव्छवमङ्म्लेषु | waite fda मध्ये मासैकनोपप्रसद्धः श्यात्‌) यया

श्ुद्धिकोसटो |

२६०

शक्ञप्रतिपदि YE अमावस्यायाच्च मकरसच्यादः as मासस्य व्िकस्थरविप्रारव्धत्वेन मागभौभ्त्वात्‌ तत्परस्य मासस्य मकरस्थरविप्रारव्षल्रेन सुतरां ara धनुःखरवि- प्रारब्धमासाभावात्‌ पौषलोपः स्यात्‌

श्रसत्वमिति चेत्‌ aay तन्ासविहिततिधिक्ञत्य-सां व्छ॑रिक-

खादादोनां लोपाप्रतिः स्यात्‌ ततश्च प्रतिसंवत्सरं कुच्थादिति विधिवबाधः प्रसज्येत | एतेन मेषस्थरविसमाप्यखान्द्रो aaa इत्याद्यपि . निरस्तम्‌ | मलमासस्य पूव्वमासलतवप्रसङ्कः स्यादिति | अन्ये तु ब्रह्मगुप्लक्तणएमेव साघु मन्यन्ते यदाह ब्रह्मगुषः-- ~*~, क्न, om, (| मेषगरविसंक्रान्तिः शशिमासे भवति यत तच्चचम्‌ | एवं amar हषादिसंक्रान्तियोगेन | >, 2 + “Af a adafafa चेत्र एव चतं खाय अन्‌ दवतादिशब्द्वत्‌ कचित्‌ <) © «, सवाथिक प्रत्यया लिङमतिवन्तन्ते |

एतच लक्षणं चयमासेऽपि सङ्गतं उभयाकं सच्चारे उभयस्यापि मा सस्योभयसंन्नासमावेश्णत्‌ ¦ किन्खत्रापि मलमासाव्यािदोषः। रविणा लङ्ितो areas: ख्यातो ata: | दति वचनात्‌ रविसंक्रान्तिरिडहितस्यव मलमासत्वात्‌ |

चानामको मलमास इति वाच्यं fafaad सामान्यमिति aaa चैजादिसंन्नकातिरिक्तमासाभावात्‌ |

शङ्कट | २६१ च-- वत्स रान्तगेतःपापो यज्ञानां फलनाशक्षत्‌ | > FX 6 = नेक्छतयातुधानश्च समाक्रान्तो विनामकः इति वचनादिति बां एतस्यामरूलत्वात्‌ waaasfa चेचादि- मासविशेषचिद्धितकाथाभावात्‌ लात्तणिकं विनामकपदमिति

विनामकीरिति# कालमाधवोये पाटः |

अरमावस्यामतिक्रम्य Hat याति भास्करः | दिराषाट्; विज्ञेयो विष्णुः सखपिति wae दूति राजमात्तण्डादिवचने दिराषादठ्ादिपदप्रयागाच्। हिराषादृादिप्रयोगो गौण इति वाच्यम्‌ युगवदुत्ति-

दयविरोधात्‌ सलमासमरणे तन्मासस्यानामकत्वेन सांवव्सरिक- ae सपिण्डीकरणे चानध्यवसायाच् चेतादिविशेषचिद्धाभावा- दिति। मलमासेऽपि ware सपिरडोकरण विधानात तत्तम्मास- विशेषाङ्किततिथिविशेषस्य रखतादहगब्द वाच्यत्वादिति |

CHEM यदा मासौ स्यातां संवत्सरे कचित्‌

तत्राद्ये पिटका्यीरि देवकाय्यंणि चोत्तरे दूति राजमार्तर्डवचमे एकसंन्नकत्वकथनाच्च तत्राद्ये fua- कार्ययाणौति सपिर्टीकरणविषयमिति वच्यते | न॑ सपिष्डोकरणे चैव नाधिमासं विदुबंधाः।

दति हारौ तवचनात्‌ |

* पुस्तके-हिमासक इति, { कख venga fafsatar नास्ति:

२६२ श्द्िकोसटो |

तथा--

रविणा algal मासखान्द्रः ख्यातो Aaa: |

तच afefed कम्य उत्तरे मासि कारतेत्‌ | दूति भोमपराक्रमवचने तत्र मलमासे वेणशखादियुरस्कारेण विहितं यत्‌ wae तदुत्तरे प्रतवैणखादौ मासि gqatfeafa- धानाकलिन्तुचस्य वेशखादिसंन्ना स्फ्टवोक्ा अन्यथा मलमासे कश्विधानाभावात्तदसङ्गतं स्यात्‌ | यथा ज्यो तिषे-

पच्चहयेऽपि संक्रान्ति यदि स्यात्‌ सितासिते,

तदा तन्ासविहितसुत्तरे मासि कारयेत्‌ इति तथा--

ata afagqal ज्ञयो दितौयः प्रकत: स्मतः दति हारोतवचमे sre दितोयमिव्यपि मासयोरेकनामलते सत्येव सद्नच्छते stat वसुतसु-

सा वेणाखस्यामावस्या या रोहिण्या सम्बध्यते |

इति खत्यनुसारात्‌ सच्तणान्तरसुच्यते | मेषगतरविसच्चाररहित-ससंक्रान्तमासादितरो मोनस्र विसंयोगौ एशिमाससेव इति

मोनसख्रविषंयोमौ शश्िमास्ेच इत्युक्ते फार्युनेऽतिव्याि- वारणाय भेषमतरविसच्चाररहित-ससंक्रान्तमासादितर TIAA | फास्युनस्त्‌ मैषगतरविसच्चाररद्धितात्‌ ससंक्रान्तमासादितरौी

भ्ुद्धिकोखटो | २६६३

भवत्येवेति | ससंक्रान्तपटन्तु मलमासाव्यासिवारणायेति सव्वेष्वेव मलमासेषु सव्वेमासलकच्णातिव्यािवारणाय मौनस्रविसंयोगो- लयादिपदम्‌ |

प्रतिपव्माक्च्षणे* उत्तरराशिसंयोगरूपे रविसञ्चारे सति पूव्वमासो मलमास एव उत्तरस्य प्र्लतमासत्वात्‌ तत्नरामकता- sam वाच्या तत पूव्राशिस्थरविसंयो गाभावाल्लननणाव्याभिरिति वाचम्‌

AAAWAY महत्वारेकटेशेनोत्तरराशिसंयोगे सत्यपि पर aie पूव्वेराशिसंयोगसचान्नाव्यासिः

एवच्च तषगतरविसञ्चाररदित-ससंक्रान्तमासादितरो मेषसय- रविसंयोगौो मासो वेणाख इत्यादिलच्णमितरेषु maga |

एतेन एकस्यापि क्षथमासस्योभयाकसच्ारेणोभयलचण व्याप्ता

उभयमास्लं सङ्गतमिति |

च्षयमासमरणे तन्मासस्योभयसन्नकलात्‌ सांवत्सरिक- खद्ानध्यवसाय इति बवाच्म्‌-

तिष्य uaa पूर्व्वो feature तदुत्तर: ) मासाविति बघेखिन्त्यौ क्षयमासस्य मध्यगौ

दति व्यासवचनात्‌ तिथेः पृव्वद्मरणे पूव्वमासोयतिधिर्ग्राह्या पराद्मररे तु परमासौयतिधिरिति wae | चेतदनाकर- fafa vet कालमाधवोयादिष्ठु पाश्चात्यस्मुतिषु faf@aarfefa

> ग्‌ पुस्तके--प्रथमन्तखे |

२६४ परुद्धिकोददौ |

एवं चैचादिपदार्थे निर्णीते चैचपौ णमास्यन्ततिंशततिधिप्रचयो Huda इत्यादिलक्षणं Faq | मोनखरविप्रारव्धक्तष्णप्रतिपदादिपीणमास्यन्तदैतर इत्यादि वाच कुश्मस्रविप्रारव्धक्लष्ण प्रतिपदादावव्यारेः | नच मोनसखरविसमाप्यक्लष्णपत्त--तद्व्यवदहदितश्क्रपन्तौ nuda इत्यादिलक्षणं वाच्यं चयमासाव्यापेः

अथ मलमासलक्षणम्‌ |

यथा हारौतः-

इन्द्राग्नौो यत्र ह्येते मासादिः vathaa: | अग्नोषोमौ स्मृतो मध्ये समाप्तौ पिढसोमकौ | तमतिक्रम्य तु रवियंदटा गच्छेत्‌ कथञ्चन आदयो मलिन्जचो ज्ञयो दितोयः waa: स्मतः

पाक्तप्रतिपदि इन्द्राग्नियागः क्ष्णप्रतिपदि अरमनोषोमयागः wat दगेपौणेमास्यन्तगतौ | पिटविशिष्टसोमदेवतोऽग्नौकरणडोमः

पिण्ड़पिल्यन्ञान्तगतो दशं विहितः) समासादिः समाप्तावित्यनेन श्क्तप्रतिपदादिदर्णन्तश्वान्द्रौ मास इत्यक्तं तन्मासमतिक्रम्य रवि- यंदा गच्छेत्‌ तत्र यदि wart करोति तदा मासो मलि- qu इत्यनेन रविसंक्रान्तिशून्यो दणन्तखान्द्रमासो मलमास इति लक्षणम्‌ अयत दितोयल्रञ्च मासदयस्य एकनामकत्ववशे-

नेत्यर्थः! प्रक्षतः शदः कराह इत्यथः तथाच ब्रह्मसिदान्ते- चान्द्रो मासो द्यसंक्रान्तो मलमासः प्रकौत्तितः | ज्योतिःपरसशरः- रविणा लङ्कितो मासश्चान्द्रः ख्यातो मलिम्लुच | तथा ज्योतिषे- uaeasta संक्रान्तियंदि स्यात्‌ सितासिते | तदा तन्मासविहितसुत्तरे मासि कारयेत्‌

२४

२६६ द्टडिकोखदो |

मलमास्कारणसुक्तं ज्योतिषे--

दिवसस्य हरत्यकः षष्टिभागद्रतौ ततः `

करोत्येकमदहेदं तथेबेकच्च चन्द्रमाः |

एवमप्रढतोयानामन्दानामधिमासकम्‌ |

Nt जनयतः Yas पञ्चाब्दान्ते तु पथिमम्‌

AAA दशकशचैकराशौ दशेदयातिगः |

: . श्रमावस्यादयं aa रविसंक्रान्तिवज्नितम्‌ |

मलमासः विन्नयो विष्णुः सपिति aes दिवसस्य तिथेः ufeuri cwaai रविः प्रतिरिनमाकषेति एतेन ऋतो मासदये षष्टिनाद्याकषेणात्‌ तिथिरेका सूर्ग्येणा- कष्यते चन्द्रे णाप्येवं एतच्च प्रायिकं गतेमेन्दत्व-डास-हदिदभनात्‌ | तैन erat प्रतिक्छतौ तिथिद्दयकषणात्‌ वत्सरेण दादशतिधयो वरन्ते एवं सादंसंवत्सर दयेन तिंशत्ति्याकर्षणान्मलमासो निष्य- दते yea तोयं weeds साईदसंवत्सरदयमिव्यथेः | एतदपि प्रायिकं तिधिहनदिक्कासाभ्यां न्युनाधिकेनाप्यधिमासदशेनात्‌ अतएव विष्णधर्म्रो्तरे--

समाद्ये साष्टमासे तस्मान्मासोऽतिरिच्यते |

चाधिमासकः प्रोक्तः काम्यकर्मसु गदहितः॥ इति तथा चतुददंशवषीधिक-चतुदणशयतश्काब्दे वैयाखो मलमासः, ततःपरं षोडशधिक-चतुहंगशतगकाब्दे we ऊनचिशन्मासे मलमास इति ! ततः. परञ्च ऊनविंशाधिक-चतुरशशतशकान्दे mae zfs मलमासः | ततः. परं द्ाविंशत्यधिकचतरईश-

| afgateel २६७

शतशकाब्दे sas पञ्चननिंशन्मासे मलमासः! इत्यायनकशो व्यभिचारो gud) fafed नियतं एकस्दादधिमासाद्‌ारभ्य यत्त॒तोये सौरवषेऽधिमासः पततोति

यच्च-

दाकिंशद्धिगतेमतेदि्मः षोडशभिस्या |

घटिकानां चतुष्केन पत्ये कोऽधिमासकः दति वचनं तच्तुर्य्यगानां यावन्तोऽधिमासास्तेषां समविभागः HUAI गणनप्राप्तकालप्रदग्रंनपरं नलसंक्रान्तमलमासनियामक- fafa wag पञ्चसु वर्षेषु ददौ दावधिमासको भवतः | तथाच बविराटपव्वेणि--

पञ्चमे पञ्चमे वर्षे हौ मासावुपचीयतं

Ne जनयतः पूवं पञ्चाब्दान्ते तु पश्चिमम्‌ इति) aq asada सादंवषेदयानां yet प्रथममधिमासं aha ग्रो ्ोपलच्तिते उत्तराये Geral जनयतः, FATA प्रकतत्ात्‌ पूव्धपश्चाद्वावेन दिधाविभागस्योचितत्वात्‌ फारशु नच योमल- मा सदर्णनाद्योत्त यणं लभ्यते पञ्चाब्दानामन्ते पञ्चम वषं पिमं दितोयमपिमासमर्थदलिणायने जनयत इत्यधेः |

कल्यादिषष्टिमारभ्य सत्ययुगमारभ्य वा पूत्वपरव्यवस्धा क्तप्रतिपदमारभ्य CEUTA सत्ययुगप्रतेश | वैणाखादिषट्‌क.एव मलमासः स्यान्नान्यत्ेति वाच्यम्‌-- प्रायशो शभः सौम्यो ज्येष्ठश्चाषाट्‌ कस्तथा | मध्यमौ चैतकेशाखावधिकोऽन्यः सुभित्तक्तन्‌

2c शुद्धिकोसटो |

दूति शाण्डिल्यवचनात्‌ वेशाखादिषट्‌कव्यतिरेकेणापि मलमासा- वगमात्‌ सौम्यो मार्गभौषे इत्यधेः

तथाच--

चतुविंशाधिक-चतुदेणशतशकाब्दे TIER तुला ठशिक-धलु- मकर-कुम्भसंक्रान्तयः अमावस्याप्रथमपादे मोनसंक्रान्तिः प्रति- पदयो दितोयपादे मेषसंक्रान्तिः ततश्च तस्मित्रब्दे SAT मलमासः | तथा--

सप्ननवत्यधिक व्रयोदशशथतशकाब्दे BRYA मलमासः तथा तयश्चललारिंशदधिक-चतुर्रश्े ware कात्तिकोऽसंक्रान्तमास afa |

नच- माधवायेषु षट्‌ ष्वेकमासि exes यदा! दिराषाटः विज्ञेयः शेतेऽत्र" यावरऽच्यतः efa वचनविरोधाणश्ड्न अस्य वचनस्य ददानो प्रायगो माधका- दिषटक्षे मलमासपातप्रदशेनपरलम्‌ | तथाहि सूव्यसिदान्ते- प्रागतः CAAA कल्ये सप्ताष्टबह्नयः | इत्याटिना रेमेन्दोचसाघनमुक्ता तदगेन-

टेशन्तरगुणा भुक्तिस्तदने तोद्ताः पुनः ।. सखमन्दपरिधिच्लस्ा भगण्णगोडताः कलाः

* पुस्तके-सप्रनवतो्याटि प्रङ्किलयमभिकम्‌ | + UHR- Ta a |

qfgateet २६९६.

कव्यांदौ तदलं तत्र मकरादाह्णं स्मृतम्‌ I

इत्यनेन मन्दभुक्तिसाधनच्चोक्तम्‌ | तेन चदानं मिथ॒ने सव्ये-मन्दारस्ितेमाधवादिषरके मन्दभो गात्‌ किञ्िदधिकीकतिंशटद्छोरात्रे रविसञ्चारात्‌ प्रायशो माधवादिषट्‌के मलमासो दृश्यते तुलादिषट्‌केषु शोप्रमोगादूनचिंणददिवसे रवि- सश्चारादोदानीं कादाचित्रं एव

यटा तु कालविप्रकषात्‌ सयमन्दोचस्तुलादिषटके यास्यति

तदा aaa wanna किञ्िदधिकौकचिंशददहोरातरै रवि- सच्चारात्‌ प्रायश्स्तुलादिषट्‌क एव मलमासो भविष्यति araarfe- षट्के तु भौघ्रभोगात्‌ ऊनच्निंशदिवसे रविसच्चारात्‌ कदाचिदेव मलमासस्तत्र पतिष्यति ततश्ेदानौन्तनप्रायिकमप्रदश्नपरं माध- वाद्येषिति वचनं मन्तव्यम्‌ | श्रतएव--

at fafa समनुप्राप्य तुलां गच्छति भास्करः |

तयेव सव्वेसंक्रान्तियीवन्सेषं गच्छति इत्यायपि वचनमौदानीन्तनप्रायिकप्रदशनायभमेवेति t

नच ग्रोखे जनयत इति वचनस्य wea माधवादितिके इति

समयप्रकाशव्याख्यानं YR ARTA प्रकतत्वात्‌ पूव्बेपखाद्वावेन हिधा विभागस्येवोचितत्वात्‌ | तिके विके इत्यश्ुतकल्पनापत्ते्च भवतु वा तादृशं वचननव्याख्यानं तथापि पुर्व्वोक्त्णर्डिस्यवचनात्‌ व्यभिचारदनाच सूय्येसिद्दान्तमतोक्तयुक्तेख प्रायिकप्रदर्भनां वचनं नियमपरमिति |

२७ ° शर्वे इटो |

एकायनेऽपि कदाचिदुत्पातसचकां क्रभेणाधिमासदयं भवति तश्रा ज्योतिष-- एकायने यदि स्यातां कमात्‌ दावधिमासको) तदा UzE संक्तोभो दृपतेरपि संचयः इति- तथाच ऊनपच्चाशद धिक-चतुहेशगशतश्कान्दे ATS मलमासः | ततः परं ददिपच्चाशधिक-चतुहेशशतशकान्दे वेणाखो मलमासः | तथा चतुःपच्चाण्दधिक-चतुदृेशणतशकानब्दे भदौ मलमासः | ततःपरं सप्ठपञ्चाश्टधिक-चतुदशशतश्रकान्दे खावणो मलमासः ततश्च सव्बेभेवतग्मायिकभेवेति | तस्यार्को दशक इति दभेको ज्ञापक Tatra खित्वा दशदय- MERI चान्द्रमासस्यातिक्रामक इत्यथः, अतिक्रमं faa- णोति अमावस्यादयमिति यत्र काते अ्रमावस्यादयं अमावस्यादय- क्रोडोक्षतश्वान्द्रमासो रविसंक्रान्तिशुन्यो भवेत्‌ कालो मलमासो स्यः | तथां ज्योतिषे- अमावस्यापरिच्छिन्नं रविसंक्रान्तिवच्निंतम्‌। मलमासं विजानोयात्‌ गहितं waaay aay रवेः सञ्चाराकरणमतिक्रम इत्यधः। अयेकस्िन्नव्दे यदा द्ावसंक्रान्तमासौ स्यातां तदा किं हावेव मलमासी किंवा एकः तत्र पन्वा ar परोवा इति संशयः | aa केचित्‌--अ्पवादवचनाविषयत्वे सति श्रसंक्रान्तमासो मलमास इति TAN कत्वा एकस्यैव मलमासल मङ्ग कन्धन्ति |

ufeatezt | २७१ azaq—

अपवाद विषयन्नानस्य मलमासन्नानाघोनत्वेनान्योन्याखयदोष- weal पर्व्वोपन्यस्तहारौतादिनानामुनिवचनेरसंक्रान्तमासमात्र- स्येव मलमासत्वाभ्यपगमाच |

वस्तुतस्तु saa aaa हारोतायनेकसुनिलक्तणाक्रान्त- arma सत्यपि मलमासत्वे एकस्य वचनवलात्‌ मसलमास- विषयकनिषेघाविषयत्वं अतएव तस्योपाधिमेदात्‌ नोलघटवत्‌ भानुलङड्िति इति संजन्नाविगेषः | तथा वराह-सह्ितायाम्‌--

अधिमास दिनपाते wafa रवौ भानुलद्िते मासि)

चक्रिणि qi कुख्ान्नो aga faates sta dea द्रावभिघाय मङ्गल्यमात्रस्य निषेघदारा wai कञ्च प्रतिप्रसव उक्तः |

अतएव HA सम्यक्‌ सप्रतोतिसंसपंसंन्नापि तस्य वच्यते यच्च मासः चयमासाधिकरणसंवत्सर एव भवति | अतएव ज्योतिषे--

यदा वक्रातिचाराभ्यां सूय्येसंक्रंम णं भवेत्‌ | ्तियाणामणग्धाराशस्तदा वहति मेदिनो इति

यस्यां तिघावेकः सच्खारस्तत्परतिधावपरः सञ्चारो. यया गल्या भवति सा गतिरतिचारस्तदा चासंक्रान्तमासः, यया तु गल्या प्राक्‌ ware: पूव्वेतिधावपरः सञ्चारः सा गतिवक्रा तदा

गये) ARR ae gPRSP iP cP itary

# युस्तके-श्रारपम्‌ |

९.७२ aigarazt |

तयाख्यमासः स्यात्‌ ततस्तत्परः yarafrarcnraywsaanay मासो भवेदित्यथेः | तथ्ाच-असंक्रान्तमासोऽधिमासः स्फुटः UT- दिसंक्रान्तमासः क्षयाख्यः कदाचित्‌ t aa: कात्तिकादित्ये न्यदा स्या- ९) ~, तदा वषमध्येऽधिमासदयच्च कास्तिकादितय इति प्रायिकप्रदशेनं स्नवत्यधिकत्रयोदशशत- THES ATA चयमासदश्नात्‌। किन्तु यस्ित्रब्दे arate: स्यात्‌ तस्मित्रन्देऽधिमासदयं स्यात्‌ नान्यदेति नियम इति वचनाथंः अतर कचित्‌- माधवादिषर्‌कपतितस्य मलमासलवं तुलादिषटूकपतितस्य waafead माधवाद्येषु षट्‌ केषित्यादिपूव्वाक्रवचनादिति वदन्ति। aa— ©+ ~~ ¢ $ चतुभिंशाधिक-चतुहृशगशतशकाब्दे चतुदेश्यां तुला-दशि क-घनु- सकर-कुम्भसंक्रान्तयः अमावस्याप्रथमपारे मोनसंक्रान्तिरिति ~ 9 = ध, ¢ कैवलं तस्मिन्नब्दे चच एव क्रमबदहितो मलमासः, वचनन्तु (५ o प्रायिकदशनाथमिति प्रागुक्तम्‌ | नचोभयोरसंक्रान्तयोः सतोरेव . तुलादिषर्‌कपतितस्य भानु- लद्धितल्वं अन्यस्य मलमासत्वमिति are विनिगमनाविरहात्‌ |

धटकन्यागते सूर्यये ह्चिके वाथ धन्विनि मकरे वाथ कुम्भे वा नाधिमासं विदुबुधाः। दूति कन्यागतस्याधिमासलनिषेधाच् |

ufgatsst} २७३ को चित्त॒-- दिवसस्य रत्यक्तं इत्यादिना वौजमुक्तम्‌ तच क्रमसच्चय- ° =~ ~ रूपं पूव्वैस्येव परस्येति yoo एव मलमास TATE: | तदसत्‌- कारणाभावान्र aratatafefa परस्याप्यवश्यं arenas तच चयमास wa वाचं ततश areata णिवदस्य पि

बोजान्तरत्वसम्भवात्‌ क्रमसञ्चयरूपबोजन्तु Guna प्रायि क- मवगन्तव्यम्‌ |

अथवा सैसंवत्सरदयेन «fates: सच्ितस्तस्य यदवशि्टं तस्य-रवेमेन्दगत्या पूववा संक्रान्तमासेन सञ्धितस्यायि पनः सस्य शोघ्रगतिवशात्‌ asada लोपात्‌ yaufea एव किचचिन्रुमनमासः fea: तदवशिष्ट्च परासंक्रान्तमासेन पुनः =~ 2 $ | कि पूरितमिति परस्यव क्रमसश्चयरूपं बोजं तत्व तस्यद्यमासेन लोपात्‌ पव्वंसमौकरणदसत्‌कल्यत्ात्‌ !

अतो पूरव्वसंक्रान्तमलमासनिषेधविषयता किन्तु परस्यै वैति एतन्मूलकान्येव सुनिवचनानि यथा कालमाधवोये जावालिः-- एकस्मिन्नेव वश्रचत्‌ दौ मासावधिमासकौ ; प्रकतस्तत् Yar: स्यादुत्तरसु मलिस्॒चः | WHA: शदः WATS इत्यथः मदनपारिजाते स्मतिः- मासदयेऽब्दमध्ये तु संक्रान्तिनि यदा भवेत्‌ 3 VHA Ga: स्यादधिमासस्तथोततरः

२५

298 agate |

सल्यत्रतः-- मासदयेऽपि संक्रान्ति चेव्छादंशमालिनः। प्रक्षतस्तत्र You: स्यादधिमासस्तथोत्तरः | मोमपराकरभे--

एकस्मित्रपि वर्धे लच्छतन्मासयोरुभयोः | तस्मिन्न परोऽधिमासः wea भवति चारकंन्दोः aaa, स्फटगलत्या इति ~ प्रथमासंक्रान्तमासक्तसञ्चयस्य चय-

माकन लोषादृत्तरासंक्रान्तमाशेन पुनस्तत्‌सच्चयादिल्यधेः | कालचिन्तामसौ शतातपः -

त्रयोदशं यच्छति वाथ मासं

चतुः कापि ceed: |

एकत्र मासदितयं यदि स्या-

दषऽधिकं तत्र परोऽधिमासः wa कैचित्‌-पृव्वबदितमासस्य च्षयमासेन समीकरणात्‌ परत वार्भिकसङ्पाजनको मासो नतु ued इति सिद्धधैस्यानुवादकं वचनं मलमाससु Gaur बोजसद्वावादिति व्याचकच्तते तदशन एकत्र वषं मासदितयम धिकं यदि स्यादित्यादिपदेन विरोधात्‌ मलं वदन्ति कालस्य मासं कालविदोऽधिकम्‌ |

azara विशेषेज्यामन्य्ावश्यकाटते |

sta THs | सुनि वचनस्य विधिनिषेधफलकतवेनेव साधकलोपपत्तेः |

गृह्यपरिशिष्टेनाधिकसंख्याजनकस्येव . मलमासत्वाभ्युप

शुड़िकोखरो | ROY

सिद्धयथानुवारकत्वेन तु नान्तरोक्तेऽग्निश्चे तव्य इतिवत्‌ वैयय्थ- प्रसङ्गाच्च परमासस्येव मलमासतया करप्रतिवन्धकत्वेन सम्भवति

चे os को साधकत्वे वचनस्य वयष्य कल्पनाया अन्याय्यल्लाच्च परस्मिन्‌. बोजा- भावस्य प्रागुक्तायुक्तया निराक्ततत्वाचेल्यलं कहना

यच्च नोलाम्बरभमटेन-- कात्तिकादिषु मासेषु यदि स्यातां मलिग्बुचीः।

सव्वेकन्ध्हरः प्रोक्ताः Gora मलिज्ुचः श्रति वचनं लिखितं तश्मदनपारिभात-हेमाद्धि-कालमाधवोयः कालचिन्तामरिप्रुतिषु दािणत्य-पाखात्यसंग्रहकारे लिखित- ववी पन्यस्तवचनविरोधात्‌ निन्भूलमेव समूलत्वाभिमाने तु प्रागुक्तानेकवचनविरोधात्‌ नो are विवाडश्चेति वराहसंहिता- वचनेकवाक्यतया AAAI मङ्ल्यकन्धपरम्‌ |

इलच्च तयो मंलिम्तर चमासयोयः पूर्व्यो भावुलङ्खिताख्यो मलि- WA, WARFARE प्रोक्तो सुनिभिरित्यधेंः। अन्ये लु--कात्तिकादिषट्‌कपतितमलि ada विषयं

वचनसिदं व्याचचते | विशारदटेन-समूलत्वेऽपि सव्वैशिष्टसंग्रहेषु बडइतरवचनविरो- धात्परस्तत्र मलिम्लुच इत्येव पाठ TAA | षटपच्चागशदधिक-दादशएतशाकसंवत्सरे what agate:

पौषः BATS: Way मलमासः | तथा सप्तनवत्यधिकः लयोदश्णशतशाकसंवत्छरे what भानुलङ्गितो माघः चयाख्यः

RATA मलमास इति |

२७६ श्रुड़कोसट्‌ो |

यत्त--घटःकन्धागते Ga थिके वाथ धन्विनि | ही + (3 मकरे बाय Har वा नाधिमासं विदुवधाः।॥ दूति फादगुनस्यापि मलमासत्वनिरषिधकं वचनं तरेकस्मिन्नद्दे मलमासपाते पुव्वैमासविषयं शअ्रथवा ह्िकादिमासचतुश्ये wana सति धटकन्यागते सूर्य्ेऽसंक्रान्तमासं नाचधिमासं विदुः

रिति वचनाथेः घधटस्तुला इत्यथः

यच्च--चेताद्व्वाङडः नाधिमासः परस्तत्राधिको भवेत्‌

दति वचनं तदौदानीं mandate रषेमेन्दगतिवशात्‌

कात्तिकादारभ्य रषेः शीघ्रगतिवथाचासंक्रान्तमासस्य प्रायिक-

भावाभावप्रदशेनपरम्‌ अथवा चचादारभ्योपरितनेषु aay

यदि दावसंक्रान्तमासौ स्यातां तयोरव्वाक्‌ gat नाधिमासः

किन्तु तयः पर एवाधिमासो भषेदिल्यथेः |

किन्तरतेषु चिष्वेव मारेषु मह्न्लयकम्धनिषेधमाह वहस्यतिः- daureaat मासावधिमासश्च निन्दिताः)

दति मलमासनिषिदकग्मरेऽपि संसपतौति dau: ऋ्षय-

मासात्‌ पूर्व्वाऽसंक्रान्तमासः agra तु विवादादिमङ्गल्य-

कर्मणि निषिदल्लात्‌ अंहस्मतिसंज्ना तत्परतस्त॒ ्रसंक्रान्तमासो मलमासः | तधा वराह हितायाम्‌-- ataata दिनपाते धनुषि रवो भानुलद्िते arfa | चक्रिणि सुप्ते aaa माङ्गल्य विवादञ्च

भानुलद्धिते सं सप मङ्गल्यं चुड़ोप्रनयनादि |

afgatset 2 Oo

तथाच हेमादिकालचिन्तामणि कालमाघवोयेषु afa— यदषेमध्येऽधिकमासयुग्मं यत्वात्तिकादिनितये चथाख्यम्‌ मास्यं त्याज्यमिद्‌ प्रयलात्‌ विवादयन्नोव्सवमङ्लेषु

यन्नोऽग्निलटोमादिः काम्यः। उत्सवः काम्योत्सव एव यज्ञसाद-

FATA | मङ्गलानि नामकरणाद्युपनयनान्तवालकसंस्कारा एत. हयतिरिक्रानि मलमासे निषिद्धानि अग्न्याघान-प्रतिष्टा wetera- व्रतश्रादादौनि संसप-च्थाख्ययोमपसयोः कायाणि |

यद्यप्ेकसंन्नकः संसपंपरभ्रूतो मासोऽपि प्रक्षतोऽस्ति तथापि

तत्तन्ासविशेषाङ्कितकम््ाणि खादव्रतादोनि प्रथमोपस्ितत्वात्‌ संसपे एव Raha

अपरे q—

पत्तदयेऽपि संक्रान्ति येदि स्यात्‌ सितासितै |

तदा तन्मासविहितसुत्तरे मासि कारयेत्‌ | efa वचनानुसारात्‌ मासविशेषाद्धितकम्माणि प्रक्रतमास्येवं aaa सामान्यानि तु यज्न-महादान-प्रतिष्टारोनि दयोरेव कायथाणेति वदन्ति| तथा--एकस्सिन्रपि चयमासे मासदयलन्तणाक्रान्तलात्तत्तन्म- विरेषदयाद्भितक्माणि कत्तव्यान्येव |

अध मलमासनिषिद्वानि |

गछह्यपरिशिषटम्‌- |

मलिन्त्‌ चसु मासो वं मलिनः पापसम्भवः |

गर्हितः पिठदेबेभ्यः aang तं त्यजेत्‌ मलिनः कालमलल्वात्‌, sew इति निन्दाधे qa सम्भवत्कालान्तरकश्मपरम्‌ | तथाच षद्यपरिशिष्टम्‌-- मलं वदन्ति कालस्य मासं कालविदोऽधिकम्‌ | नेहेताव विरेषेज्यामन्यचावश्यकादिधः विशेषपदाधं faawifa अन्यत्रावश्यकोदिधेरिति अरावश्यक- मसग्भवत्वालान्तरकं कर्म अहरहःक्रियमाणं गोदिरख्यान्नादिदानं सन््या-पच्चमदहायन्नादि उपरागादिविहितस्रानदानादि Ft अपाटवादिनिभित्तककालादेपासदहिष्णुग्रहणश्न्यादि तथा कालक्तेपासदिष्णु हष्टिकामनया कावोरोयागादि |

तथा चावश्यककश्रणं प्रतिप्रसवमाह बहस्पतिः-- निव्यैमित्तिके garg प्रयतः सन्‌ afar चे तीर्धस्नानं wert tras तथेव

नित्यमरः क्रियमाणं मैमित्तिकं युत्तजन्मनिमित्तकं श्रादम्‌ |

यधा माङक्घर्डयपुरार-- नैमित्तिकमथो TA खादमभ्युदयाथंकम्‌# | quaata cared जातकश्चसमं AT |

# कं पुस्तक्रौ--खभ्युदयात्कम्‌ |

[ _ ere Here ee oe = ~) tart किन Reger dell कनन आन

afgateet | 298

अस्याप्यसम्भवत्ालान्तरकत्वात्‌ तौथंस्नानमात्तमेव--

मलमासेऽप्यनाहन्तं तोघंस्रानमपि त्यजेत्‌ | इति ज्योतिःपराशरेण अनानतस्य निषेधात्‌ अस्य तु सावकाश- स्यापि वचनात्‌ प्रतिप्रसवः गजद्छायासुपरागनिमित्तकखाद्रम्‌ | यमः- संहिकेयो यदा भानु ग्रसते पन्धसन्धिषु | हस्तिायातु सखा प्रोक्ता तच ATs प्रकल्पयेत्‌ ॥. ` तथा कठनब्राद्मणम्‌-- स्तो वे भूत्वा खभानुरंशभिरादिल्यं तमसा पिदघातीति | अथवा नेमित्िकमागन्तुकनिमित्तो पनिपातविदहितं उपराग खदायपाटवप्रतोकारादि गजह्ायाममावस्याश्रादम्‌ | तथा यमः--वनस्प्रतिगतै AF छाया या प्राद्युखो भवेत्‌ गजद्छायां तु सा प्रोक्ता पितुण्णं दत्तमक्षयम्‌ TANTS प्रेतपदानुष्यखाद्वम्‌ | तथा दचः-नेभित्तिकानि काम्यानि निपतन्ति यथा यथा ¦ तथा aga कार्य्याणि कालस्तु विधौयते . नैमित्तिकानि आमन्तुकनिमित्तोपनिपातविदहितानि aga दभेन- प्रतोकारारौनि। तथा भोमपराक्रभे-- अधिमासकै विवाहं ast यातां तथोपनयनादि | कुय्थान्र सावकाशं मङ्गल्यं विेषेज्याम्‌ सावकाशं यदन्यस्िन्‌ काले कन्तु शक्यते सम्भवत्‌कालान्तरक-

# पुस्तके-- नो |

९८० afeatad |

fuer, सावकाशमिति पन्त सम्बध्यते तेन सावकाशं विवाहं yest तथान्यदपि सावकाशसुपनयनादिकं aye कुय्यात्‌ तथा विशेषेज्यां सम्भवतकालान्तरामिज्यासभिनिष्टोमादिकं कुया- feu: | यात्रा तौधैयात्रा amt विजययात्रा च| यथा लघुयातायाम्‌- नावमराते यायाद्येषस्तताधिमासके व्यसनम्‌ इति

सावकाशविशेषणदुपस्ित-परचक्रादि-भयेनासमभवत्‌कालान्तरां यात्रां उत्तरकाकते कन्यारजोयोग्रात्यलादिसम्भावनया चा- समश्भवत्कालान्तरकं विवादह्ोपनयनादि तथाऽपाटवादिनिमित्तक मसम्भवत्कालान्तरकं ग्रहयन्न-कावोर्य्यादिकं मलमारेऽपि कुर्थ्या- Saag: | तथधा--ग्रहन्येकादश नाम चतुर्थे मासि निष्रमः,

पषटेऽन्नप्राशनं मासि चूडा AAT यथाङ्खलम्‌ इति यान्नवल्वेान एकादश्द-चतुध-षष्टा्टमेषु विदहितलान्रम- करण-निष््रमणान्नप्रारनान्यप्यसम्भवतकालान्तरकाणि तधा कला- न्तरप्राप्े षष्ठमासे क्रियमाणं नामकरण्च सुख्कालकरणे

कालान्तरस्य संस्काराप्रकषप्रयोजकत्वात्‌ | तथा कालमाघवोयष्टत-काठकग्णदयेः-- अनन्यगतिकां नित्यं कुर््यातेमित्तिकां क्रियाम्‌ अनन्यगतिकामसम्रवत्तालान्तरामित्यथंः; एवच्च जातकम्म-जातेशि-पुचजन्सनिमित्तक-जम्मदिनविहित

* पुस्तके--ग्टद्यवचन्नोद्धिखि तम्‌ |

{कोस | hoe

मोदिरख्यादिकदान-सूतिकाषष्ठमादिदटेवतापूजादौन्यसम्भवत्काला- न्तरकाणि RAVI | तथा आद्रौखरवौ विहितल्रादसमवत्कालान्तरकं नवोदकं eae कास्यम्‌ तथेकादण्युपवासोऽपि काय्येः aa पत्ते कत्तव्यभेकादणश्यासुपो षर्णम्‌ | इत्यादिवचनेन प्रतिपच्पुरस्कारेण विह्ितलादसग्वत्कालान्तरला तदकरणे तत्पक्लोयविधिवाधात्‌। तथा दश्शखादमपि मलमासे काय्यं प्रतिमास्विदहितत्वेनासम्भवत्कालान्तरकत्वात्‌ | या काल्यायनः-- Agia: खाद Hala शाकेनाप्यपरपन्तं नातिक्रामेत ! मासि मासि बोऽश्नमिति Wa: | ATTA; मासि मास्यपरपन्स्यापरद्नः खथानिति 3 सामान्यमासमाचयुरस्कारेण विहितस्य sare यलमासाः- करणे लोप एव स्यात्‌ |

नच-- सपिण्डो करणादूदं यत्‌ कित्‌ खाङिकं भवेत्‌ | इष्टं वा प्यघवा पत्तं ततर कु््यन्मलिम्तुचे इति लघुह्ारोतेन cuneate सपिण्डनो तरश्राइत्वात्‌ पय्यंदस्त सिति वाच्यम्‌ अन्यत्रावश्यकादिषेरिति वचनेन उपरागखाद-नित्यश्रादादि वदस्यापि प्रतिप्रसवात्‌ |

2

९८१ sgfgxteet |

नतु-- पथ्या तु feadata: कथितो बादरायर gauge परित्यज्य उत्तराङ्ग प्रशस्यते दति वचनाग्मारेक्येन दथेखादस्यापि सक्लदिधानात्‌ सावकाशत् मिति वायम्‌ मासदयस्य नामेक्येन weg दिवरेरेकमासलत्रस्य भाक्तलात्‌ दशान्तत्रिंगत्तिथिपुरस्कारेण विदितं यत्‌ aa तदुत्तरे wad- बणखादौ waa Falq सावकाशत्वात्‌ नतु मलमास इत्यधेः | एवच्च निरवकाशं दशपोणमास्येकादश्यपवासादिकं यथा प्रतिमासं क्रियते तथा दश्खादमपौति। तथाच ष्य खङ्गः-- अवषटकारहोमश्च Ted चाग्रयणं तथा | मलमासेऽपि कर्तव्यं काम्या इष्टौ विवन्णयेत्‌ अवषटकारहोमः AAMAS al? वेश्वटेवश्च पव्वं दशपौशमासौ पिण्डपिलयन्नश्च | यव्यपौष्टिसाहचय्यात्‌ ses नोच्यते तथापि तुल्यन्यायात्‌ तदपि आग्रयणं नवशस्ये्टिः साग्निकित्तव्या | यद्यप्याथ्रयसं सावकाशं तथापि वचनान्मलमाशेऽपि कार्य्य काम्यास्तु सावकाशा इष्टो विवञ्जयेत्‌ निरवकाशासु कावीर्य्यादिकाः कन्तव्या Tafa प्रागुक्तम्‌ |

ननाम बनेन ee ue करु नोक कनः I भान्‌, geo ee i ee A ee ot en ee ee oe, es जन =+ 4 हण [ममः _ . ~~ ony en or ee —t नाणक भकः ee ee

* युस्तके--वाटरायणैः| पुस्लके-खम्निदहोल्म्‌ |

Qfgragey | Qty

तथा हारोतः-- आद्यो Afaea चो Hat दितोयः wera: स्मतः | तस्मिंस प्रकते मासि mara are यथाविधि तथेवाभ्युटयं ara नित्यभेकं हि सव्वदा | वेशाखादिमासविरेषपुरस्कारेण विहितं यत्‌ aes मासद्दयस्यक- नामतेनोत्तरे मासि वे्राखादौ सावकाशत्वात्‌ सम्धवत्‌कालान्त- रकं न्नौहियवपाकनि्मित्तक-युगादयाण्वयुकृक्ष्णपच्चादि विरहितं सभ्यदयच्च विवाहादि सावकाशं प्रकतमास्येव ai तु मलमासे इति तात्पय्यम्‌ | प्रक्तमासकरणस्य तत्तदिधिवाक्येरेव war मित्य मावश्यकमसम्भवत्कालान्तरकमित्यथः | तच्च Aad मलमाखेऽपि सवयदा TAA एतच्वान्यतावश्यकादिघेरिति ग्ह्यपरिशिष्ट- वचनेन समानाधेकम्‌ | एवच्च दशेखाद्धेकादश्यपवासकावोय्यीदिकं सुतरां कत्तव्यभित्याया तम्‌ तथा सावकाश्कश्यणां fatuare ज्योतिःपरशरः---- ara वा यदिवा घ्ने शक्रे चास्तसुपामते। मलमास इवेतानि वञ्जेयेदेवद शनम्‌ अग्न्याधेयं प्रतिष्ठाञ्च यन्न-टान-त्रतानि | देवत्रत-हषोत्सग-चूडाकरण-मेखला; | मङ्ल्यमभिषेकश्च मलमासे विवञ्जयेत्‌ एतानि वच्यमाणनि अन्न्याध्रेयादौनि मलमास इतर शुक्रास्तादि-

रि 0 ष्वपि जयेत्‌|

or ea pe ae a ee i el अभक 2g a la el nie ee i a ee ee ee ee SSeS ee Fe ray et 11

२८8 ‘afgatezl |

देवदथेनं प्रथमदेवदशेनमिति प्रागेवोक्तम्‌, यन्नः काम्यो ऽग्निष्टोमादिः निव्योऽपि वसन्तकत्तव्यः सोमयामो मासान्तरे सावकाश्लान्र क्तव्यः, SAG a महादानम्‌ | वापो-कूप-तड् गानि प्रतिष्ठा awa ¦ कुव्यीन्लमासे सहादान व्रतानि a मदहादानशब्दस्त॒लापुरुषादिषु षोडशसु arama यामदग्न्यादिषु रामशब्ट्वदनुगमकधग्माभावात्‌ | तान्युक्तानि TAIYUAN यथा-- | आद्यं स्यात्‌ सव्वेदानानां तुलापुरुषसंन्नितम्‌ . ., हिरणगभदानच् ब्रह्माण्डं तदनन्तरम्‌ कल्यपादपदानच्च गोसहस्र पञ्चमम्‌ | हिरण कामधेनुश्च हिरण्याष्स्तयेव हिरग्याश्वरथस्तदत्तदडमरथस्तधा परञ्चमाङ्गलिकं तइत्‌ धरादानं तथेव | दाद शं विश्वचक्रा स्यात्तद्तकल्पलतात् कम्‌ सप्सागरदटानच्च रलधनुस्तथेव महाभूतघटस्तदत्‌ षोडशः परि कोत्तितः |

तधा सुवणक्षष्णाजिनाचलतिलधेन्ादिदानमपि मलमासे काव्यम्‌ समाद्ये साष्टमारे तस्मान्भासोऽल्यरिच्यते.। o ^ चाधिमासकः प्रोक्तः काम्यकम्यसु गहितः॥

wm wet eb ie Qe | ee |, + |

"gaa - विष्णुचक्रम्‌

Ta

ufeatazt | २२८५

इति विष्णुधम्मोत्तरेण कास्यकसनिषेधात्‌ qaqa त्वनभि संहितफलं कत्तव्यभेषेति 3 महादानत्रतानि चेति विशेषनिषेधो ae इति वाचम्‌ | अनभिसंदितफलस्यापि महादानस्य पय्यदसनौोयल्वेन . चरितार्घ- लात्‌ | केचित्त॒-- महादानपदं खायोगव्यवच्छेदकं खन्यदानब्युदासकं कााम्य- कासु afta इत्यनेन सर्व्वदानपर्यदासादित्याडः | देवव्रतं नियमपूव्मैकवेदपाठः हषो सगेखेकादशाहविहितेतरः सपिण्डनोत्तर क्तव्यः कात्तिक्यादौ विहितः सावकाशत्वात्‌ पर्यटासविषयः एकादणाहविहितसतु निरव काश्लानरेमित्तिक- ara चेपचिकश्चादवदुपरागनिमित्तकस्रानादिवच्च कत्तव्य एवेति प्रागुक्तम्‌ ¦ मङ्गल्यं प्रतिपादोक्त(श)च्‌डाकरणोपनयनातिरिक्तं नाम करणात्नप्रा्विवादहादौनां बलोवदृच्चानयेंत्यादिवत्‌ विशेषदभमनेन सामान्यशब्दविशेषपरलतात्‌ | | अभिषेको राज्याभिषेकः | अत्र area एव पर्युदस्यते सावबकाशत्वात्‌-- ऋरच्ेकमन्दिरिगतौ यदि जोवभान्‌ ष्क्रोऽस्तगः सुरवरेकगुरुख सिंह | नारभ्यते व्रत-विवाह-ग्यदहप्रतिष्टा तीराटिकस्म गमनागमन पौरे; |

रद yigarse |

दूति कप्यपवचनेन wanna व्रतारम्भनिषेघदश्नात्‌ aa- मासेऽपि तुल्यन्यायाच्च | भारव्धत्रतन्तु aat प्रतिमासं Feta इति मासमाचपुर-

सकारेण विधानात्‌ निरवकागसेन मलमारेऽपि कत्तव्यं प्रतिष्टा तु काया कालान्तरे सावकाशत्वात्‌ | यधा रम्भादतोयाव्रते शिवरदस्ये-

मासि मलि्चेऽप्येवं यजेदेवौं सशद्कराम्‌

किन्तु aad कायसिल्यादह भगवान्‌ शिवः यत्रतु ad दादशसु मारश्षु मासविशेषोल्लेखेन aafaiq उत्त Went प्रक्षते मासि सावकाश्लान्मलमासे कत्तेव्यम्‌ AAT

सतव्वेजयाव्रतादि | तथाच लिङ्गपुरस- प्रारब्धे तु व्रते पश्चात्‌ संप्राप्ते लधिमासके। पूवव मानेन तं त्यक्ता काय्यै हादशमासिकम्‌ | पूव्वेमानेन मलमासशून्याब्दमानेन तं मलमासं Wal दादशसु मारेष्ेव काथमिव्यधंः | तथा सावकाशकश्चणं निषेधमाह ज्योतिषम्‌- yet शशो थाति गभस्तिमर्डलं दिवाकरः संक्रमणं करोत्यधः | तदराधिमसः कथितो बविरिलिना विवाहइयालोव्छवयन्नदूषकः गभस्तिमालिनः सूव्यस्य wed मध्यपदलोपो समासः, यद

gfeatazt | | Loo

शशो याति अ्रमावस्यान्तिमक्तण इत्यधेः | अमावस्थामतिक्रम्याधः प्रतिपव्छमये रविः सञ्चारं करोतीत्यथेः | कानिचिन्तु वचनबलात्‌ मलमासेऽपि सावकाशानि arate |

यथा लघुदारोतः--

प्रत्यब्दं दादे मासि काया पिर्डक्रिया बुधः |

कचित्‌ तयोदश मासि are qat तु वत्सरम्‌ 1

चक्रवत्‌ परिवत्तत Gan कालवशाद्यतः!

अतः सांवत्सरं arg ada मासचिद्धितम्‌

मासचिद्न्त॒ कत्तव्यं पौषमावाययभेव दि

यतस्तत्र विधानेन मासः परिकोत्तितः

संक्रान्तेऽपि कत्तव्यमाग्दिकं प्रथमं दिजः |

तथेव मासिकं yea सपिर्डो करणन्तथा |

गमं वाङुप्रिकी war तानां पिर्डकन्धसु |

सपिण्डीकरणे चैव नाधिमासं विदुबधाः | ware प्रतिसंवत्सरं कव्यीदित्यमेन warefafed सांवव्सरिकं ae प्रत्यब्दं खताद्ादवधेमृताहपय्यन्तं मास इति waaay

aren मासि कायभित्युत्सगेः | कचित्त-- वत्सरे दादे वा मासि aquayg वा मासेषु मलमासपाते त्रयोदटये मासि कायं तस्येव प्रक्तमासलात्‌ |

आयन्तु सांवत्षरिकं वचनादुत्तरं प्रक्षतमासं विदाय दादभे मलमास एव सपिण्डनानन्तरं काय्यं सावत्सरिक विधेः सपिर्डनो-

२८६ द्धिशेसुटरौ |

aaa | मध्याधिमारे. तु योदश मसि are वच्यते |

ननु सोरत्रयोदशमासस्य सौरखतमारेतरतवात्‌ कथन्तत्र खराच- मित्याह चक्रवत्‌ परिवर्तेतेति चक्रवत्‌ परिस्रमण्वशेन गतैमन्दत्व- शोघ्रलाभ्यां कदाचिदेकराशिभोगे तिथिदयप्रापौ यादसंशयात्‌ कदाचिद्वा खततिधेरलामे आदलोपापत्तेस्तदा प्रतिसंवत्सरं कुग्योदिति विधिबाधापत्तेः सौरमासचिद्धं विदहाय पौषमाघादि- चान्द्रमासचिद्कितं सांवव्सरिकयाद्ं काय्यं यतस्तत्र सांवत्स॒रिक- are विधानेन शास्वेण माघादिचिद्धितश्वान्द्रो मासः प्रकौ- सितः सच चरन्द्रमासो elias इन्द्राग्नी यच waa दत्यादि- नाभिहितः |

प्रादय Fal तु वत्सरमिद्युकमेव सषटयति-- असंक्रान्तेऽपि असंक्रान्त मलमासे प्रधमाब्दिकं सपिण्डनानन्तर- विहितं ्रथमसांवत्सरिकं तथा सपिण्डोकरणात्‌ ge मासिकं दादश्मासिकं. सपिरडोकरणच्च प्रकतसुत्तरमासं fasta HUA | दादश्मासिकमिति व्याख्याय सपिरोकरणानन्तरक्रियमा

सावव्सरिकखादमनाहत्य प्राचामाचारो दुराचार एवेति वदन्ति | सदशं ware प्रतिसंवत्सरं कुथ्यादिति वोष्छाबाधापन्तेः | राद्यं Wat तु वत्सरमित्यनेन प्रकते त्रयोदशे मासि fara

दादश एव मलमासे प्रत्यब्टविहितस्य सांवत्सरिकस्ादस्य प्रथम- वत्सरे दशितलराच।

श्ुद्धिकौखदौ | 2a

परतःसांवत्सरं यादमित्यनेन प्रल्यब्दविहितश्रादस्येवो पसंहा-

राच-- तथेव मासिका ge सपिण्डोकरणन्तथा |

इत्यनेन दादटशमासिक-सपिण्डो करणयोः एथक्‌प्रतिप्रसवाच | aifea प्रथमं नरेरिव्यतर प्रथमपदरैयष्थाच् |

खता प्रतिसंवत्सरं -कुष्यादिति पिधिविदहदितस्यैवं स{वत्सरिकस्य

हि प्रथमदितोयादिव्यवदहारी gad नतु दादशमासिकस्येति।

दादशणमासिकमेव सावव्सरिकखादसिलि वाचं सृताहनि तु aaa प्रतिमासञ्च वत्सरम्‌ | प्रतिसंवत्सर सैव श्राद्यभेकादशेऽहनि |

दति यान्नवल्कयन वत्सरं व्याप्य प्रतिमासं कथ्यादित्यनेन विहितस्य

द्ादशमासिकस्य प्रतिसंवव्छरविध्यगो चरत्वात्‌ | यचान्यद्क्रमाघ॒निकेः- प्रतिमासन्तु वत्सरं प्रतिसंबत्सरद्येव-इत्यनेन सामान्यविशेष न्यायात्‌ पदाहवनौयवत्‌ प्रथमानब्देतरप्रत्यब्दे विभोयमानं कथं ` प्रघमान्दे प्रसज्जेयतेति। तदतोवाश्बम्‌ | सामान्यविशेषन्यायस्यैकविषयकलनियमात्‌ अन्यधातिप्रसङ्गात्‌ | चात्र प्रतिमासं कुयात्‌ प्रतिसंवत्सरञ्च कुय्याोदिति विधि- दयस्यक विषयक ताऽस्ि अन्यधामावस्यायां feat दद्यादित्य- पच्य wate प्रतिसंवत्सरं कुथ्यादित्यस्य सामान्य विशेषन्याया- दमावस्येतरपरत्वमस््‌ | * पुस्तके--च्ि्ितांशः पठितः|

२.

Reo श्एड्धिकौखद |

वत््राधिकरणतामादायेकविषयता वाच्या मासिक खाद विघेवव्सरान्तर्गतसमासा एवाधिकरणानि प्रत्यब्दविधेस्त वत्सर इति कथमेकवषिषयता |

किद्च--

प्रतयब्द्‌-प्रतिमासविष्योव्यीप्यव्यापकभावाभावेन WTAE

सामान्यविशेषभावस्य कः प्रसङ्गः-उभयीगर्विशेषल्ादिति )

नच-- पदेषु जुदहोतीव्यच्रापि चाश्वस्य पददहोमविधौ अग्न्याधानस्या- raat जुहोतोति विधेः, सङ्खो चवद त्रापि सङ्ोचोऽस्िति नाच्यम्‌ हेत्भावात्‌ समानविषयल्ाभावाच्च | किच्च राद्यं gat तु बत्सरभित्यनेन हारोतेन कथं म्रक्रतत्रयो- दशमासं विहाय दादश एव मासे agar प्रथमाव्दिकश्रादं विहितम्‌ | Ty ब्राह्मणय दधि दौोयतां तक्रं कीर्डिन्धायेतिवत्‌ प्रतिमासञ्च वत्सरं प्रतिसंवत्सरचेत्यतोक्तिवाघया wanaatacata प्रति- संवत्सरविधेरिति तेर्क्तम्‌ | तदप्यतौवायुक्तम्‌- उक्तिवाघाया अपि समानविषयकत्वनियमात्‌ | अतएव चैतो YSa मतो ances नोक्तिवाधा किञ्च यदि पृव्बोक्तसामान्यविधिमपैच्य उत्तरस्य विशेषविषधैः mata: स्यात्‌ तदा सामान्यविधिरुक्तिबाघधाविषयः स्यात्‌। नच प्र्ब्द्विधिसपेच्छ प्रतिमासविधिः, वा सामान्यविशेषभावो

afgntaa | २९१

व्याप्यव्यापकभावाभावात्‌ ।. नवा प्रत्यब्दविधिः wer: प्रत्युत यान्नवलकए वचने प्रत्यब्दविधिः पर एव wad इल्युक्तिवाघायाः कः प्रसङ्गः | | किञ्च हारोतेन qaare sfu सांवत्सरिकसखादविधानममङ्गतं Sa |

नच दादशमासिकखाद्धे aauq सांवत्सरिकं सिदमिति वाच्यं वाक्ये उभयोज्ञेखप्रसङ्गाहमादशमासिक प्रेतपदवच्वेन qa सांवव्छरिके तु पिलपदवच्वेन caarafata टेवताभेटेन aa- लावगमाच पफलसेदेन प्रयोगभेदाच हादशमासिकस्य प्रतत्वपरौ- सारः फलं सावत्छरिकस्य तु fueefatata |

एतेनानुषङ्घेऽपि निरस्तः प्रतिसांवत्सरिक विधैः सपिख्डनो- ` तरकालविहितल्ेन Rates |

सपिख्नखाद्वमेव wiaafaatefafa are विधि- भेदेन फलभेदेन खादइभेटात्‌ सपिख्डनस्य पान्प्रणेको दिष्टाङ्तया दड्न्कत्ेन सांवत्छरिकेतरत्वाच्च हारोतेन safafeaarafa |

अतएवापराहे क्रियमाणसपिर्डनानन्तरसपराह् एव wale प्रथमसांवत्सरिकमवश्यमेव प्राञ्चः कुव्वेन्ति | रात्रिसायाङ्कतरस्यंव खादयोगम्धकालव्वादिति।

qwa खाद्स्य प्रतिय ware: पुनराव्दिकं इति aaa प्रायञित्तसुपद्दिश्यते। पुनराग्िक प्रथमप्रत्याब्दिके इत्यधेः |

यछ पूर्व्वदयुर्वाधिकं ate uta: पुनरान्दिकम्‌ |

दूति meatal वचनं usfa तदम्रूनं तव्सरिताधाभदह valid

शुद्धिकोखदो |

2é%

समूलत्वेऽपि gated अपराह्ानुरोधै ad सपिर्डोकरणे पर- दिने यदि खततिधेमेष्याहनं लाभः स्यात्तदा परेद्यरपि ए॒नराव्दिकां ae ara तु सपिर्डनसाहचय्यीत्‌ पूव्वेदिन एवेति नियम दति वचनाधेः | अतः प्रथमसंवत्सरेऽपि सांवत्सरिकमवश्यं काय्यसिति सिदम्‌ | ततश्वापक्लष्य क्ते सपिर्टोकररे सांवत्सरिकस्यापकषविधाना- भावात्‌ पूर्णं संवत्सरे तदवश्यं सुतरामेव काय्येम्‌ | ACY प्रक्तमनुसरामः | गभं वाद्धैषिके क्रव्ये चेति-- गर्भे गभेछल्ये गर्भाधान-पंसवन-सौमन्तो त्रयने वाड षिकै क्त्ये धनछदिग्रहणे खृतानां पिर्डकम्यसु दाप्हिकपिख्डदानादयखाइ- मासिकादिषु सपिर्टौकरणे नाधिमासदटोषं विद्ुरेतान्यधि- मारे तु WUT: aati freaafafa tas aga चेति चदसखतिवचन- ममानाधं सपिर्डोक णन्तथेति qatasta प्रतिप्रसबे पुनः सपि- गडोकरणपदं सपिर्डनापकर्षाघम्‌ | ननु मलमासपाते चयीदगेऽपि सयिरडनमाह विष्णुधर्ममो त्र-- संवत्सरस्य मध्येतु यटि स्यादधिमासकः) तदा agen मासि क्रिया प्रेतस्य वाधिकौ तथा सत्यव्रतः --

संवत्सरस्य मध्ये यदि स्यादधिमासकः) तदा त्रयोदशे खाद काय्यं तदधिकं भवेत्‌

श्रु द्धिकोसटी | २९

विष्णुः--सासिकाथेवत्‌ हादशहं खाद्ानि wat त्रयोदशेऽङ्कि वा HAs संवत्सरस्य मध्ये यद्यधिमासो भवेत्‌ तदा मासिकार्थे दिनमेकं asaa

्रस्यायः--अरभौचापगभे दादशसु दिनेषु दादशमासिकानि Hat त्रयोदशेऽङ्कि सपिख्डनापकषें कुयात्‌ यदि तदत्‌सरमध्ये- ऽधिमासः स्यात्तदा खाद्दिनमेकं aA |

तेन चयोदशदिनेषु त्रयोदशमासिकानि कल्ला चतुदश सपिर्डनसिति |

विष्णुषम्मो त्रे-- मघ्ये चेद धघिमासः स्यात्‌ कुच्यादभ्यधिकं ततः | सत्यं-- एतेषां वचनानां मध्यपदयुतेमध्याधिमासविषयत्वं हारौ त- वचनन्छन्लयाधिमासतिषयमिति विरोधः | उतुखात् मध्याधिमार दादशे मासि सपिण्डोकरणस्यासम्भवो

खतमासोयरूताद्ाप्राप्तरेवमादयाधिमेऽपि। अन्याधिमसे तु मामदयस्यकनामलात्‌ खतमासोयतिथिलाभः |

एतेनेतदुक्तं भवति दादशमाखेऽधिमासपाते ततेव सपिर्डनं सांवत्सरिकं ATA

यदा लन्येव्वकादशसु Alay अ्रधिमासः स्यात्‌ तदा तयो- दशस तयोदश्खाद्ानि Hal agen मासि सपिण्डनं सावत्स- fag काव्यमिति;

गो मि कि el

* (म) wee --अधिकः पाठः मन्त्रवज्जः fe दद्राणम्‌ |

2&8 ufgatsdt |

्यमासस्य पव्वेमासमरणे तु मध्येऽधिमासपातैऽपिं दादश- मास्येव सपिण्डनं aaa खतमासोयप्रापेः-न तु चयोद शमा वच- नानां Alaa चयमासस्योत्तरमासमरणे तु तयद शमास्येव निचिंवादं त्रैव खतादहलाभादिति ध्येयम्‌ | अमावस्यामृतस्य तु मध्ये मलमासपातेऽपि तच मासिकं किन्तु तिष्यन्तरखतस्येव | यधा समयप्रकाश्ता कुथमिः-- AAAI दव्यादन्रञ्चामिषसंयुतम्‌ | संवत्सरे faaesfa प्रतिमासञ्च मासिकम्‌

संवत्सरातिरेको वे मासयैव त्रयोदश तस्िंस्रयोदशे खां कुब्धादिन्दुसंक्तये संवत्सरे faas मलमासपाषन मासाधिक्यादिलयथः। किन्लतापि + $ > पै तयोदश wa मासि सपिण्डनं सांवत्सरिकच्च तत्व सयृतमासोय- तिधिप्राप्ः | | ~ यत्तु- संवत्सरातिरेको वे मासश्चेव तयोदश | 8 + ^) #तस्मात्तयोदणं AE कुव्यात्रोपतिष्ते | इति wWusyadd तदन्द्याधिमासविष्यममावस्यासृतविषयं at यच्च --~ wanna asses नवखाद' तथेव प्रतिसंवत्सरखाङ् सलमासेऽपि तत्‌ aq | इति सल्यव्रतवचनम्‌-

ree म) + ge ee ,, / 0 ति i 2 eee ee i ed eee > नतं gi pe तनन कृ ee rere प्न मः he शोत eR ger or Mey regen

* GRR तदा त्रयोदशम्‌ |

शङ्को | २६५

यच्च - दर्षे au कन्तव्यं मातापिचरोमेताहनि मलिम्तरचेऽपि कत्तेव्य' व्याघ्रस्य वचनं यथा | दति व्याघ्रवचनम्‌-- यच्-- कृथाश्मलमासे तु काम्यं HU कथञ्चन! त्यक्ता नैमित्तिकं are तच्चि तत्रैव कौत्तितम्‌ एको दिष्टन्त॒ wane तन्रेमित्तिकसुच्ते | इति प्रजापतिवचनं तत्‌ यदि साकरं स्यात्‌तदा तत्‌ सब्दमन््याधि- मासविषयं हारौतवचनसमानाधे वखेनोयम्‌ | वें वषं ARATE प्रत्याल्दिकयाद्रमित्ययेः अथवा-- मलमासगतानाच्च are यद्मतिवत्सरम्‌ मलमारेऽपि कन्तव्यं नान्येषान्तु कदाचन | इति चैटौोनसिवचनैकवाक्यतया मलमासविषयम्‌ | तथा चोशनाः- मलमासषतानान्तु ware प्रतिवत्सरम्‌ मलमासे a तत्काय्यं नान्येषामिति निश्चयः ज्यो तिषे- arat विवाहच्च वास्तुनिवेगनम्‌ | परोक्तं प्रतिष्टां Hala प्रासादभूरुद्धाम्‌ | न्‌ हिरण्येन वासांसि धारयेन्मलमासके |

२९६ श्रु ड़िकोखदो |

वासुनिवेशनं वास्लारम्भम्‌ | तथा-- उद्यानविद्याग्टहक णेषेध-- प्रास्तादश्डगद्युपभोगयाना; | garaa मैव wenasi afd मासि aga मङ्गलम्‌ रोगो विन्दपदहन्दध्यानदौपाभिदौपिता | प्ेक्ावतां प्रेचणौोया कालणश्िनिंरूपिता# |

in 1, senegal Lgl a जक भत मोदन कनो PS APRS कः Bat “ने ears" Al Pe al le ree rie न= a = पननम ag daa eeintniey Pe ie rrr aR कन

+ (क) पुस्तके--विनेचिता।

अथोट शधिः |

ry + ay $ Qs - एवं कालशचिं निरूप्यदानौं जलादोनां एदिनि रूप्यते | मनुः- | आपः शद्धा wfanat बेढणष्णव यासु WaT | eR ५५. ¢ अव्याप्ताश्चदमेष्येन गन्धवरणरसान्विताः | प्रणस्तगन्ध-रूप-रसान्विताः। दुगन्धा निन्दितिरूपा दुष्टरसाशच Oo $ TY वच्जनोया इत्यथः | ततापां शुक्करूप-मधुररसौ सखाभाविकौ, गन्धस्त॒ यद्यपि खाभाविको नास्ति तथापि संक्रामिक wa प्रशस्तो ग्राह्यः, तेन प्रणशस्तगन्धाज्िता गन्धरौनाश्चापः शुद्धा इत्यध; तधा शङ्कः,-- भूमिष्ठसुद कं शुदं तद्देव शिलागतम्‌ | ¢ >~ © > £ ¢^ * on गन्धवणरसदुषटवेज्जितं यदि तद्भवेत्‌ यमः-- अजा गावो महिष्यश्च ब्राह्मणो wafaat . दशरालेण mata afasy नवोदकम्‌ हारोतः- Al HET शस्बृक शङ शक्ति TEA: | पोत्रा नवोदकच्चेव पञ्चगव्येन ष्यति |

ER sopra repped mena emavearirtpwers nei A ede de dea? epg Pru Vie tr LY rh, नणि, मणिभि or ei

* (ग) तया तद्वच्छ्टचि |

२८

२९ afgateel j

neafafafaarserd Waa: | AAVATUAAT नास्ति प्रताना दूषणम्‌ | स्तो काना सुद्‌ तानाच् sag टलभिष्यते ~ = उदताश्चापि ष्यन्ति एः aa समुदुताः | एकरात्रोषितास्तास् त्याज्या मेध्या ata प्रियाः प्रताना खोतोजलानां, दोषे; श्चे्मूत्पुरोषादिभिः |

यो गियान्नवल्कयः-- अग्राह्या AMAT आपो नद्याः प्रथमवेगिताः। watfaara केनापि ara तोधादिनिःरुताः BRAT: प्रथमवेगागता आपः, alaifefaeat: गङ्गदि- प्रवाहात्‌ ware विनिगंता इत्यधेः | व्यासः-- त्यजेत्‌ uated gu त्यजत्‌ पर्युषितं पयः | त्यजेन्नाङ्ृवोतोयं तुलसौ विल्पङ्जम्‌ | STAT! | aa: कूपतड़ागानि सरांसि सरितस्तथा | असद्तान्यदोषानि मनुः खायन्भुवोऽब्रवोत्‌ तपञ्चन खात्‌ कूपाद्‌ त्यन्तोपद्तत्तधा | अपः qatar: शेषं शास्त्रेण शो धयेत्‌ | सरितः प्रसरण्शोला निभरा इत्यधेः, कूपादिति संहतो कोप- लक्षणं, शास्रेण प्सरविधिनेत्यथे; |

शद्धिकोखदी | Les

अल्घन्तोपहतत्मादडह अआरपस्तम्बः-- शिरोरुदहाणि विरतं alist मच्येभैव ! एभिश दूषिते कूपे कुम्भानां शतसुचरेत्‌ | एवच कुम्भग्तोद्धरसे यत्र सर्व्वीदारो भवति तचेव मर्व्वोद्वारः | अधिकजसले तु चटशतोद्वरणं कला शोधयेत्‌ | शोधनमाह बहसखतिः-- वापोकरुपतडागीषु टूषिकषु विभोधनम्‌ | घटानां शतसुदुत्य नदौतोयं ततः fate | पञ्चगव्यं ततः feat बाद्यग्टान्‌ खस्ति वाचयेत्‌ af वाचयेत्‌ ब्राह्मणेभ्यः किच्चिदेयमित्यथः। अतिमहत्स्‌ तड़ागादिषु दोषाभाव इत्युक्तमेव! aura aetey:— जलाश्रयेष्वधान्धेषु खा वरेषु Alas ! quad कथिता शदिमेदहत्‌सु तु दूधणम्‌ स्थावरेषु facaty | अङ्गिणः--कूपे famadee पला तोयं दिजोत्तमः | fauau fanaa कुम्भे सान्तपनद्चरेत्‌ ag कूपे पिवेत्तोयं ब्राह्मणः शवदूषिते | अदहोराचोषितो भूत्वा पञ्चगव्येन ष्यति द्वलः*-- fat भिन्नः शवश्ेव Hoe यदि दश्यते पयः पौल्वा लिराचन्तु मानुषे दिुणं aaa

ri नि 1 1 a ce Raa are RA १) nn ser oe le ey ie cere A se कि, ति + ` 9 Reve भण ail en + नन ne a ie cam afar ap pg gM aa ननित .

* (ग) GAH देवनवचन WAT |

eos afaaiset

ATA aaa: खनिता: कूपा स्तडागानि तथेव एषु स्नात्वा पौल्ला पञ्चगव्येन शुष्यति | AMAA HATTA! | अङ्किगाः- चार्डालक्ततकूपषु यदयज्नानाज्जलं पित्‌ | चरेत्‌ सान्तपनं विप्रः प्राजापत्यच्च ूमिपः॥ ATHY UTS: पादं शूद्रस्य न्नापयेत्‌* अङ्किराः-- AWA wae पिङ्‌ यः कूपतो जलम्‌ | गोमूतयावकादहारस्विराचण विश्यध्यति शूट्रखाभिकजलपाने तु विगरेषमाद शातातपः-- यदि विप्रः प्रमादेन शूद्रस्य तु जलं पिबेत्‌ | उपोष्य विल्वपद्यानां पलाशस्य कुशस्य एतेषासुदकं Tat तेन शदिमवाप्रयात्‌ |

or हर अकण ह, [ति ie 0 ` 1 8 111

पएस्तके-टापयेत्‌।

ery a kg Pr Pie ee = शतः

अथ yfagts: | afamraeger विविधा vafa, ater get मलिना च। यथा टेवलः-- प्रसूते गभिंखौ यत्र fant यत्र मानुषः | चा ण्डालेरुषितं यतर aa वा दद्यते शवः विर्मूत्रोपहतं यत कुणपो यत्र दृश्यते | एवं कश्मलभूयिष्टा भरमेध्येति कथ्यते | चाण्डालेरुषितं चाण्डालवसतिखानं, विर्मूतो पतं प्रत्यहं विर्मूत- करणेनोपघातः, कुणपः णवः | द्ष्टामादह एव-- (क्रि) कमि कौटपदकेषैदूषिता aa भेदनो | व्सापकषंणे; चिपेरवन्तेर्वां दुष्टतां व्रजेत्‌ तरप्समघनोभूतं ward Aarts | मलिनामाह-- नख्‌-दन्त तनुज -त्वक्‌ तुष-पां श-रजोमलेः | भस्म-पद्क-ठणे वपि सञ्छन्ना मलिना भवेत्‌ तनूजं लोम gfyare देवलः -- ददनं खननं भूमेरवक्िपन-वापनें पथ्चख्यवर्षणस्चेति wid पञ्चविधं स्मृतम्‌ i पञ्चधा वा चतुधा वा भूरमेध्या विशुध्यति दविधा चनरिधावाद्ष्टातु शध्यते मनिनंकधा

१०२ afgaraet |

वापनं GIACY पूरण, उपघातच्नूयस्त्वाललताभ्यां दहनादिभिः पञ्चभिर्वापनान्तेश्तुभि acter विश्ष्यति | दुष्टा तु दहना- मलिना तूपल्तेपनमातेण

fefufafa दंहनलेपनाभ्यां at) एष्यतोल्यषेः | ITAA T: भूशदिर्माज्जनादाहात्‌ कालादोक्रमरणदपि सेकाद्क्तेखनाज्ञेपाट्‌ WE माल्ननलेपनात्‌ | माच्जेनमवकरनिरसनं, यावता कालेन Taras भवति एवात्र कालः, सेको Wald, उलेखनं स्रच्णएम्‌ अत VMI समुदायेन प्रत्येकेन शबिरिति व्यवस्था | VHA एथगुपाटानं माच्नन-लेपनयोः प्रतिदिन- प्राप्षपथेम्‌ | $अङ्धियाः- यावत्या वापिता नौलो तावतौ चाशुचिमहो | यावद्‌ दादशवषांणि परतस्तु शचिभवेत्‌ | नस्या चोपहते Ast धान्यं धयत्परिरोदहति |

अभोज्यं तद्दिजातौनां Yat चान्द्रायणच्चरेत्‌ | सुमन्तुः-- नोलो प्ररोहणं ad तथा वे मौर्डिकालयः | तस्य द्धिः समाख्याता वंद दशभिवेदहिः

de rere mig mmr Arm hari? VP ST PPE dm lr SS a APP 1 | 1 beet 777 ge मनू ७०१०.

* पुस्तके-ापस्तम्बः। एुस्तके पाठः-- वापिता यल al Gray स्यभएुचि भनेत्‌ | { पुस्तके--यत्त्‌ प्ररोद्ति |

एद्धिकौषटो | ३०२

मरयेचिः- ग्टदहेष्वजातिसंवेशे शदिः स्याद्पकेपनात्‌ | संवासो यदि जायेत दादहकलेपे विंनिदिेत्‌ ्रजातिश्ण्डालादिः, संवेग aia, संवासोऽवस्ितिः | बौधायनः- WHMCS दारुशिकजते माज्नंनादुज्ञेखनात्‌ च्ालनाच शु इष्टकाः BEATA: | सङ्गो णीश्रिताः परस्परं ग्रथिता इत्यथः | देबलः- माज्जेनात्‌ AAA eu: च्षोभितस्य यमः-- दिजस्य मरणे am fagera दिनतयात्‌ | प्व-शद्र-पतिताश्चान्या wase दिजदेश्मनि | शौचं aa प्रवद्यामि मनुना भाषितं यथा दश्यराताच्छनि प्रते मासाच्छदरे भवेच्ख्छचि इाभ्यान्तु पतिते tenes मासचतुष्टयात्‌ | HUA वज्नयेदेषहमिव्येवं मनुरत्रवीत्‌

TAM पुनः प॒नर्टषोपस्ितौ !

यथोक्तकालानन्तरमपि विगेषमाद सम्बत्तः-- ग्ण शद प्रवच्याभि अन्यस गवदूष रे | trast werd भाण्डं सिमत तथेव

२०४ शुड्धिकोखरी।

ग्टदादपास्य AMA गोमयेनोपलेपयेत्‌ | तराह्मणेम॑न्वपूतेख हिरण्यक शएवारिभिः सव्पमभ्युच्तयेदेश्म ततः शष्येदसंशयम्‌ यान्ञवल्कयः- पन्यानसु विश्ष्यन्ति सोमश्थ्धांशमार्‌तेः | निलपविषयभेतत्‌ | तघा यमः- os ~ रथ्याकद्‌मतोयानि सषटटएन्यन्यश्ववायसंः | मारुतेन शष्यन्ति uavataata पराशरः--रथ्याकदमलोयानि नावः पन्धास्तणानि 0 arate agate unvatfaata ay fn Q सशनाटन्यजातोनाभिव्यधेः | यमः-- ब्राह्मणावसथे भूमिं देवागारे तथेव |

मेध्यां चेव सदा मन्येद्‌ गवां गोहे तथैव

= प्मनुपह त{विषयञ्चतत्‌ | माकण्डययुरर--

रध्यागतच्च wate तात ! वाताच्छरचि स्मृतम्‌

ee _ as re - oe ~ _ कीति ) hn

# पुस्तकरे-म!रुताक्घंण | + पुस्तक्े-मरुताक्षण Wala |

ee ee) ee | हि fu we Derg ters refs For I se -->-> =, जा ०५

रि 2 9 9

अथ तेजसादिद्रव्यश्चदिः |

ममुः frag काञ्चनं भार्डमद्धिरेव विष्यति | अलमश्ममयच्चेव राजतच्चानुपस्कतम्‌ अलं शह्ृश्टकत्यादि, चकारात्‌ काचपाठच्च, अनुपस्कतं रेखादि- गुणान्तराघानरह्ितम्‌ | ससेपस्य तु विशेषमाद एव-- तजसानां मणौनाच्च सव्स्याश्ममयस्थ | भस्मनाद्धिमुदा चैव दिरुक्ता मनोषिभिः ताख्रायःकांस्यरेत्यानां AYU: भौसकस्य MST यथाहं कत्तव्य च्ारान््ोदकवारिभिः | यथा सेपमलादयपकर्षीनुसारेण क्षारो भस्म, अस्त्ोद कं जम्नोरा- दिरषः, श्रस््लोदकं तास््रत्यानां सम्बध्यते, अन्येषु चारोदकं पश्चाञ्जलेनेति Waa सम्बन्धः |

शङ्ः-- 4 $ ¢ aw arty ufg कांस्यस्य लोहस्य fafafena | मक्ेग्डेययुराणे--

्रौड्म्बराणामस्तेन तारेण AURA: | भस्माग्बभिख क{स्याना VTS Aral द्रवस्य

> erg ee + weer Pie eae gs ti ee bi rh pg ei i tear rar eh rh [9 1 1 nF miniiinticnbinbem: on. shdindstinkeniomesnadhende aenlenbtiaial ont uname ieaiemntiten ante gaat te neta a ni el i i alee ee | 1 Re gg 1 १, wee, 1 witty

* पुस्तके - areata |

२८

२०६ | ए्िकोखदी चहशतिः-- अमभसा हेमरूप्यायः कास्यं शुष्यति भस्मना TAMA TAH पुनदशहेन र्मयम्‌ | yaaa खग्मयमिति चाण्डालादिसख्रथेविषयम्‌ | भोरितोच्छि्टादिस्ें परिस्यागमाद मनुः-- कप्रोच्णात्तणकाष्टच् पलालच् विश्ष्यति | माच्जनोपाच्ञने वेश्म पुनःपाकेन WATT Way: पुरोषेशच slag: परूयगीरिपेः | wee नेव शुध्येत युनःपाकेन खर्मयम्‌ | हदद्यम:

मरणिमुक्ताप्रवालानां शङ्गानासुपरलस्य | अन्नानाच्धेव सर्ववेषामह्िः शौचं विशोधनम्‌ पहतविषंये कणश्यपः-- | सिकताभि दारुटन्त-ङ्गाश्मःशङ्-शुक्तौ नाम्‌ सिकताभिजंलमिखवालुकाभिः | . `

cat दारुशङ्गास्थामिति यान्नवल्वमोक्तवचनमत्यन्तोपहतः

विषयम्‌ ¦ [र

व्यासः- - खद द्धः ष्यते दारु तत्न णेनातिदूषितम्‌ | न्ति ¢ + मा'त्तकञ्च पुनःपाकात्‌ त्याज्यं सूनादिदूषितम्‌ |

a कते क) नोन्न Ae ee rire ee Peeper ee rena sehen न्ध्य नः भनि AN Neh ainda reer wae 3 1 ` 0 01 9 , ge ie eee

गणाना ee नी ee te गणन जनन ine einlalgan alata rts amass india Pie peri nieiat,

^ gaa -vefafcanfirar |

yfgatazy | | $ ०७

अङ्गिराः गवाघ्रातानि कांस्यानि yerfeerearfa | wafer दशभिः क्षारे; ठकाकोपदहतानि | TET पादशो चञ्च aaa कांस्यभाजने | भ्रूमौ fafaa षरमासान्‌ पुनभेस्य समादिरेत्‌ यदित्यव्ययं यस्मिन्नित्यथः | आपस्तम्नः-- भस्मना शुध्यते कास्यं सुरया चेत्र लिप्तं सुरा-विर्मूतर-संखृष्टं शध्यते दार लेखने; | शूद्राणां भाजने भुक्ता Wat वा भिन्नभाजनं। अहोरात्रोषितो wat पञ्चगव्येन शुष्यति नौघधायनः- | .. - -, भिन्नकस्ये तु योऽश्रोयात्‌ नद्यां खाला festa: गायन्तप्र्टसहस्न्तु एकमभक्तस्ततः शचः | टेवलः-- | ताश्न-रजत-सुबणे-गङ्-शएति-सफटिकानां feafafa a era | नोधायनः-- | तैजसानां पात्राणां मूत्र पुरोष शक्राखटक्‌कुणपम देरल्यकाल संसर्गे परिलेखनं Waa वा सप्तरात्रं स्थापनं महानां वा|

महानद गङ्गा ¦

* ग्ब पुस्तके--स्प्रद्रोच्छरानि यानित, {ग प्रस्तके - भिन्नसगशिन्नम्‌ |

३८ afgatezt |

चिरकालसंसग तु वहद्‌विष्णुः*- पअत्यन्तोपदतं wa लौहभाण्डमम्नौ प्रकिपं wad मरणिमिय- मश्मसयं वा Wages Vata मदहोतले निखनेत्‌ | MEATS सुवणदितेजसभार्डम्‌ | ब्रह्मपुराणे सुवण रूप्य wea श्ुक्तिरल्मयानि | स्यायस्तास्न tata त्रपुसोसमयानि सूतिकाशवविर्मृत् रजखलाहतानि तु प्रचेपषव्यानि Vara यच्च यावत्‌ सरेदपि | waaay स्फटिकादिमयं, सूतिकारजस्लोपहतत्वे भोजनद्ार, यत्पाच॑ यावत्कालम ग्निं सहते तावदग्नौ योजयेदित्ययेः अतिचिरकालसंसग बौधायनः- तेजसानां मूत्-पुरौषारूक-कुणपमदयेरधिवासितानामग्निना- वन्तनमतेजसानामुत्सर्म; | शातातपः--

संहतानान्तु पात्राणां यटेकसुपद्न्यते |

तस्येव शोधनं प्रोक्ते तु ततस्पृ्टिनामपि |

तु तस्योपहतपात्रस्य स्मभवतामन्येषां पात्राणमित्य्धः | यान्नवल्कवः--

तन्तणं SRT Mare: फलसम्भ वाम्‌

कि ey ree ee een pr ae ee i ee 7 [ ति 8 am a ee Pei ee oe rR मननेन वनन iP ile arahl IE tate lee pele ila ht ile Regret rs

* Gere ` षिष्ण्‌ : |

शद्धिकोसुदो | ०९.

RAMA ITAA Warned, शदिः, उपदत- विषयच्चतदन्यधा araaafa तथा ततैव -

यतिपात्राणि ख्द्वैणदाव्वेलाबुमयानि |

सलिले शदिरेतेषां Maras घषर त्‌ॐ

फीणी TO ee =e कि Wee ee (नान्त lel an १, #] | ककरो नामन्‌ - नकन + 81) gee 0 el , ae 1) 11 he ue —-— a ea oe > न्क dU [नना इल ला ~ in

* पुरतके-वधषेणात्‌।

अथ प्रोच्चतणादिश्रुदिः।

णङ्कः--

निवासानां गुडानाच्च लवणानान्तघेव |

#सूलानां कुसुमानाच् ऊणकापसयोस्तथा |

प्रोत्तणात्‌ कथिता शुडिरिल्याह भगवान्‌ यमः || अ्रल्यन्तोपहतानां गुडादोनां परित्यागमाह टेवलः- VASAT मूलानां WATS गुडस्य नान्यत्‌ शोचं परिव्यागादश्द्ानामिति शितिः

विष्णुः- गुडादोनाभिन्लुविकाराणं प्रभूतानां पुनः पाक्षेन सेदसवणा- ara? [ वाय्थसिदानंन | wera तु पुस्तकानाम्‌ |

मनुः-

¢ , + ६५ माज्जनं यन्नपाचाणां पाणिना anata | चमसानां यरहाणाच् शिः प्रक्षालनेन तु | चरूणां खुकस्नुवाणाच्च शदिरुष्णेन athe | WITITASTANY मुषलोटदूखलस्य | afsg wat शौचं बहनां धान्यवाससाम्‌ | प्र्तासमेन waraafactas विधोयते |

Or 1 | | Series See gis A i i A Toe epee ee nn ee i ee Sg rage Arar rr llr = जननानि EGP Ta! re br PRs Abed भन्न १1 ee a

# UAR--RGARGaTATH |

+ क्र पुस्तके-) | fafeata: ufaa: | { पुस्तके - त्वस्प्मानास्‌ |

$ पु्तकै.--अद्धिः भनम्‌

ufeatezi | २१४

चेलव चमं शुदि बदलानान्त्ैव | शाकाञ्मूलफलानाच्े धान्यवत्‌ शडिरिष्यते i प्रोत्तणात्‌ ठणकाछञ् पलाल विषश्ध्यति i ग्रहो यज्ञपाचविशेषः, चरूणां चरुरुसक्तानां, qaaatfeararai सेहाक्तानाभिव्यथेः, wi यज्नकश्षणि दर्व्वीविशेषः, acarai वेरखादि दलनिश्ितानां चेलवत्‌ घान्धवद्दिति वद्भनां wrada खल्यानां त्षालमेनेत्यधेः | लोकालिः-- (लौ माकिः) दाभ्यामूद्वं सरलानि वसार प्रोच्णन तु दशारभ्य वविचिचाणि सितान्यारभ्य विंशतेः | अङ्कराः- संहतानि वल्लाणि पटक्रुय्याविकानि च, कामाचार्डालसंस्पश Mauser संहतानि प्रच्छदपटादौोनि, परकुटौ awed भाविकं कम्बलः | टेवलः- तूलिकासुपधानच् पुष्परक्ताक्नितानि च| णोषथित्वातपे कि चित्कर रुन्माज्जयेन्मुहः | cara वारिणा प्रोद्य विनियुक्लौत कासु 1. तन्तु -कौग्रेय-कुतप-पट-चौम-दुकूलजाः | TARA भवन्ते शोषणप्रो्णदिभिः | तान्येवासेष्ययुक्तानि निणिज्याद्‌ मौ रसषंपे; पुष्परत्रानि कुस॒ग्धपुष्पाद्िना theater: |

Th ufeatadt |

याज्ञवल्कयः सोषेरुदकगो मूतः शध्यत्याविक कौषिकम्‌ | सखौपफलेरं एपटं सारिष्टेः कुतपन्तथा ऊषः क्षारम्त्िका, भाविकं कम्बलः, कौषिकं क्मिकोषोद्यं Que पट्णाटकः, कुतपो नेपालकम्बलः, अरिष्टं मौरसषपः, उदकगोमूतेरिति सव्यैत सम्बध्यते, एतच्वात्यन्तोपहतविषयं पूव्यैवचनात्‌ | बौघायनः-- वासोवत्‌ वल्कलक्षष्णाजिनानां शदिरिति शषः विष्णुः- TAMIA वस्वस्य warfad यन्न विरज्यते तच्छिन्यात्‌ विरज्यते उपरि कतरागविहितं स्यादित्यथ, | ब्रह्मपुराणे Vas चालयेदस्वं eg पेते wate | शएष्यद्‌विर्मू तर एक्रारूग्‌ दूषितन्तु ख्दम्बुभिः | fay:—a प्र्तालितं पव्वे्ठतं at वासो विश्यात्‌ जावालः-- शूद्रधोतं faat धौतं तथा रजकधावितम्‌ | प्रत्यगृथाम्यदशाश्ष्कमधीतं मनुरब्रवोत्‌ | बोधायनः- काधायवासाः कुरुते जपहोमप्रतियहान्‌ | भवेत्तस्य स्या दव्यकन्येष्वथो हविः |

afgatazt | ३१९

अङ्किराः-- सानं दानं जपौ होमः खाध्यायः पिल्तपेणम्‌ | तथा तस्य महायन्ना TAMIA धारणात्‌ नोलोरततं यदा वासो ब्रा्यणोऽङ्खेन # धारयेत्‌ | अ्होरात्तसुपो धित्वा पञ्चगव्येन ष्यति | नरसिंदपुराणे- TAA वासो TA प्रशस्यते | AMAA CMSs वज्ञयेदम्बरं बुधः | उल्वणसुद्धटं waa रक्तमित्यथेः, एकदेशरक्तन्तु eefaas: | कालिकापुराणे, - faet मलिनं जो रं तथा गात्रावलम्बितम्‌ परकीयं ह्यग्निदग्धं सूचोषिद्धं तथासितम्‌ उप्षके घोतञ् श्ेखरक्तादिदूषितम्‌ | नोलौरक्तमाखुजग्धं दवे प्त्रे वज्नेयेत्‌ | जावालिः | नाद्रभेकञ्च वसनं प्ररिदध्यात्कदचन 1

6

| ,

#

मनु

< ~ ~, उपानहौ aay छतमन्यन घास्यत्‌ | उप्वोतमलद्मरं सजं करकमेव

करकं कमण्डलुम्‌ |

0 1111) 1 वा 1 1111] 1 दा कन मिया Aimnidiibiabieh nha eimmrinn naamhdinnmiimieindinniehtattanineaidhaaiehti enitioidaideldinatieniend ieriai teenie Reatiaddnambaaael

# YAR—AFT |

[ en

| a are ete a नि पि पपि FPP PP पिरि मिम 0 का ~ १५५.

sagt: |

शिष्टः- wees ससुत्पत्रे faas पषश्डमानुष | अरभोज्यस्तद्गतो atfsertqzsray संग्रहः | agefay:— fase यन्मात्रसुपदतं aad परितज्य कणर्डनप्र्तालने

HAT | असिद्धान्नस्य तण्डुलस्य | तथा हारोतः*- कर्डन-विखगन-त्ालनेःफलोक् तानामवद्दननिष्यवने त्रीहियव- गोधूमानाम्‌ | फलोकतानां तण्ड लानाम्‌ | मनुः- Ufa गवाघ्रातमवधुतमवच्चुतम्‌ दूषितं analiza खग्रक्तपेण शुष्यति | भच्यपकिजग्धमिति कुल्ुकभहः | अवधूतं निखासोपहतं sage उपरिकछतन्लुतम्‌ | यान्नवल्ववः-- Tass तथा केशमङ्िकाकीौटदूषिते सलिलं भस्मसृ दारि vane विश्ुये

पणी) ष्पे दि 1 ~ 1५५ 1

पलक हारोतवचनं TAY |

ufanlget | ११५

केवलजलं भस्मजलं खच्जलं Jaa: केश्कोटादिदूषित इति-- उपरि खतमक्तिकाकैशादिपात बोडव्यम्‌ यथा यमः-- म्तिकाकेशमनरेषु पतितं यतर दश्यते मूषिकस्य ges वा gd यच्चावधूनितम्‌ | भस्मना WA वाग्मोयादभ्युच्छ सलिलेन जोवन्मकिकास्पशेतु दौषः यथा WHAT: विप्रमो afaat, स्पशं वत्सः प्रस्रवणे शुचिः मक्तिकाकेशदिभि; सदपाकेन दूषितान्नन्तु amaze यथा ` भृन्ञोतेत्यनुढत्तौ मनुः- कैशक्ोटावपन्रच्च पदा WEY कामतः

अवपन्नं सदपक्षमित्यथं; | टेवलः- विश्द्वमपि चाहारं म्तिका-क्रिमि-जन्तुभिः | कैणकौटनसरैवपि दूषितं परिवल्नंयेत्‌ . qeyaraties चिरपयंषितच्च यत्‌ दम्पत्योर्भुक्तशिष्टञ्च तन्न yal किंचित्‌ शूद्रभोजनावशिष्टं खालोश्ितमिल्ययः |

शातातपः- कै गकोटाय्युपदहतं श्ववायसनिरो सितम्‌ | क्रीवाभिशस्तपतितेः सतिकोदक्वनास्तिकैः |

28 शको) |

ee at स्याद्‌ यदन्रन्तु तस्य निष्कुतिरुच्यतं |

aye कि्धिदुदुत्य सुवररजतो दके;

भस्मना वापि dene सुच््ञो ताप्यविशद्कितः | sift केशादिपाेनोपद्तमित्यधेः |

यच्च --

HRRISUATATA वायसोप्रहतच्च यत्‌ |

ल्लीवाभिशस्तपतितैरुदक्यासूतिनास्तिके; ee at यदि वा सख्यष्टमन्रसाप्रातमेव वा। yaar तु तद्द्रव्यं araa विमले जले तददः चपयिखा तु तं प्राश्य विशुष्यति | नोत्तारयति चेत्सन्धसुपोष्येव विष्यति i | दरत्यङ्खरोवचनं तत्‌ खवायसङ्गोवादोनां निरोक्षरे asranaurfe शेदिव्यतिरेकेण भोजन प्रायशचित्तविधायकम्‌ खवायसक्तोवादोनां

सपर ए्नाघ्राणयोस्तु खलज्नलादिप्रततेपेणापि शुद्धिवेचनाभावात्‌ |

यमः--.

Sema खभिः WE गवाघ्रातच्च यद्‌भदेत्‌ | काककुकुटसंस्यष्टं Ya वा कछसिसंयुतम्‌ | अभोज्यच्च दिजातोनां घर्डराजवचो यथा | मनुः-- विड़ालकाकाखुच्छिष्टं भुक्ता श्व-नकुलस्य | कीगकौटावयपन्नच्च पिबेद्‌ ब्रह्मसुवर्चलाम्‌ त्रद्व सुधच्वला पौ तपुष्मसूर््यीवत्तः |

“pad.

ufgateet | ९१७ वशिष्ठः टेवद्रोखयां विवाहे यन्नेषु प्रततेषु काकः aia यत्‌ we aed नैव gufa | aaqarat wee शेषं संस्कारमहंति |

देवद्रोखयां देवतायतने, यावन्‌मात्रसुपदहतं, संस्कारो Baar wat CAAT: |

वह दिष्णुः-- द्रोणाधिकं fawraqued नेव दुष्येत्‌, तस्योपदहतमाव- मपास्य गायत्चाभिमन्तितं gavin fata eae दर्ये दगनेख॥ aa:

Vera तु AT द्रव्यहस्तः AIBA अनिधायव तद्रव्यमाचान्तः शुचितामियात्‌ | स्थानान्तरे तदृद्रव्यमनिधाय खाद्गः एव खापयित्वा क्ताचमनः एचि; स्यात्‌, द्रव्यमपि gi भवेत्‌ द्रव्यमत्रान्नव्यच्लनादि-

व्यतिरितरं द्रव्यं दृम्धभेवेति tara: |

चदस्मरतिः -- अरख्येऽनुदके tral चौरव्याघ्राङ्कक्ते पथि ¦ कत्वा मूलं परोषच् द्रव्यहस्तो दूष्यति | प्री चञ्च RAY प्रधमं पादौ प्र्तालयेत्ततः | wT तदभ्य॒च्य wea छएचितासियात्‌

१८ शरुद्धिकोस्रौ |

देवलः-- अ्रभोज्यं प्राहराहारं शकं पर्ययषितच्च यत्‌ | अन्यत्र दधिसपिभ्यामौषधान्मधुनो गुडात्‌ शतत स्वभावमधरमम्ततां गतं wa प्रतिप्रसवात्‌ शएक्तगुडस्य

भच्यत्रऽपि शकषगुडपक्स्य निषेधमदह | WE | कोवलानि शुक्तानि तथा पय्यंषितानि% | गुडपकञ्च wat वे तिरा व्रतमादिरेत्‌। Raa अन्यद्रयामिथितानोल्यघः शक्तगुडपकस्य मिथितले- ऽपि वचनान्निषेधः | यमः-- दधि way wag aay दधिसम्भवम्‌ | याज्ञवल्कयः--

अत्रं पय्युषितं भोज्चं Gera चिरसंखितम्‌ |

waar रपि गोधूम-यव-मोरसविक्रियाः अन्यदपि विरसंखितं Gera छता भोज्यमित्यथः यमः-- आममांसं तं ate तेलं Ser: फलोद्गवाः | अन्त्यभार्डस्िता gar निष्क्‌ न्ताः Bat मताः “gfe; yal द्रवस्य a” इति यान्नवल्कयवचनमनुपदहतविषयम्‌ | प्रावो वस्त्रादिना विमलोकरणम्‌ |

1. 2१ | , | ध, , 8 | | , (श 3 , , 3, 7 1 1, 1 कि ` . , ' ' oo eee od +, ^ ^ [क Fl fa oo ee + ~ मे wee = us ep ee ee oi 1 ee , +) + मि ` पा © MRI Tin cemeteries ५६. ४७५१. an og ee ee a

+a पुस्तके--केवनानि cara... faciay aa भषेत्‌ |

a fxatazt | २१९.

शातातपः-- तापनं छततेलानां grad MTS च| तन्मा तरसुदतं शष्येत्‌ कठिनं यत्‌ परयो दधि ।॥ त्याच यन्मात्सुपदहतम्‌ | हारो तः-- दधि-सपिंः-पयः-न्ौदे भार्डदोषो विद्यत वसिष्टः- पयोदधिविकारादि शचि पातान्तरस्ितम्‌ | स्रावनेन द्रवं यच्च way WA | पाचान्तरं कला वद्य yada, घनस्य प्रोक्षणेन gfe रित्यधे; ! यत्त्‌-- भार्डस्ितमभोज्यानामपो दधि पयः; पिवेत्‌ | ब्रह्म कूर्चो पवासेन दिजातोनाच्च निष्कृतिः शू द्रस्य तूपवाकशन दद्याद्दटानच्च शक्तितः | व्रति पराशरवचनं तदन्त्यजभार्डस्थस्य पयसः; पानविषयं पाता न्तरकरणे तु वशिष्ठादिभिः शडिविघानात्‌)

azafa:— ताम्बुलपाते यत्तोयं चुं यच्चापि MT | Qe तैले गड चेव दोषः याकटायनः॥

gaa ae NTT ATMS दानेन शुष्यति |

६२५ श्ुडको ददो,

शातातपः--

तं दधि तथा a तधेषेत्तरसो गुडः |

शूद्रभार्डगतं तक्रं तथा मधु दुष्यति मनुः--

-नायात्‌ शूद्रस्य पक्रान्नम्‌” हारोतः--

कन्दुपक्तं सरेहपक्तं पायसं दधिशक्तवः |

एतान्यशृद्रात्रभुजां भोज्यानि मनुरत्रवोत्‌ | कन्दुपक्वं उस्वापक्तं चिपोटकलाजादि, पासं पयोविकारः आभिक्ादोति tarat: अशृद्रात्रभृजां दिजानां शूद्रपक्रान्यप्ये- तानि भोज्यानौत्यघः

इरिद्रा गोरसशूणं धान्यं काषायमेच्वम्‌ | `

चेषां प्ाकदोषोऽस्ति तलस्य लवणस्य | इति गौड़पटितवचनात्‌

हेमन्तिकं सिताखिन्नं धान्यं सुद्ास्तिला यवाः

इति पूव्वेलिखितशतातपवचने हविद्रैव्यकथने धान्यस्याखिन्रता- विशषणस्रसाच खिन्रधान्योदनं wet ua तदन्ये मन्यन्ते सव्वेसंग्रहेष्मलिखितत्रेन “हरिदरेत्यादि वचनस्यामरूलल्वात्‌, शाता- तपवचने अखिन्रपदं होमादौ खिन्रधान्यव्यावर्तवं, अन्यथा धान्यत्वाविशेषात्तेनापि होमादिप्रसङ्गात्‌ |

पाञ्चाव्यासतु सिताखिन्यमिति पिला भआखिनमाससम्रवो त्रो हिरिति व्याचकचतं |

मकर

Ue shh dds pachh aba conahadsinh tumminidhin.. cosas hidhe dadhan ddan ucaasiihaaain-uiimeos sm ahinten anit dial cheateaasiscasihiesihtideh ial Aeolian iia seinainnibiia teint ahi eceniimnamad initia tbiteniainns Relies bninemmiatiiilininall

ufaniad | ४२१

भक्षणं यद्यपि निषि तथापि वच्छमाणवशिष्टवचने छतदधि- भिखणप्रतिप्रसवाद्‌ गौोडशिष्टानां तत प्रहत्तिः |

यथा शङ्लिखितो-- fsum wag qa fae तथा माकर्डेयपुरार-

भिन्नभार्डगतं दुष्टं सुखवातोपश्णमितम्‌ |

aaa दिःखिन्नमवकौोटमसंस्छतम्‌ | सुखवातेनोपशभमितं फूत्कारेण त्याजितोष्णभावं, weet wee, अणा धूमेन va कदलखौफलादि, अवकट कौटावपन्नं, waa दुष्टमिति सम्बन्धः | नादयादिलयनुकत्तौ वशिष्ठः- | | wa uafad भावदुष्टं पुनःखिन्रमामशखजोषपकं, कामन्तु zat waa वाभिख्लावितश्सुपभुच्छोत „~ . पुनःखिन्नं निष्यन्नोदरनं काटिन्यादिनिमित्तं पुनज्जलादिना कतपाकं, यचच खित्रधान्यतर्डलानामोदनं तदपि पुनः;ःखिन्नं एतेन अन्नं निष्पाद्य ded दुग्धेन सह पुनःपाकेन पायसं क्रियत इति

केषाञ्चिदाचारो दुराचार एव दाक्तिणात्यासु--खिन्नावतारितं area यपुनघृतादिपाकेन

संस्छतमपि fe: faqaars: | अतएव प्रथमतो छतादिसंस्कारेण

^ पुस्तके-अभिषारितम्‌)

8१

३२२ | ufestse |

aaa vatferata at aad पचन्ति। | अन्येतु अभौष्ट- निष्यत्तिपय्येन्तं पाकपद्‌7धंमाडइः |

safafa fatutsa खिन्रधान्यतर्डलविषयः पुनःखिनन- सान्निध्यात्‌ | चामं तर्डलसुद्रादोति कल्यतरुव्याख्यानं युक्तं प्रकतत्वादन्रस्य विशेषणात्‌ | चादनोयमातेऽब्रश्षब्दो सौगिकः- तोते क्प्रत्ययविधानात्‌। चात्र तदवगमः किन्तु ओदन शब्द वाचे घान्यविकारविरेष्रे योगरूढ wa |

अतएव

भिःसा स्तौ भक्तमन्धोऽन्रमोदनोऽस्तो सटौोदिषिः

इत्यमरकोषः | _

एवञ्चामविशेषणात्‌ खकारणे awe लात्षणिकमन्रपदं, अतो नामसुद्भादिनिषेघः किच्च तण्डलमाव्रस्य wad श्रामान्रन आदवेश्बदेवादि- विधानमसङ्गन्तं सात्‌ | ापस्तम्बेनापि- |

qa ष्य्य॑भितमनायं फारिति-ष्ुक-घाना तण्डल-करग्ध- तरुज-शाक-मांसं मधुच्तौरविकारौषधि मूलवज्चेम्‌

दति प्रतिप्रसूय पुंषितस्यापरि awa wad विदितम्‌ ्रविगानेन सव्वं देशोयथिष्टप्रहंत्तिख दृश्यते तस्मात्‌ सान्निध्यात्‌ खित्रतर्डलविषय एव निषेधो gm: |

णिनिना वेत Van ae लामोलि re “Lrerire erin,

gea—| | बिद्धितशो arte |

wfgatedt | ३२१.

WAAR ब्रह्मपुरारे-- भरमेरन्तगंतं कत्वा खद्धिखाच्च्छादितच्च यत्‌ | पक्रमा ख्जोषच् प्रयन्नात्तन्न भक्तयेत्‌ उक्लानां पय्युषितानां सर्व्वेषां प्रतिप्रसवमाह कामन्त्िति। अतो गोडशिष्टानां पय्युषितान्रवत्‌ तमित्‌ सित्रतण्ड्लान्र- HATH | रेतन्मृलक एव साधारणो गौडाचार इति प्रतोमः॥ हारोतः- माद्यं गव्यमजञ्ं wa सौरेषु fafedq | ag— अनिदश्राया गोः त्तौरमौष्रमैकशफन्तथा | अविकं सन्िनोत्तोरं faaarara गोः पयः BUTT, सर्व्वेषां sara मादिषं विना। ware asta सव्वश्क्तानि चेव हि | एकशफा MATA, सन्धिनो हषाक्रान्ता | नोघधायनः-स्यन्दिनोत्तोरमपेयममेध्यसुजञ्च स्यन्दिनो खयंस्रवत्च्ोरा, aways: खविष्टादिभुजः | भापस्तम्बः---

चतचिय्ैव afaet वेश्यः शृद्रोऽथवा सुनः |

यः पिषैव्कापिलं ait ततोऽन्योऽसत्यपुखलत्‌ ठषसदितोव्ृषटवत्सतरौदुग्धादिपाननिषेधमादह अग्नियुराणे--

यो areata weg पिबेत्‌ क्ोरच्च तहवाम्‌

यावन्ति तस्य लोमानि तावद्‌ बषोंखघोगति; |

तासां चाज्यं पातव्य शाश्वतो गतिभिच्छ्ता।

eae |

अथय arate: |

अनुद्तेरुषतेर्वा जलेः BTA समाचरेत्‌ दति पद्मपुराणएवचनादुद्धतोदकेनापि स्रानानुष्टाने उष्णोदकेन

Kwa एद्धिस्नानच्च काय्येमित्यादइ वरादपुरा खातस्य वद्ितमिन तयैव परवारिण |

शरोरशदिर्विज्ञेया तु स्नानफलं भषेत्‌ सृते जन्मनि संक्रान्त्यां ग्रदरे WET: | श्रसृश्यस््थेने चैव दायादुष्णवारिणा

wand काम्यस्रानफलं लभेदित्य्थः, जन्मनि युचजन्मनि, + एतच गङद्गगजलव्यतिरिक्तविषयम्‌ | यमः-- केत्रस्यसुदतं वारि शौतसुष्णमथापि वा। `

सद्यः पुनाति गाङ्गेयं पापमामरणान्तिकम्‌ यान्नवल्कयः--

पच्च पिष्डाननुदत्य स्रायात्परवारिषु प्रतिितजलाश्ये परकधीयल्ाभाषेऽपि परक्ततेन पञ्चपिर्डो- दइरणपू्वैकं स्रानमप्रतिष्ठिते तु परकौीयतवेन wea साना भावः। | `

यथा मनुः-- क्परकोयनिपानेषु watts कदाचन |

^ पुस्तके पारक्येषु--

शुङ्धकोसुटौ | ४२५

निपानकन्तुः स्राला तु दुष्कतांशेन लिप्यते sa कदाचनेति सव्वेधेव निषेधात्‌ तदटौयत्वेनैव तत्पापभागि- aia | तथाच “अनुत्खष्टन्तु मुचरवदि ति” “quia aia azi- wafa बौघायनवचनात्‌ HAAR घटत्योद्धार णम्‌ | जलाशय- प्रतिष्टा a दनकौसुदां प्रतिपादिताऽस्माभिः।

यो गियान्नवल्कयः-- प्रभूते विद्यमाने तु विमले सुमनोहरे | नाल्पौीदकी दिजः स्रायान्ररोच्छोत्ख्ज्य कचिमे॥

छन्दो गपरिशिष्टम्‌-- यव्यदयं खरावणदि wear नदयो रजखलाः .. आसु सानं कर्तव्यं वल्लयिला समुद्रगाम्‌ - SUTRA Waar प्रेतस्नाने तथेव | Sears चेव रजोदोषो विदयते राचादिटरोषस॒ fears 1 | यथा यमः-- चरण्डाल-्वपदचेः we निशि era विधौयते aqua रातौ सदःसरानेन शुष्यति अथ aa वसेद्धाज्ावनज्ञानादविचचणः। तदा तस्य तु यत्पापं शतधा परिवदते | ष्वपचश्चाण्डालमेदः | एतच्ाख््ष्यस्पर्णोपलक्षणम्‌ | AAA तु परदिनस्लानेन |

arg afantadt |

Ae Alas y यदा alanaarata वे fas: |

| अहोरात्रोषितः स्रात्वा पञ्चगव्येन शुष्यति .

` देवलः-- दिवाहतजंलैः ari निशि कुर्या निमित्ततः पराशरः--

सानमाचमनं प्रोक्तं दिवोदतजलेन तु हारोतः--

रात्ावपो Seas धाम्नो घाम दत्यगिनिसुपविष्रा लापर- Bez WHATS AAT मापोमोषघोरधामोधाम्नो राजं स्ततोवरुणनो ख्ख प्रत तु Ufsara तपेणं नास्ति केवलं मज्जनमातम्‌ | यधा.जावालः--

अरश्यस्पशने वान्ते AJIT भगी Yt.

art Gada प्रोत्तं देवपैत्रविवच्निंतम्‌ tt एवं वच्छमाणनिभित्तेष्वपि dea gt कुरकम्णि, भगी waa, ऋतुकाल एवेति वच्यते |

शुङ्कः-- चाण्डालेन सहाष्वगसमने सचलस्रानम्‌ | अङ्िसाः-- | . , . यसु शयां खपाकस्य ब्राह्मणो afafasfa | सचेलो जलमाविश्य तं प्राश्य faye

नणि मोमा Pig Ac मामिमे i a! ~+

^ पुस्तके-न्लो मोङ्गुतः `

4

ufgatsai | RO

अधिष्ठायाक्रम्य तिष्ठतोत्यथे; | कदाचिष्च्छाया सखे लाचमनमाचम्‌। पराशरः-- चेत्यक्तशचितियुपञ्चाण्डालः सोमविक्रयौ | एतांसत॒ ब्राह्मणः Wer सचेलो जलमाविशेत्‌ चैत्यद्क्तो ग्राममध्ये ` देवपूजाहच्तः, ywisafeaagqafafa- सत्रिधानात्‌ मनुः- | दिवाकौत्तिमुदक्याच्च पतितं सतिकान्तथा - श्वं aqufed चेव सृष्टा सानेन ष्यति i दिवाकौत्तिशर्डालः | तथा चामरकोषः-- चण्डाल-्षव मातङ्ग-दिवाकोत्ति-क्षवङ्गमाः। sf. उदक्या रजस्वला, . aqwied wawfes, सत्रिघानात्‌ शव- सय वानुषद्धो सव्वेषाम्‌ | उदव्याश्रौचिभिः खायात्‌ संस्थ्टस्तेरुपरस्छशेत्‌ ` तैरुदक्याशौचिखटेः संस्ण्टस उपसरे दाचाभेदिति यापन्नवल्केय- नोदक्योपस्मशे आचमनमाचविधानात्‌

एवच्च Sumas ठतोयं वापि मानवः हस्तौ पादी तोयेन प्रक्षाल्याचम्य शुष्यति दति देवलवचनं सवोपस्परेतरोपसयर्भ विषयम्‌ |

९२८ श्डधिकोखरो |

एकशखादयाक्रमणे T AAAS भापस्तम्बः-

एकश्ाखां समारुूट्श्चाण्डालादियेटा भवेत्‌ |

ब्राह्मणस्तत्र चानश्रन्‌ सानेन शवितामियात्‌ एकश्ाखामिति एकदर्डादेरुपलकचणं, तदुपीपस्यशं त्ाचमन- मातम्‌। उदक्याजीचिभिः चखायादिति यान्नवल्प्रवचनेना- Nhat aad विदितं तदङ्गारछश्यत्वपय्यन्तमेव sea, तद॑न्त्ाचमनमाचम्‌

चवनः- श्वपाकं, प्रेतधूमं, देवद्रव्योपजोविनं, ग्रमयाजकं, युप, चिति-

काष्टं, मद्यं, WaT, wad मानुषास्ि, ways, रजखलां महापातकिनं वच्च स्पृष्टा सचेलमम्भोऽवगाद्य उन्तोय्योरिनिसुप-

स्णेत्‌, गायच्चऽष्टशतं जपेत्‌, wa प्राश्य तिराचामेत्‌ | अग्निसभनादिकन्तु wa एव, अन्येषान्तु WAT कामतः स्पे ज्ञेयं स्मत्यन्तरे स्रानमात्विधानात्‌ | तथाच वदस्तिः-- पतितं सूतिकोदक्यामन्दयन॑ः WR तु कामतः) साला सचेलं weit wa प्राश्य विश्ष्यति मदिरासखश तु विशेषः-- , जान्वधः SAAT स्यादानाभैरेकरातकम्‌ | ae नाभेखिराचं स्यान्मदि रास्पशने विधिः

ip deanna dh LE SO नोने sgremrnagtee edging णी पसप गीष OCT Se rs 4, i denis aah saniiehhamieninindiesaaanmimiemie i. id i ee i ्तनकन कन गणपन नमग यपि पणम री |

# पुस्तके-मद्यं ue नासि | + षएुस्तके-कामङतस््मशे |

i

शुद्धिको ष्टो | ९२९.

aq:— नारं qerfa wad atat विप्रो विशुध्यति |

=~ + 0 ्चम्येव तु fae गामालभ्याक्मोच्यवा॥ 0 गामालभ्य VET |

[असक्लत्‌ कामकते तु faaetfwast aranre ब्रह्मपुराणे-- मानुषासखि तु daw लिगधमसिग्धमेव वा सनाया सस्पओेत्‌ सूच्यं पथ्येदिष्णुमनुस्मरेत्‌ | यत्तु मानुषासि wer fad तिरालमशौचं अस्िग्धे त्वेकराच- fafa वसिष्ठवचनं तदपक्ल्टजातोया सिस्य विषयम्‌! मनुवचनन्तु सजातोयस्योत्‌कषटजातोयस्यास्यिस्शेविषथमिति वा व्यवस्था | शवानुगमनसखानन्तु सपिण्डादयशौचप्रवेे लिखितम्‌ |

टेवलः--मानुषासि वसां विष्टामात्तवं qataaq

मज्जानं Wifes वापि परस्य यदि संस्छशेत्‌

खरात्ापशज्य लेपादौनाचम्य शचिभवेत्‌ |

तान्येव स्वानि daw ga: स्यात्‌ परिमाब्नंनात्‌ अआत्तवं Wiad was सख्रालेति क्रमः| माज्नंनानन्तर- माचमनच् |

तथा पेठोनसिः-- उच्छिष्टरेलो विरम. Cara WAT तं टेशमाचम्य प्रयतौ भवति |

+, ee ie 7 "ना" Miia कर, a rer "गह "गोमन a en le षय्न ee काणनाक् or ee So Me eel ey dee, 0 7“

gea—| | fafeata: पतितः

BR

४२० शुद्धिकौखटी |

व्यासः-- भास वानर माल्नीर खरोष्राणां एनान्तथा | शूक राणाममेध्यञ्च YE स्नायात्‌ सचेलकम्‌ | भासो qaqa: we दति केचित्‌ काकस्य तुल्यतया सव्येताभि- धानात्‌ काकविष्टासखमऽपि स्नानम्‌ |

अरद्यपुराण-- ufeeca विप्रेण विप्रः weg तादश उभो सानं WHA: सदय एव समाहितौ tt तादश उच्छः) अनुच्छ्टिन उच्छिष्टस्य आचमनमाद टदेवलः-- उच्छिष्टं मानद Get भोज्यं वापि तथाविधम्‌ ।. तथेव हस्तौ पादौ प्रक्षाल्याचम्य एष्यति तथाविधमसुच्छिष्टभेतच्च सब्रणंविषयम्‌ | लघुदहारोतः-- श्वविष्टां .काकविष्टां वा agate. | अधोच्छष्टस्तु संस्पृश्य सचैलो जलमाविशेत्‌ उद्धा च्छ्टिस्तु das प्रायशित्तं समाचरेत्‌ | उपोष्य रजनौमेकां पञ्च गव्येन शुध्यति i अपघोच्छष्टो मूत्रपुरोषोत्सगणाषश्टदबः ऊर््च्छिष्टो भोजनोच््छिष्टः

ree tet

HR पुस्तके-सस्मष्टः |

or

fie

ufanted २३१

पेटोनसिः-अनुदकम्रूचपुरोषकररटे सचेलस्नानम्‌ |

उदटकव्यतिरेकेण मूतरप्रूरोषानन्तरं भौचविन्श्मे शौत्तं कल्ला सानम्‌ | मनुः--वान्तो विविक्तः शाला तु छतप्राश्नमा चरेत्‌ |

आचामेदेव भुक्तान्नं खानं मेधुनिनः Way विविक्तो जाताधिकविवेचनः, अत्रं wat सद्योवमने तु आचमन्‌- माच्रमित्यथेः मैथुनिनः स्नानखताविति रषः | तथाच शातातपः-- |

ऋतौ तु गभशद्गिल्वात्‌ सानं मेथुनिनः स्मृतम्‌ |

AGA FT सदा काय्य शौचं मूलवदेव तु हारोतः-श्मथुकन्मायोनि-प-दिवामेधुने

अयोनिर्योनिव्यतिरिक्तसङ्ग पशगवादिः |

शणातातपः- ¦ . रजकश्चर्मकारश्च. व्याघजालोपजोविनो।

चेलनिरणेजक सैव नटः ग्ैलूषकस्तथा

सुखे भगस्तथा श्वा वनिता सव्वैवेगा |

चक्रो ध्वजो वध्यघातो म्राम्यकुक्ुटशूकरो |

एभियदङ्ग due शिरोवच्ज दिजातिषु |

तोयेन aad कला चान्तः शुचितासियात्‌ रजको वस्तादिरनननकारौ चक्रौ तैलिकः, ध्वजी sifwait

हज pega १, 1, 1 8. | नच (काण 1 111, 1 we ee (ष्क. “कोना क्नाषयेद नावमन्यः ५५ ॥+/ ee | 1 1 1, = ॥,,,॥ Se 18.10 1 8 + +, el a qe 4

# UH BA GTN |

BRR afgatee? |

SAGA रान्ना वधाहंहवने नियुक्तः एभिः शिरस्मशं तु ara .मित्यथेः। अत्र शिरःशब्देन aed wad | अतणएवाङ्धिराः--

HE नाभेः करौ Tat यदङ्गसुपन्यते | |

तत्र सरानमधस्तात्तु araaaa शुध्यति ` एतासु यदि येन केनचिदङ्गेन खयं स्यशति तदापि ज्ञानमेव | . तथाच यमः-खकुक्ुटवराहाश्च ग्राम्यान्‌ MEF मानवः |

सचैलः सिरः Brat तत्‌चणादेव शुष्यति

माकंण्डेयपुराणे-- . `

सूयिका सूतिका षण्ड मान्जांराखु ्वकुक्ुटान्‌

पतितापविद्ध-चण्डाल-खृतदहारां watad

संस्पृश्य शुष्यति सानात्‌ उदक्या मामशूकरौ | सूथिका प्रसवकारिणौ। अपविद्धः परिवादग्रस्तः, मूल्येन

खतकद्ारकानित्यघः |. संस्ृश्येल्भिधानात्‌ माञ्जीर कन्धरे WT सानं ASA CH TH तु AAA, | तथाच छन्दोगपरिशिष्टम्‌-- . माज्नोर-मूषिकस्यथं आक्र क्रोधसम्भवे | ` निमित्तेषु सर्व्वेषु कश्य कुव्वेन्रपः Wi” यमः--शिष्दन्वी वायुश्च मार्जारश्च सदा चिः |

ud “4!

fb,

. अतो माल्नारेण पाकस्थालोस्प्े दोषाभाव इति,

ननभननेषयच्य्नेनििणणानजेकनयनिन गेनोरननोनोक जनन निननन१८-अबनजननधाजकनभनना [1 1 pe eli be a 1 [1 me ad 1 ele Pe eigen नन जि सम Lar reli ergs rgd ee ae ee

# पुस्तक्रे--प्रल्लोति ata: |

ufgatset | ३९२

यो गियान्नवल्कयः-- चाण्डाल Yan स्लेच्छभिल्लपारसिकादि कान्‌ | महापातकिनच्चेव We स्रायात्सचेलकम्‌ | पारसिका यवनाः | कालिकापुराणे UE रुद्रस्य निग्माल्यं सवासा waiga Bia 1 aa निश्चालमपनोतमिल्याचारादश्ः स्रानाशक्रावाह यमः-- ` Blt सानसंप्राप्े दशक्तसत्वनएतुरः# स्नात्वा Mat Bid fat तत; शुध्येत्‌ आतुरः |

देवयावाविवारषु यज्ञेषु प्रततेषु ¦

उत्सवेषु सर्वेषु werafed दुष्यति छद स्पतिः-- |

ata विवाहे याच्रायां संग्रामे टृशविञ्चवे t

नगरग्रासदाहे Yerafed दुष्यति i स््टोऽस्मृ्टिरस्पुश्यो येन तथा |

para einer gn ge Ph el 1 er NE a CT ee er ee aa ana mae rene Net पननद० नः tree

* पु्तके-लत्वो हय नाठरः .. स्मशेत्‌तन्तु

अथ BAA: |

YUAN याक्तवल्कवः-

ग्टहो तशिष्रचोयाय स॒द्गिरभ्युदतेजेलैः |

गन्धलेपक्षयकरं शोच कुाटतन्द्रितः।

ron ५१

sala अन्यतो wat उदुतेरिति जलाशये इत्यथः | अत- feat निरलसः। अतएव सुन्यन्तरोक्तसंख्यया wie कछतेऽपि गन्धकेपाव्यपेद्या भावश्ुद्धयपेचया चाधिकमपि शच॑ कुय्यादि- येः

प्री चञ्च fafad प्रोक्तं वाद्यमाम्बन्तरन्तघा |

SHA स्पृतं वाद्यं BATT: तथान्तरम्‌

उभयेन एचियसत॒ शचिर्ने तरः स्मतः | तथा-- शन्युनाधिकं कत्तव्य शौचं -शदिमभौष्पता |

प्रायखित्तेन युज्येत विहितातिक्रमे aa मनुः-- एका लिङ्ग गुदे तिस्रस्तथेकत्र करे दश | उभयोः सप्र दातव्या we: शदिममोष्डता ui. एकत वामे।

tie

eereree *

# पुस्तके- UATE: |

पुस्तके-उभाभ्याद्चु)

| पुस्तके-उनाभिकम्‌।

$ VAR दश WAH AIT |

ufaarset | २४५.

यमः- तिखसत पादयोर्देयाः शडिकाभमेन नित्यशः | एतच्च प्रतिपादम्‌ We} -

afaat तु ससुदिष्टा facet gerd यया | seq म॒त्तिकाप्रमारं गुदं fasta | तत्र तु cai— परच॑प्रख्तिमात्रा तु प्रथमा खत्तिका स्मृता ! दितीया ठतीया azaret प्रकौत्तिता# प्तातपः-- शचौ द्रे wa गाद्या; शकंराख्यादि वच्निताः | ATAU वल्प्रोकात्‌ पांशएलान्न कामात्‌ I मार्गीन्नोषराचेव भौचशिष्टाः परस्य विष्ण्पुराणे-- प्री चावरशिष्टां गेदाच नादव्याल्लेपसम्भवाम्‌ | श्रन्तःप्रा्छवपनत्राच् हलोत्‌खाताच्च वच्जयेत्‌† we कच्यादिलेपसम्भवाम्‌ अन्त; प्राख्यवपन्रां सकीटाभित्यथः।

wand दचः- | एका fag करे सव्ये तिसभयोयं स्मृतम्‌ | Hand समाख्यातमिति !

[न 1 0 १1 a are ap ai [काणा teaslntttntetntntaIntNsi Nt Rte CO CC LE LCCC F

# पुस्तके--तदष्वे परिकोल्तितम्‌ + पुस्तके- चाहरेत्‌ |

३२६ श्द्धिकोखदो।

बो धायनः-- मूचवदेतउत्सर्गे तुकालगमने तु सानं प्््वोक्िभमेव | ब्रह्य पुराण-

यावद्पनोधेत दिजः शृद्रस्तथाङ्गना | गन्धलेपक्षयकरं शौचं तेषां विधोयते WEA तु अददेशोचम्‌ | |

एतच्छौचं दिजातोनामङं ae विनिदिरेत्‌। अआपस्तम्बः-

ats गौचं यथा प्रोक्तं निश्यदन्तु तदिष्यते |

पथि uteg विज्ञय रात्तः कुय्यीद्यधावलम्‌ | ana यच ara विलम्बे सति चौरादितोऽनिष्टाणद्घ तत्परम्‌ | मनुः-

एतच्छौचं खस्थानां हिगुं ब्रह्मचारिणाम्‌ |

तरिगुणन्तु वनख्ानां यतोनां caging ्ातातपः--

ae नोदकं वापि निशणयान्तु गोमयम्‌ | देवलः--

धम्म विदकिणं हस्तमघःशोचे योजयेत्‌ |

तधंव वामहस्तेन AAT शोधयेत्‌ RITE

यस्मिन्‌ खाने कतं शौचं वारिण तन्तु शोधयेत्‌ |

a x ia ale

ufgatact | २९७

प्रौचानन्तरं हारीतः- गोमयेन खदा वा कमण्डलुं परिखज्य पूव्मैवदाचम्यादिलयं सोममसनिं वा निरकेत |

sa दिवा आदिं रातौ सोमं उमयोरभाके अग्निमिति व्यवसा | ब्रह्मपुराणे--

दिराचम्य ततः शद्धः स्मरता विष्ण सनातनम्‌ |

9 ®

अथाचमनशु्चिः। टेवलः-- प्रथमं Wise: स्थित्वा पादौ ATA EA SEQ वा Saat दकिणासुखः शिखां वहा वसित्वा हे निणिक्ते वाससो. शमे भ्राचाभमेदिति शेषः! दटेवपेवतिरिक्तस्यले तु प्रत्यञ्युखेन पादप्रचालनम्‌ कायम्‌ यधा चआपस्तम्बः-- Taal पादावसेचनमिति। तच बाद्यणस्यादौ दक्िणपादप्र्ालनम्‌ | यथा पारस्करः- सव्यं पादं vara दच्िणं प्रत्तालयति ब्राह्म णशेदत्िरं प्रथमम्‌ ¦ एतच पारस्करोक्तलादाजसनेयिनामेव सामगानान्तु प्रधमं वामपादप्रक्ालनम्‌। गोभिकेन सव्यं पादमवनेनिजं इत्यनेन प्रथमं बामपादप्रत्तालनस्यो क्तत्वात्‌ | हारोतः-- आआगुरफात्‌ ATATA पादो | अध्वगमनादिना तु अ्रल्न्तोपदहते जातुपय्यन्तं चालयेत्‌ | Ae ey,

दूत्येवमद्विराजानु ware चरणौ पथक्‌

दृस्तो मणिवन्धाभ्यां पश्चादासौत aaa: |

afyRteat | ९२५. aq. पादो धावयेत्कांस्ये कदाचिदपि aria | UST AAT,

AUMAT शचौ Sa उपविष्ट vega: | प्राग्वा ब्राह्मेण alsa fest fraque गत्‌ |

अन्तज्जानुज्नीनुमध्यख्ितकरदयः | प्राग्वा weet 4 SUBLET चामेत्‌ | मनुः-- WAR: सव्वदाचामेदेकान्ते प्रागुदद्यखः हारोतः-- अन्तर््व्वोररत्नो war लिरपोऽशब्दं पिवेत्‌ { . .. मनुः-- ब्राह्मेण बिप्रस्तर्थेन नि व्यकालसुपस्प, येत्‌ | काय-चेदशिकाभ्यां वा पिकण कदाचन कायं प्राजापत्यं वेदशिकं ed निल्यकालमित्यनेन ब्राद्यतौर्धेना- शक्तावेव रैवप्राजापत्याद्याचमनं नेच्छयेत्यथेः | तीधान्यादह यान्नवदक्यः- कनिष्टादे शिन्यङ््टम्रूलान्यग्रं करस्य ¦ प्रजापति-पिट-बरह्म-टेवतोधांनोति क्रमात्‌ गोभिलोयः-- वामद्स्तख्ितेहैेदं खिशेनोदकं fade | रुधिरं तद्ववेत्तोय पोला चान्द्रायणं चरेत्‌

६६० शद्धिकोसटो |

सपवित्रेण ewa आचामन्ति festa ये।

सोमपानं भवेततषामर्थंच्च aquifer कैवलवामदहस्तस्येदभरंच्िणेन दर्भशून्धेनेव्य्धः पवितिणए भोजन- मपि क्रतुतुल्फलम्‌ | हारोतः

्रचामेग्मयतो नित्यं पवित्र दिजोत्तमः |

नोच्छि्टन्तु भेत्तच भुक्त्ेषञ्च वञ्जयेत्‌ aufadt नोच्छिष्टं भषेत्‌ सुक्तगेषजलं वज्नेयेकाग्काले पविच्- धारणविधानावकम्ाङ्गाचमनमेव पवित्रेण विधाय तस्यैवानु- च्छिष्टता प्रतिपाद्यते। किन्लन्यकाले पविचं विनाप्याचमनमिति शिष्टाचारः | समन्तुः-- ग्रयिियंस्मिन्‌ पविते तु तेनाचमनञ्चरेत्‌ |

आ्आचाभेयसु मोदान्धो यथा मोक्ता तथेव सः

यथा भोक्ता उच्छिष्टः स्यात्तथा सोऽपोल्थंः ve:—faat यन्नोपवोतेन तथा सुक्तशिखोऽपि वा |

प्र्ालितपादो वाप्याचान्तोऽप्यश्ुचिभेत्‌ वोघायनः-- |

पादप्रत्तालनरेषेणए नाचामेत्‌ वद्याचामेत्‌ भूमौ सावयिलला-

चामेत्‌ | अआपस्तम्बः--

वषेधाराभिराचामेत्‌ तप्ाभिश्चाकारषणत्‌ | रोगाददिकारणे तु तप्ताभिरपि आचाभेदिध; ¦

ufgxtaat } २४९

श्र लिखितौ-- शूद्राच्यकपाण्ावन्निंताभिः शूटरेणाश्टचिना अन्धेन चेकपाणिना दत्ताभिरद्धिनपचामेत्‌ | याज्ञवल्कयः अद्धिसत प्रकतिस्थाभिर्हौनाभिःफंनवुददेः | इतक ण्ठ तालुगाभि यथासंख्यं दिजातयः | शुध्येरन्‌ स्रौ शूद्रश्च सछत्‌स्पुष्टाभिरन्ततः प्रकतिख्ाभिदु्टगन्धवणेरसदहोनाभिः शङ्कमनुवचनेकवाक्यतया टृ्टगन्दहोनेन सुवासितेनापि जजेनाचमनं कायमन्यथा RAAT गौरवात्‌ यधा शङ्ः-- भ्रूमिष्टमुदटकं शधं तथा यच #शिलागतम्‌ | गनधवर सदु टेवेच्जितं यदि azaq | मनुः--अपः शद्धा भूमिगता बेटष्णय यासु गोभवेत्‌ | अव्याप्राशेदमेष्येन गन्धघवणरसान्विताः | अपां खभाविकगन्धाभावात्‌ प्रश्यस्तगन्धान्विता Sere: | अन्यधा--शतचि गोढिक्लत्तोयं प्रकतिखं मदहोगतम्‌ इति यान्नवल्प्रपर्वचनात्‌ वासितजलस्याशएचलवप्रसङ्गः एवच्च लवणस्य ससुदधजलस्योत्प्तिकाले तथालात्‌ watawat अन्यधा समुद्रश्ञानविधिविरोधः। अन्तत ओोष्ठप्रान्तेनेत्यधः |

# ii a | err 1 1 1 मणी ष्की गष mn aris वनन्ति णिनत ie = त्न गभूय तकन a = | [| wrk जू = 1 Taree

#* पुस्तके -शुचिशिनलारतम्‌ |

३४९ शुडिकोसखटो |

एतच्च ब्राह्मणएदिश्शयुषारहितस्य सच्छद्रस्य PANIC बौधायनः- + > नक्र शूद्राणमायाधिषितानां वश्यवदाचमनकल्यः | कसतशृद्राणच्धाह गोतमः- arava पारिपादप्रच्ालनमेवेके |

नरसिंहपुराणे- दक्षिणन्तु at कला गोकणांक्षतिमत्युरः | ea Tare पादौ fa: fade alfaaa | संहत््याङ्ग्टमूलेन दिःप्रख्ज्यात्ततो सुखम्‌ | संहत्य तिभिः परव्मेमास्यभेवसु पस्पशेत्‌ be APSA प्रदेशिन्या ATW पञ्चादनन्तरम्‌ अरङ्ग्टानाभिकाभ्याच्च चन्ुःखोते पुनः पुनः नाभिं कनिष्ठाङ्गष्टेन हटदयन्तु तलेन वे सव्वाभिञखच शिरः carats चाग्रेण संस्प्ररेत्‌ afaafafa फेनवुदहुदादिदोषापनयनाथम्‌ | # [ यत्तु गोतमेन-- यज्ञोपवोत्यामणिवन्धात्‌ पाणो प्रच्ठाख्य तिश्चतुबाचाभेदिल्युक्म्‌ | तत्‌ खमादिभिरपां इद्तल्राभावे चतुर्वेति faa |] संत्य सुखमिति शेषः एवमिति सुखं सं्येत्यथः तिरूभि-

The ie 27) 8 he क, 1) , 2 1) 2/8. ,) , > +), 1) 8

| 0 19, , 1 , gl lel a 8, 102.) ie रि | क्कि to

^ ग्‌ पुसके-- | ff sata: पतितः |

ofeatedt | २४२

स्तजनोमध्यमानासिकाभिः संहताभिभिलिताभिरास्यमुप्र समीपे aid नत्रलोमकखाने “Ns संस्पृश्य यत्रालोम काविति" वशिष्टेन पुनराचमनविधानात्‌ एवमित्यनेन सुखसंवरणाभिधाना चति पञ्ादघ्राणं स्पृशेत्‌ wat च्तः-खोचे स्छशेदित्यन्वयः अत घ्राण-चक्त्‌ः-खोत्राणं गोलोकदयापेच्या ya: पुनरिति मन्तव्यं नतु प्रत्येकं aes गोरवात्‌ | यथा शडः-- तन्नन्यङ्गटयोगेन स््शेन्रासायुटदहयम्‌ | अङ्कछानाभिकायो गात्‌ स्पृशेन्रेत्र दयन्ततः अङ्ग्टस्यानामिकायायोगेन AT WAT बाडस्पगशनच्चांसदेशे-- _ aaa aay नाभि-वच्चः-शिरोऽ सकान्‌ , ata छन्दोगपरिशिष्टबचनात्‌ | स्वानि चेव स्युशेदद्धिरात्मानं fax wa च, afa मनुवचनात्‌ जलाद्रेहस्तने वाङ्गस्पमशनम्‌ | अविरोधात्तृल्याकाङ्िततरात्‌ सच्छद्वाणामपि यथोक्ततोर्येनाचमन साम्याद्यङ्कसखश्ेनच्च | टेवलः-- त्तः सलत्वाङ्गलिस्मशे टग्प्राण Ata नाभिषु। quia चरणौ ati: संप्रोच्छाथ शुचिभेवेत्‌ मविव्ये-यद्ुमावुदकं वोर समसुत्सुजति मानवः | वासुकिप्रमुखा नागास्तेन प्रौ णन्यसंशयम्‌

rn sadam aianeamniaainielhneaiiled

अधाचमनपातबाणि। सुमन्तुः चमप तजस पाषाण काचेन्धनगतं जलम्‌ | उच्छिष्टः खयमादाय समाचान्तो विष्यति इन्धन काष्ठम्‌ | . आआपस्तम्बः-- अलावृतास््वंशस्छं रङ्स्थच्च यत्पयः | आचम्य खयमानोय शबलो भवति मानवः |

कांस्यायरेन ula तपुसौ सक पित्तलः चान्तः Wanita कदाचिचुचिभैत्‌ |

अधाचमने Taos व्यवस्था | टेवलः- सोपानक्ो जलस्थो वा म॒क्षकेशोऽपि वा दिजः |

उष्णोषो वापि नाचामेत्‌ aaurseq वा शिरः

गच्छन्न WAT AAA UTA हसन्नेव संजल्मन्‌ नात्मानमवलोकयन्‌ केशान्‌ नोवोमधः कायं सशन्‌ धरणोमपि | यदि wufa चेतानि भूयः प्र्ालयेत्‌ करम्‌ परात्मानं हृदयं अधःकायं नाभेरधः |

मरोचिः- बहिजानुस्रवया नासनखो चोधितः 1 पाट्काख्यो नान्यचित्तः एचिः प्रयतमानसः स॒क्तासनसथोऽप्याचामेनान्यकाले HAA | गोभिल.-

QO ~ जानुभ्याम माचम्य जले तिष्ठन्‌ gata |

तिष्ठन्रुखित इत्यथः | तेन difaa इति निषेधो जलेतरविषयः 3 यमः-- aay जले तिष्ठत्राचान्तः शचितामियात्‌ | TIA SARA समाचान्तो ष्यति i

४४

४६ प्रडकोशखदो |

गोभिलोयः- उदक एवोटकस्थः wang we शचिः। परादौ क्लोभयतेव आचम्योभयतः विः ` उभयत जले चेवं खले Gai पादं छवा चम्य उभयतो जले खल way कुव्वेन्‌ शविः स्यात्‌ व्यासः-- WAT पादयोः गौचमाचान्तोऽप्यशुचिभवैत्‌ ! विष्णुपुराण-- सुक्त कच्छस्तु नाचामेत्‌ टेवाद्यच्वौ वस्नयेत्‌ | होमदेवाचनाद्यासु क्रियाखाचमने तथा | नेकवस्तः प्रवर्तेत दिजो वाचनिके जपे गीभिलोयः-- नान्तरोयेकदेशेन कल्मयिल्लोत्तरौयकम्‌ | अन्तरोयं परोधानवासः | TATA दानमाचमनं होमं भोजनं देवतार्चनम्‌ ¦ प्रोट्पादो Fala खाध्यायं पिढतपेग्णम्‌ आसनारूठृपादसतु जानूर्व्वोजद्योः खितः क्षतावस्क्धिको यश्च wear: उच्यते। ऊव्वो कतं जानुजङ्गादयमालबम्बरा स्थितो यश्चासनारूढ्पारो यश्च भिच्यादौ कछतावसक्धिकः। तिविधः प्रौट्पाद इत्यर्थः |

RPE i WP

अधाचमननिमत्तानिः।

उच्छिष्टं मानवं wer मोज्यं वापि तथाविधम्‌ | तथेव हस्तौ पादी प्रक्षाल्याचम्य शष्यति | एतच सवरणोंत्तमजातोयस्परशे ज्ञेयम्‌ | बोधायनः--

देहिकानां चूतानां मलानां an नोवीं वि खंस्याचम्य परिघः STUNT |

= $

दहिकानां श्चमादोनाम्‌ मनुः--वसाशुक्रमरूङूमन्ना स्रुच विट्‌कणविन्रखाः |

श्ेमायु दूषिका खेदो Wend नृणं मलाः बोघायनः--

MCA खदोऽपञ्च षरूसु Yay West

उत्तरेषु षट्‌खड्धिः केवलाभिविशष्यति अत प्रत्ालनोत्तरमाचसनम्‌ देवलः-- गो चाम्भःस्तिमितां ala स्यु ्टाचामेत्‌ प्रयन्नतः। विष्णुः-

पञ्चनखाखि निसं रष्टाचाभेचण्डालग्डे च्छसम्भाषणे |

देवलः-

कामतस्तु निरोच्येव रेतोविर्मू तमेव

देवाभिगमकामे दिजो निव्यसुषस्पुयेत्‌ देकवाभिगस्कामै देवदशनेच्छायाम्‌ |

१४८ श्ुडधिकोसरी |

zara aaena विशेषमाह यमः-- safest मेहेत पश्येदातमनः श्रत्‌ | zur aa निरोक्तेत arated ब्राह्मणं वा दैवात्‌ परशक्षदशेने तु यान्नवल्कयः-- गायच्रौमशचौ दष्टे चापले araasfa च। गायचौं जपेदिति प्ृव्णान्वयः | हारोतः-- AACS ATT जलपारगमनपूव्वेमाचाभेदित्यथेः WAU THN Wa वेण Gat azaa एतान्‌ VET नरो मोहादाचामेत्‌ प्रयतोऽपि सन्‌ वायुपुराण्-- निष्टोविते तथाभ्यङ्क तथा पादावर्चने उच्छिष्टस्य तु सम्भा अ्रश्च्यप्रहतस्य | सन्देरेषु सर्व्वेषु शिखां gat तथव a विना यज्नोपवोतेन नित्यमेवसुपररेत्‌ उषट्वायससं स्ये दशने चान्दजन्नः | निष्टोवने सुखेन शेमल्यागे। अआचमननिमित्तसन्दहेषित्यधः | यन्नोपवोतं विना स्िलेत्यथंः |

* uaa—aarfea पश्येत

aq दिराचमननिमित्तानि। यान्नवल्कवः-- स्राला पोल्वा ad सुपे Yar रथ्योपस्पे | आचान्तः पुनराचामेत्‌ वासो विपरिधाय मध्वादिकं पौलानतु जलमिति afaq aa सामान्येन विधा- नात्‌। तथाच मनुः-- Ga Wal Yat निष्टोव्योक्तादतानि पोल्वापोऽध्येयमानश्च आचामेत्‌ प्रयतोऽपि सन्‌॥ ध्ये्यमानो अध्ययनं चिकोषेन्‌ पापस्तम्बः-- arate प्रयतोऽपि दिराचामेत्‌ | वशि्ः-- - आचान्तः पुनराचामेत्‌ वासः परिधाय ष्टौ संस्पृश्य यच्रालोम की गङ्लिखितो-- qa पुरोष निष्ठोवनादिषु शक्तवाक्याभिघाने दिराचामेत्‌। शतत परुषम्‌ | अप्स्म्ब, aa qe सिंहानिकायाञ्चालम्भे लोहितस्य अरम्नेमवां ब्राह्मणस्य

ऋं 1 il i es 1 fel ty ie i blab ailing (वि ` ' कि | eri ei i ee

# ग्र पुस्तके यावनोसक्रो |

३५० शुड़िकौखटो |

स्ियाञ्चालम्बेऽभेष्यच्चोपस्प्श्याप्रयतच्च मनुष्यं tate प्ररिधायोप- स्पृशेत्‌ |

qu: कालः सिंहानिका ae लोहितं ta अग्नेधिता चर्डालादिसरम्बस्िनो निषिदस्य | गवां प्रसूतानां दशरातान्तः, ब्राह्मणस्य उदक्याशोचिख्टस्य

यान्नवल्कावचनात्‌ अन्यदाग्निगोत्राह्मणानां मेष्यल्रकथनादन्य

WHATS

यथा मनुः-मचिका विप्रुषम्क्ाया Woe: स्ये रश्मयः | रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निदिशेत्‌ | मव्छपुराण- |

एवं सूयं नमस्छत्य तिः aaa प्रदकिणएम्‌ fast गां काञ्चनं wer ततो fame व्रजेत्‌ तुथदि faarg चतुधदिवसस्नातायाः--

We: शद्धा चतुर्धेऽ्कोति वचने भर्तुरेव स्पशे शद्धिविधानात्‌। पठोनसिः-

कालिल-कास-श्वासमेव रव्याचत्वरश्मशानानि AAT ATA: पुनराचामेत्‌ |

कलिलः कटिनक्ेमा लासो विक्लतः चल्ररोऽङ्गनम्‌

काशोखण्ड-- SA मुक्ता पवः MAT प्रारभे शएभकम्मणाम्‌ | al वासः पराघाय तधा टृष्ाप्यमङ्गलम्‌

प्रमादादश्चिं wer हिराचान्तः शचिभवेत्‌ |

ufgatsdt | Te,

अचर Quaid afenaqaw—aa यः क्रियां कुरुते मोहादनाचम्येव नास्तिकः | भवन्ति हि aot तस्य क्रियाः wat संशयः इति वायुपुराणवचमेन प्रतिकश्मादौ यत्क्धाङ्गाचमनं विहितं तददिराचमनं मन्तव्यम्‌ |

अधाचमनानुकल्पः | माकंष्डयपुरारे- कुवथादाचमनमे UT गोण्र्टस्याकंदभेनम्‌ | कुर्वीतालम्भनच्धेव दङ्िणश्रवणस्य यधासम्भवतो BAT FATS परम्पररम्‌ | आचमने श्राचमनखामे. इत्यधेः |

विष्शुः-

प्राद्र St गोमयमास्एेत्‌ |

शातातपः-- वातकम्मणि fasta cafas aaraa | ad पतितसश्माषे cfad wad wd |

अयाचमनापरबाद्‌ः |

मनुः- नोच्छिष्टं gaa सुख्या विप्रषोऽज्कि पतन्ति याः | wate गतान्यास्यं दन्तान्तरविष्टितम्‌# |

सुख्या सुखोद्धवाः, दन्तान्तरविष्टितं दन्तमध्यप्रविष्टम्‌ | टेवलः-- |

भोजने दन्तलग्नानि निदल्याचमनच्चरेत्‌ दन्तलम्नम संदाव्यं लेपं मन्येत दन्तवत्‌ तच TEM: कुय्याद्यल्लसुद्धरणे पुनः भवेदाश्च्यमत्यन्तं ठणवेधाद्‌ छते | ustafa:—

सुखच्युता भूमिगता faa: पराखू्टाः WaT: |

wa: —autea बिन्दवः पादौ भाचामयतः परान्‌

भौमिकैस्ते TAI Fat तेरप्रयतो waa |

शातातपः-- टन्तलग्ने Ge मूले Wa As तयेव | ताम्बृले Aye नोच्छिष्ट भवति दिजः फले कटुतिक्तं कषाये हरो तक्यादौ Wa कट्कषाये | यथा हारोतः-- कटौ कषाये ताम्बूले Wea स्रेहानुलेपने | मघुपकं सोमे नोच्छिष्टं मनुरत्रवोत्‌

हि a

* पुस्तके-धिटितम्‌ |

Sy

२५४ शू द्विके खद |

यमः - लवणादि तु यदव्य TATU तक्‌ फलन्तथा | वाटुतिक्त कषायञ्च नोच्छिष्टं सुनयो जगुः अतिः- मधुपक सोमे रषु प्राणाइतिषु च| नोच्छिष्ट भवेदिप्रो यथातैर्वचनन्तया Ta

्रापोशनक्रियायां प्राणणहइतिषु प्ञ्चग्रास्याम्‌ |

अथ खभावश्रुद्ानि |

शतातपः--

गोकुले कन्दुशणालायां तेलयन्वे्यन्तयोः |

अरमोमांस्यानि शौचानि wie बालातुरेषु कन्द्शाला चौपौटकलाजाद्युपकरणग्ट हम्‌ बालः पञ्चवषभ्यन्तरवयस्कः अमोमांस्यानि शदशडिभागितया विचारणयानोत्यथे; | वशिष्टः--

बालेन समाक्रान्तं स्लौभिराचरितच्च यत्‌|

प्रसारितच्च यत्‌ पणः दोषस्तत्र aa

नित्यं शदः कारुहस्तः पण्यं यच्च प्रसारितम्‌ | ब्रह्मचारिगतं wa नित्यं मेध्यमिति स्थितिः नित्यं we: प्रत्तालनव्यतिरेकैरीव कारुनिख्धितं द्रव्यं व्यवह्ाथ्य- सित्यथेः ate: शिल्यौ पर्थं विक्रयद्रव्यं क्रयदेशे प्रसारितं तच्च सिद्रात्रव्यतिरिक्तम्‌ | तथा-निलयमास्यं शचि स्लोणां शकुनिः फलपातने 1 प्रसरे एचिर्वत्सः शवा गग्रहणे oh: GHATS MU सुखं एचोत्यथेः | ` तथाच वशिष्टः- | स्तोसुखं रतिरसंस्पगे इति |

२५६ श्ुडिकोसखरो |

तथा मतुः- प्वभिदहतस्य यन्मांसं शचि तन्मनुरत्रवौत्‌ | करव्याद्धिख्च हतस्यापि चाण्डालाद्येश्च cata: माकर्डयपुराख- अतिप्रभूतं वान्तश्च छद्रातुरविचे्टितम्‌ | कम्म्न्ताङ्ारशलाश्च स्तनन्धययुताः सिय: रथ्यागतमविन्नातं दासवगांहृतच्च यत्‌ | वाक्प्र शस्तं चिरातोतमनेकान्तरितं शचि nat परिणामो यतर कश्मान्तणाला शिल्यश्णला APTI शला पाकशाला aa निष्यत्रस्य शुद्धश्द्ान्वेषणं काय्य fas: | तथाचापस्तम्बः-- नानौषधिः कराः सतोरणं पाकशाला प्रियामुखम्‌ | एतानि निल्यशुबानि गणस्यैव पञ्चमः

नानाप्रकार श्रोषंधि त्रीहिसुद्ादिः शकाकचाण्डालादिस्शेऽपि WE: Vidi करः we waifa: करेण wargfeat यत्‌ संस्कियते तच्छचोत्यथः | पाकशणलायां fad शुचि ग्ध्हस्ञ्चातिथिभ्यो

नित्यं शद इत्यथः वामनयुराण-- चेष्टितं qaqa बालस्य मुखं शचि

कश्मान्ताङ्गरगालाश्च Marga: faa:

qfgntadt | 249

arfanm दिजातो नामाचान्तस्याम्बबिन्दवः | रथ्याकदटंमतोयानि नावः पन्थाः णानि मारुतेनेव शष्यन्ति पक्षे्टकचितानि

वशिष्टः TAMA ये TAT पतपुष्पफलोपमाः | तेषां नेव प्रदुष्यन्ति पतं ge फलानि |

अतिः-- मल्लिका सन्ततिधांरा भूमिस्तोयं Tara: | माज्नपैरसेव cal नकल सदा शुचिः

सन्ततिः fag: पञ्चवषाभ्यन्तरवयस्कः धारा तु पतन्तो

WIAA कस्ये तु स्रानसुक्तं माकंर्डयय॒राणे--

afaat सूतिका-षण्ड माच्जा राखुश्व कुक्‌ टान्‌ पतितापविद चाण्डाल खतदहारांख watad संस्पृश्य शुष्यति सरानादुदक्वाय्ामशूकरौ।

परपविद्धः परिवादग्रस्तः |

हारोतः-

दधि-सपिः-पयः-चौदरे भार्डटोषो विद्यते, शिश्नं वायुश्च माज्नीरश्च सदा श्चिः॥

अतो ATR पाकस्थाल्यादि स्पर्ग टोषाभाव इति। eat

काष्ादिनिशभ्िता माज्जनादिना सेपाद्मावे चिरि व्यधः |

~न [नि 9, ति ति ग, vine - ——= «i ae Vee ees a गि | वि e+ ~, ~~ oe nn भन पनाक | [१

* ग्‌ पुस्तक्रौ--प्रथि,

२५८ प्र द्िकोखरो।

शष्कः--

UE Acid तोयं Wed एव तथाकराः |

सुखवच्जन्त॒ गौः शद्धा Arsiz: करम रे शएचिः aa एवाकरा धान्यादिमदहनस्ानानि तथा अन्नलाजादि- निष्पत्तिस्ानानि Sear: |

मनुः- मिका विप्रषस्काया गौरण्वःसूख रश्मयः |

रजो भूवीयुरग्निख स्पे मेध्यानि निदि रेत्‌ छाया तु चाण्डालादन्यस्य-- चाण्डालपतितच्छायासर्शे दुष्टा तनुभवेत्‌ | दति ब्रद्मपुराणवचनात्‌ |

मौः Wada) भ्रुञ्चाभेष्यक्तेपरहिता अग्निश्च चण्डालादि- सम्बन्धो तरः | यथा देवलः- चाण्डालाग्नेरमेष्यागनेः सूतिकाग्नेश्च करि चित्‌ | पतिताग्नेधितागनेश्च शिष्टगणं स्मृतम्‌ शातातपः-- रेणवः Waa: सर्व्वे वायुना समुन्रोरिताः। अन्यतर वासभाजानां समरूदन्याश्च वाससाम्‌ | वासभो Wea: समूहनो सन्धाल्लेनो नारदौयपुराशे- अजारजः खररजस्तथा PASHAN | fan: प्रादस्जो नित्यं शक्रादपि sa शुचि

afeateel | २५९.

हस्तिः

पादौ Bal ब्राह्मणएानामजाण्वानाम्‌ सुखं एचि शङ्ः--

गोपुरोषच्च qay नित्यं मेध्यमिति fata: | द्‌वलः-

TTR MIST मणनादुदतं शुचि तेन यावत्‌ श्मशानखितं तावदेवाशचोत्यथः

मनुः-- atfu देवाः पवित्राणि ब्राद्यरणनाम कल्मन्‌ | अदृष्टमह्धिगिखिक्नं यचच वाचा प्रशस्यते | KE नामेर्यानि खानि तानि मेध्यानि नित्यः यान्यधस्तान्यमेध्यानि देहाच्चैव BAT मलाः ब्राह्मणानामिति चातुव्वर्योपलत्तणम्‌ | अदृषटमपविवरतया सखयमन्नातं निणिक्तं प्र्ालितम्‌ खानि छिद्राणि मेध्यानि स्श्यानि अमेष्यान्यस्प्ष्यानि Sea मला नखादयाऽमेष्या- SURAT इत्यथः |

व्यभिचारादतौ शदिरिति-न स्वौ दुष्यति जारेण-- इत्याद याज्ञवल्कयादिवचनं रजसा स्तौ मनोदुष्टा इति मनुवचनं मनोग्रहण्वेयध्यभयेन तदेकवाक्यतया मानसव्यभिचारपरम्‌

LA ge ed ert Pig me Ged LAT िनयायोगयाकोनाय्नृिोयययोधोगयजचयेयतयतमनमिननामे भाजः le 111 in anh dalla a een eileen i ere ee Pear eee Pag iP ea dN ter eee i ar नगलन

^ पुस्तको--अधिकः प्राठः | गवा एछानि सेध्यानि श्ब्वेगालाखि योषिताम्‌ |

२६० शुदधिकौसदी |

अथवा-- काथिकव्यभिचाग्स्क्ते aaa सकलमुनिभिः प्रायित्तोप- रेणदयधाविधिक्षतप्रायखित्ताया रपि रजोयोगानन्तरमेव शड्धि- नियमविधायकम्‌ रजसा al मनोदृष्टेति मनुवचनसु मनो- दोषे तन्माचश्दऽथेमिति ध्येयम्‌ | मनुः- ata शुष्यन्ति विद्ांसो दानेनाकाय्यकारिणशः | प्रच्छन्रपापा जप्येन नदो dita शुष्यति मरोचिः- | येषु सथानेषु यच्छौचं धम्मांचारश्च ATEN: | तत्र तं नावमन्येत Vas तादृशः | गणपतिभटहृतनुजो गोविन्दानन्दपर्डितः WaT समक्त सन्तोषाय सुधियां योशदधिकौसुदोभेताम्‌ सब्धान्तयामिने तस्मे गोविन्दाय नमो नमः | अ्रत्ानुरागं धास्यन्ति यत्क्षपाभिर्विंपञितः |

दति खगोविन्दनन्दकविकङ्ल्णाचाय विरचिता शदिकौमुदो समापा !

अघच्तदिमदणोचम्‌ `. प्रधिकारिनिरूपणम्‌.. Saas: -. `

शद चन्द्रनिणेयः

अ्रशोचकालनिरूपणम्‌

AN ATE: ,,,

ania विधिनिषेध...

अभौचिकन्तेव्यता

अ्रख्िसच्चयनम्‌

असखिसञ्यनप्रयोगः ... on अवम-व्रदस्यशनिरूपणम्‌ नि ,,

पचमनपाताणि आचमनश्द्धिः श्राचमनानुकल्यः प्राचमनापवादः स्राचमनें निषिद्धान्यवस्था

पचमननिमित्तानि,.. उत्परातनिरूपणम्‌ * , ,, ,,,

TATU ARIA ene ¢ + 24

कालाशडिनिरूपणम्‌ गभेखा वाशौचम्‌ गुरुणि निण्यः

चचन्द्रशद्धिप्रशसा जननाशौचम्‌ तेजसादिद्रव्यशदिः ताराश्दिनिखयः दशादक्त्यम्‌ हिरचमननिमित्तानि

पुंसवनादि कालनिणेयः परक्षतानुसरशम्‌

म्रेतज्लत्यविषेचनम्‌ ` म्रतपिर्डदानविधिः ` म्रेतपिण्डदानप्रयोगः ' ` ` प्रोत्तणएदिश्विः बारलत्वादिकालनिखंयत् बालाद्यशौचनिणयः.- भूमिश्दिः

BAA:

मङ्गलाचरणम्‌ मलमासलच्तणम्‌ मासपदाधनिरूपणम्‌

मिनी, 7 we

९०

GO = ~ Ff < TF we = RP BSB HF ~ &

re Ie we + wo SO

मलमासादिनिषिद्ानि योजनसाधनप्रकारः . . रविशुचिनिर्यः

राइद शने शएभाशभनिरूपणम्‌ रततापातागोचादिषु कम्मनिषेधनम्‌ वारप्रहत्तिनिखयः

विवाहे विद्धनच्त्रवच्जनम्‌ विषश्िनिरूपणम्‌ विदेशस्थाशौचम्‌

विवाहे मासशः विवार वषषश्दिः व्यतोपातादिवल्नेनम्‌.* षरय्यादानादिप्रयोगः ..' शएदिखरूपनिरूपरणम्‌

सद्यःगीचादि

सदाःपौ चशब्दाधेविषेचनम्‌ सपिख्डनाधिकारिणः संव्धकाले werarafata:

WMT i ^.

सानशद्धिः सखभावशडानि

@ # 4

azfoarata |

BLS; 9,७।२४,१५ २१,१४। २७,४।४६,१५।४०, १५।५५.,१६ | EO, १।८२.,१४।८४,१२।१४२.,१९ |

श्रतिः 89, 81248, 81249,91

अ्पस्तम्बः २४३,१५। २८१,१२। २३८,७-१८। २४०,२०।२४४,५। २५६,१२।

्रखलायनः १२३,१०।१२७,५।१४०,१

उशनाः १७२,१८।२४४.७।

UTE: ४,६ १४,१७ २५,१। २७-४। २१,५।९.०,३।९२,९ १२०२१७।२८२,११

कश्यपः २२२.,९ |

काल्यायनः १४१,११।१४४.,१२।२४८,१०।२८१,८ |

काश्यपः; ६,८।७७, १६ |

गोतमः ७,१५।२५.,१०।२६.,५।८२, १।८४,५।९.४,१८।१२६.१० |

गोभिलः १७८,२२ I

छागले, ७५.१५ |

जावालः १२,२। ५६,१६। ५८,१४ ६७,१७। ८०,१५ ११९,९। १८.२.१७ |

जाबालिः २७२,१६

दत्तः ५,८। &,१६।६९४.,८ ६,१४।७४,२।१५६,७।१ SS, AILS, ८1१९ ०,८१८.२. १०।१८ ५.५ |

देवव्रतः १६४,२० |

( ) देवलः ८,€ २४.९। २५,२।२९,१७।१११,१८।१५५.२।१८ ५,१२ | २१९.,१२।२००,१। २०१,२-१७।२०२,८।२०७,१५। १०.,१६। २११,१५।२१५.,१३२।२१८,१।२२८.१।२४५.१।२४७,१५।२५२,४। २५९,५। नारदः 22,22 | पराशरः १०,१-६ ।६१,४।७१,-१ | ७२,१४ ११७५ २२०,१६। २०२,१०।२१८,९१९५। पारस्करः २१,१२.। २२.,१४।२४.,१२।६४,४ ११४,११।१२२.,२१। १२०,१०। १२२,६।१२८,१४ PRE, ११।१७८,११।२२८,११४। २४२, १२।२२८,१०। पितामहः १,६।२४२,१।२४४.,८।२४६.५। | पेटोनसिः १०,१६। २४,६। २२,१०। १०२,१४।१२५.,१५। LAV Ol १९२. १६।२४६,८।२८ ५,१५।२५०.,१५।२५२.९। प्रचेताः €,१०।११६,६।११७,१।११९.,२१।१२८,२।१२२, १७) प्रजापतिः. २९५.८। ACMI: ७६ ,१८। छहद्यमः; Bod Lol छह दिष्णुः BE, LAIR OT, VIAL G Wig 9, 1 ASAT, २१.८४१, % ope, Si | छदस्मतिः ७, १।२४,२।४८,६।४९,२।७१,१५।७४,२।८२.२।८६,१०। ८८ ,२।९ १,१४।९ २,८ १४२.,६।१६ ०, १८१७८, १८। VER LSI

RIE, १२।२०८; ११५।२५८ ६।२० ६, CIR LS, CIR LS, ९०२५८ FI

SHAT, १२९.७ | बौधायनः १२३३,६ १८९,१० १९३२११२! VR MU | २०७१२ २०८,१२।२९९,७।२४ ०, १५।२४२.,२।२ ४५०. YI | भरदाजः ८४,१०।८२,७।९५,१० | भोजराजः १८,१२ | | मनु; ३,६-१५।६,२। ९,५।२८,९। २०,४।३३,१७। २४,११। २६.१० 8६,८।४७,२।४८,२३।५२,४।५५.,९।५६.,७।५८ ,४।६३, ४।७०,१५। १.,९।७२,५-११ | ०,५९। ८६,१४।९२,४। < २,४।१००,१०। १०२.९।१११,५ १४२.२।१५४, ११८ ४,१७।१८ ७,२।२१८,१८। २४०,२२ | २४१,९ २४८,७ | AUR VS | २०५.,२। Rog us २१०,१२। BLA VO ३१४,१२। VLE, LE २१७,१०।३२०,४। २२८.,१८।२३४१,११५।२५.२, १।२१६.१।२१८,६।२६०,६। ` मरोचिः ४४,२०।६२,१।८६,२।१२८,१८॥ २५४,६।३०२,१।२४५,९। २६०८ | a यमः ९.,१8।१२,१६। Ro, Bl ४१,१८। ५५,६। FO, 4] OB, VSR Ol <५,१२।१०५.१।१११,१२। १२९.११।१५०.८।१८ ४,२।१९ ६,१६। २१९, ०।२७८,५।२०२,११।२०४,०।२०५,१।२१९५.,२।२ १६, १५। २९-१११।२४५.,१५।२४८,१।२५४,१। याज्ञवल्कय; २,१२।२२,१-१५। VS, VBI २७, १२।२०,१२। ५६,१८। ६२, १४1 €, १०।७२., POS, SSE, १२।८०,१।८ ०,६।१२१,११। ९२२, १७ १२६,१६।१२०.<। १२८, VET VRE VG ९६8५,१५। १७९..५।२३९.,५।२४ ०,७।२४१,२। २४२,९।२८०,१४।२८९,११।

( \

, २०२,५.। ROB Bl २०८११८९ LAMA VL २१४,१८ ३१५.८।

२.१८, १२।२३९,२-१७।२४१,५।२४९.,१।

लघुद्ारोतः १६,१६ १७,६। १८,७] ८&,१७। TE, Val LL, 22

१०२,१२।१०४,२८। १७२.५।१७६,१०।१८४,६।२८ १,१९।२८७५ B

व्याघ्रः २९५,४।

यो गियान्नेवल्कवरः २९.७,७

लो गातिः २११.८। [र

वशिष्ठ; ४७,९।५२,१।६२,१। १४१,१७।२००,१। २१४,२। ३१७,१। २१८,१७।२४९.,१२।२५५,७-१९।२५७,४।

वाल्मोकिः ८८,२। |

विष्णु; RE, LF] BB 81 २५.१२ २८,१२। ४८,१।५४,१६।६७,७। OBE | ७९ ,१८।९ ०,१९.। १११,८ ११९.,१४। VBE, LA १५२,१२। १८६,१। २१९.,१५। २५४,७। २९२,१। AV, VE २१२,८ |२५२.७।

व्यक्त, २२.,१६।२२.,१४।४ ०,७।५.४.,७}अ७८, ०।८२५८।८४३६।८८; १८ २४५.२२।२८ ८,११।२०६,१८।२४ ६.६

WH, ४,९।१२,१८ १५,२। >२,७। AY SIRS, VOL २०, २।४०,१९५। EY Rl}, ४।७८ , ४। ८<,६।€ २.,१६।८ ४,१६। EY १८।८ <, १९०,५। LES, ११। २६२,१८। २०५,१४। २१०.२। २१८, ६। २४०,१५।२४१,१२।२५<,२।

NIAAA, १७२.,१।२४६.१४।

शङ्लिखितौ २४,९।५०.,६। १२२,१५।१२९.,४।

( |

प्रातातपः ४६,१९।१४०,१२। १७९.,१२।१८१.८।१९.१,१९।२१९.७। २७४.,८।२००,१४।२ OS, ११५।२ IA, १८२९८ १।२२०, १।२५२.,६। २५५,१।

शारद्य २६८,१।

शनःपुच्छः १२८,११।१२२,७।

सत्यव्रतः २४५. १९।२७४,१।२९२,२०।

सम्बत्तंः ८,२।१०,१३।२०,६।१४४,११।२०२.,१८।२४८,१०।

सुमन्तुः ५१,१४।११९.,१९।२०२,१८।२४०,१२।२४४,१।

STAT: १६,११।४५,१२।४६,१२।५७,१२।७४,१४।१०५,६।११२,१। १२८, १६ १४२, १। ११५२.,१७ (ASE, १९७ १८२,१ ४१९ अ, LG RIB १४। २१५०,५। VAS Veh RAD Vl ९६१.२०।९६२.,१२। २६५,२।२८२, १।२९ १,४। १४,६।२१९.५।२२०,१६। २२७१। २२८,१५।२२९०१०।२४०,५।

परागनामानि |

अग्निपुराणम्‌ १०७,८।१६०,१५।१८१,१२।१८५,१८ |

आदिपन्व १९७. |

अ्रदिपुराणम्‌ ९,१६ 1 ११, १८। १९.8.१५ | AT, १।२९.,२। २२,१-२०।४०,७।४३,२। ४४,१६।४५, १५।५२,१९।५६.१३। ५८,४। ६१,१-१२।६२,१५। ६७,१२ ६८,५,१८ ६९,१६। Oo, 2S} OR Tl ७५,५। OE, YOO YET, १२ IZ, VTS, Va < १,२ LEB LO | CY VES ५।१०६,८।११०.१५ ११२.११। ११५, १।११६,२.,१४।११९.१।१२१.,२.,१२। १२२, १८१२६१६ १२८,५। १२९. | १२२,८-१८। १४२.,४ १४४.२। १४५.८} १४८.,१२।१५१,९१९४।१०२,२।१८०.११५।१८-,१२।१८८.,१८।

कालिकापुराणम्‌ २,१८। ७४,१२। १७२,२। Wo QUI LSS, ez १८८,१८।२४७,१।२१३२,१०।

HAUT ८, १।९.,८।१२,७।१९,८।२१,२। २२,२।२२,१९।२४,२। रे०,८। २२,१६। २८,२। २९.,१४। ४१, ४२,११।५४.,२-१२। MS, UME, RB VT &०,५-१२-१८। ER, Ol ७६१ १५४. ६। १५९, १९।१८७,१

गरुडपुराणम्‌ १६ ६,५ |

नरसिंहपुराणम्‌ २१२,६।२४२,६।

नारदौयपुराण्म्‌ २५८,२०।

7

पद्मपुराणम्‌ १२०,१२।

बरहन्नारटौयपुराणएम्‌ ८२,५।१९ ६,१०।

ब्रह्मपुराणम्‌ ११,१५। २६,७। ५२,१०। ५५,१५ LO, ol ७८,६। ८९, १७।९.१.,१९।८ २, १४।८९.२०।१००,१२।२४२,२२।२४८,८॥ २५६,१९।२५८,५।२० ८,५।२१२,१२।२२७५६।२५८,१०।

ब्रह्माण्डपुराणम्‌ ५,१३।१९७०,१२। `

भविष्यपुराणम्‌ २,१९।५६,४।१९७,१५।२४२,२०।

भागवतम्‌ =५,१२।१०८१६।१२२,८।२२९.,८)

मल्छपुराणम्‌ ४९,१२ ७४,१७ १२८८ १३९.,९९ १६२,४। १६५,१२। VES Sl १६९.,२ QORj VY १७अ,४ | १<८.२। १८२,१९। LSB LAI १८४,१४। १८ ४,८ २४२. १८1 २-~ ४, २५०.,१०। |

महनाग्तम्‌ १२०.१।१४२.,११।.

माकर्डेय पुराणम्‌ ११,१२। €८,१२। १०२,२। LBRO VOT, LEI २०२,१८।२०१५, १०।२५२,२।२५६.,४।२५७ १।

वराहपुराणम्‌ १०७,१।१०९,२।११०,१।१७१,६।१७७११।

वामनपुराणम्‌ ७०,१।१८२,११।२५६.१९।

वायुपुराणम्‌ ११९,१६।२४८,६।२४८,१२।२५८,४।

वारादम्‌ १०९.,११।

विराटपव्वे RES, Lol

विष्णुपुराणम्‌ ५७,९ PER CULES, ११ १०५,४ Veg Le १४२,१६।१८८., १५।२२५,१८।२४८,१२।२४६,७।

( ११ )

व्ष्णुरदस्यम्‌ २१४,११। रामायणम्‌ ८८२।१२४.३२२।१२६,६।१ ६०. EI लिङ्गपुराणम्‌ २८६,१२।

शिवरहस्यम्‌ २८६,६) स्कन्दपुराणम्‌ 243,21

अन्यान्यगनन्यनामानि।

ANA. FAT 282,21 काटकग्णह्यम्‌ Yoo, Lal अमरकोषः २४८,१५।२४८,२। काल्यायनणद्यम्‌ १४६६,२२।

ASATMUA २७९ ,७। गद्यपरिशिष्टम्‌ १६,१२-१९।१ १८, १२.२२२, VIRGO, १२।२४०२९०। २७८.)

छन्दोगपरिशिष्टम्‌ ७,१४। १२,१२। ६७,२०। १०९.१९ १११,१। ११२.,५। ११३, ८। ११८,४। १२२.,११। १२५. Od १४६२२. १४७. १।१५६.२१।१६५,६।१८०,६।२४२.२०।२५४.४।२४ २१९ २।

परिशिष्टम्‌ <8,१४।१२८.२।१४१५.,२।

पाणिनिः 249,251

TAA 08,2 4

नौ घायनस्‌त्रम्‌ 25,22

भूरिप्रयोगकोषः १९१,१५।

विष्णुघम्भः 22,91

Farmar Perea ११,८ १८४६,२ २२८,१ २४११४ | २४५.९.।

संग्रहकारनामानि।

अनिरुद्धः १२२,२।

| अभियुक्तः १०१.,५। आघुनिकः १००,२। USF TATA AA कारः 229,29) : SAT: | <€, १०। नोलाम्बरमटरः २७५,५। AMAT: RAR, @ IR, 22 ag: १०२, १.७ भोजयजः १८,१२।२१५.,१५। रद्रधरः ५२, १४।७८, Vo] वाचस्परतिभिशखः २२, ११।२८७,९।

विशारदः ८७.९1 १४५.,५।२७१५, Bi -पाद्वविवेककारः १५,१८।

Ait

संग्रहग्रन्धनामानि।

HAAG 23,208 | कालमाधवोयः २६१.६।२७२,१६।२७१५,८।२७७;१।२८०,१८। कालविन्तामणिः २७४.९।२७५,९।२७७,१। दानकौमुदो १६०,१। निणंयासतम्‌ ८८९।,१८ | भोमपराक्रमः २२२.७।२२४.५ | ARTE LO | २२८,७।२२९,९-१९ | २२०.८।२९२.४।२०४,४।२७९.१८

मदनपारिजातः २७२,२०।२७५.८ |

मिताक्तरा २२, १४।४०., ४।६८,१२।१९२,१६ |

रतमाला २२५.१४।२००,९।२१२,१७।२५२.८ |

राजमात्तण्डः १८,१२। १९८,४।२०२,१,६ | २०२,१७।२०४,१०। VOW SIRE O | २०७, २।२०८,१५। २१०.८-१८। AVS VSI २१५.,७।२१७., १७।२२२,१६। २२२,२-१८।२२६११२।२२६.,१२। २२७,७-१८ २२०,४-१२। २२११२ २२२,६। २२२०७-२०। २३८,१९।२२०,२।२४०.७।२४२,२।२५२,४।२६१.,९-१७,

| शुदिदोपिका 229, 26 | १९ ८,१५ | २० ०,१६ | २०२.,२-११ |

२०६.१२-१५।२०७,१५।२१०,६।२११,६।२१२,१०।२१५.२० | २१६.१२।२२१.१६।२२०.१५।२२८ १।२२२,६-९ ०। शदिविवेकः ३२.१०।२६,११।८७०२। श्रादइ चिन्तामणिः ८९.।,१८।९२,१८।

( १५ )

खादविवेकः १५,७।२०,१८| ७५,७।८७,२। ८९.,२०। Ao, 21 28,21 १००,१।१० १, १२।१२०,२।२२६.१८।

समयप्रकाशः १६,६।२८९४,१०।

स्मतिसागर; १८२,२।

हारलता २०.,१८।२१.८।२२,१०।५२., VOTO TI

ञ्यो तिषरगरन्यानि |

करणरत्रम्‌ २१२,१४। |

ज्योतिषम्‌ २५७१२ २५९,१२,१७। VER TIRE VE २६६,१। २७०.,२।२७१,१६।२८६,१७।२९ ५९1 =

ज्योतिःपराशरम्‌ १६८,८।२६ ५, १७।२७८,२।२८२, १५।

टेवन्नवल्लभा २०८,११।

ATATAT २१५.,५।

पश्पतिदोपिका ROE, BRL, URL Vj IRMA, TIRE, Val

वदज्जनातकम्‌ २०१,१५

ACATAT १९९.,२।२०१.,९।

रद्मसिद्वान्तम्‌ २५१,२।२६५.,१५

योगयाचा २२८.

ACTTSATTAT २१७.८।२५१.,७।२७१.,९।२७६, १९।

लघुयाच्ा २०८,६।२१४.,१९।२८०.५।

सुव्यसिद्ान्तम्‌ १५५,१२। २०९,६ | २११,९ २२५,४ २२४,४।. ०,१०।२४६,११।२६८.१६।२५२.,१२।२५२,१६।२६०२१।

खरोदयः २०२,७।

होरासारः २०५,१।२२१,११।२४२,७।

श्रुदिकोसुदौघ्त व्यवस्यापकवचनानामकारादिक्रमेण

सुचिपवम्‌ |

घर; पं

्र्तताया AATAT at ves see 2० ११ अ्तारलवणशाच्राः स्यः ves wre १४२ 3 अ्रत्तोभ्याणामपां नास्ति २९८ WHATS ये बालाः ,,, ** २८ १९ ्रगन्याधान प्रतिष्ठाश्च १६८ x SATU भ्रागता WT: = oe LT > २८६ १८

अघाषःसु व्यतोतेषु a vee ` २५ 2 २६६ ९१५

१४५१५

अदगदद्नत्‌ warata अच््छिन्रनाष्यां कत्तव्यम्‌ ११ १० अरजा गावो महिष्यश्च sae .,.` ३०७ ११५ अजातदन्तमरणे ०१, २२ ˆ २० अजातदन्तो मासे रू AAC; QUT: ५५९ २१

i,

श्रजो रऽभ्युदिते वान्ते प्रतिचारं गते जोष

अतिचार गतो sta: अत ag दितोयात्तु श्रत Re पतन्त

अत Gy खजाद्य॒क्तम्‌ अतिक्रान्ते ule त्‌

अतोते सूतके TS

अतःपरं प्रहदानाम्‌

अथ चेद्भंसंयुक्ता अध तत्र वसेद्रातौ

अथ पुत्रादि राम्रुल परधानवेच्छमेव्यापः अदत्तायान्तु यी जातः अटन्तजन्ममरणम्‌ अह्धिसु प्रकतिखाभिः अद्धिसु wad शौचम्‌ अधः शय्यासनादटोनाम्‌ अधिमासकै विवाहम्‌

“Nenana +

९१ २२९५ १९२ १२२

८१

२४ २४१ २९० १४२

२७९

अधिमास feaara

अष्वायनच् WRATH

पनतोतद्विवषंस्‌ अनन्यगतिकां नित्यम्‌ अनस्धिसच्चिते कित्‌ नख्िसचिते as अनख्िसञ्ये विप्रः Tae ब्राह्मणे टोनम्‌ अनादिदेकतां दृष्टा अनिष्टे तिविधोत्पाते

अनिदेशाया गोः Seq

अनिलाग्निशक्रवरुणाः श्रनुद्धतेरुदुतेवां श्रनुपनमोतो fang AACA, WRG saa विधिना ag

अनोरसेषु Tay HRMEUS ATA

अन्यफ्रियाणं संप्रोक्तः =X

अन्त्यजः खनिता: कूपः

AMTATAT AAATS.

# £

१४

serrata faut ज्ञयो अत्रं कुम्भञ्च टातव्यम्‌ Ae ..

अत्रं पय्य॒षितं भोज्यम्‌ श्रन्यटेशख्तं wha

VGA WE यस्य

अन्याश्च मातरस्तदत्‌

श्रपि दाटग्रहोतोख

ग्रपुत्स्य या yal

अपुत्रायां खतायान्तु

अपुत्रा Wl Tal ya— अब्दमम्बघटं दद्यात्‌

अभोज्य प्राइरादहारम्‌ ०.९ अमावस्यादिनियतम्‌ प्रमावस्यादय Ta अ्रमावस्यापरिच्छिन्नम्‌ भ्रमावस्यापमतिक्रम्य TAI CARAT: अरण्येऽनुटके रातौ रकादिनिःख्तः प्राचीं प्रकेऽनुकूले शुशिनि प्रशस्ते were fanaa अदैमादद्नं प्रास्त

(

अव्याक्‌ षग्मास्ततः स्तोणाम्‌ -

VATA संवत्सरादृद्म्‌ TAA संवत्राद्यस्य

TAMA भवन्ते अवमाहे तादस्स aad तद्ारदिनम्‌ NAIA EAS प्रविभक्ता विभक्तावा परशोतिभागो दिः ख्यात्‌ अशोत्यदैच्च शिरसि अश्च्यशचिना दत्तम्‌ अश्चिन महामाया- AIT स्यात्‌त्रयहं तेषाम्‌

पअभीचन्तु प्रवच्यामि

पशोचकालादिक्ञेयम्‌ अशोचमष्ये यन्नेन

शरशोचान्ताहितीयेऽद्धि

santa: सगोतोवा संक्रा न्तसमासोऽधिमासः

९१

)

( RR)

परसंक्रान्तमासोऽधिमामः असंक्रान्तेऽपि कन्तव्यम्‌

अरसंस्ती UTA

्रस्तंगसे agate

अस्तमिते गुप्ते

HA AIA अख्िसञ्चयनादूदघम्‌ अस्श्यस्मशमे वान्ते

Tai यो जायते WA: अहन्यद नि यच्छछादम्‌

अहन्येकादणे नाम

अङ्धि शौचं यथा प्रोक्तम्‌

अआग्नेयन्तु यदा WA आचम्याथाग्निसुदकम्‌ Mara खसुपाध्यायम्‌

MAA चडान्तम्‌

Ci

आज्यं दधिमधुन्सिखम्‌ $ (८ आज्यं विना यथा तलम्‌

VTA ततः कतम्‌ Aq F यदा नारौ आतुरे सानसंप्रापर अआत्त्यागिनः पतिताश्च आत्मानं WRAY आतिपक्ताद्हन्नेव

्राटन्तजन्मनः सदयः BTS सोदरे सद्यः AAAS TATA आदौ aS WATS Bly भागहयं यावत्‌ राद्यं स्यात्‌ सव्वेटानानां श्राद्यपाटे विवाहे AIT Vat Bawa: atfean fuaaa अआमपातेऽन्रमादाय saad छतं चोदरम्‌ आर ण्यानाच्च सव्वषाम्‌ आय्येम्यादिचतुष्क-- राषेक्रमैण सब्बे

( ररे

ARYA Y कष्णायां vee + * Hats धन्यधान्य- vas ०१,

आसनत्रमल्येना देया

=| दतः सम्प्राप्यते खगः ves rey: ददं YF महाराज es nS Tey मरणं येषां ००९ ... ७७ Saal यत waa ००, ०, २४४ २५० २५१५ २६५ इन्दटटमगान्‌ पापान्‌ ००५ ** ROE | उचस्थः खण्डो २०५ उच्छिष्टं मानवं BET „०, २४७ उच्छ्षटिनितु संस्पृष्टः ,.. „+ ३१७ उत्तरायणगते दिवाकरे ,,. ee २३९. उत्तोय्योन्यानि वासांसि १२७ उस्सनब्रवन्भुरिकथादा ५९१ ve €६

उत्कृष्टायाभिरूपाय ११५ one Ro

१८९

१२

उदक्यया खथिः Wey उद्क्याशौचिभिः सायात्‌

उदयादुदयं भानोः

syararta water उद्यतेराहषे Wea! उयान-विद्याग्टह BUBBA उपाकश्मरणि चोत्मगें उभाभ्यामपरिन्नाने

VAIN गत दद्यात्‌

war दक्तिणमार्मग ऊनद्दिवधं निखनेत्‌

© aK नचिवषके प्रेते ME संवत्सराटायात्‌ अणीसूत्रेण संवेश्य

२१५

RRQ 29 १२१ २४

२५. ११८

Hana feral

“Fz [र

एकलं सागता AAA एकपाकेन वस्तां कमाता दयो एकरात्रमभौचं हि

CRU समारूटः एकस्मिन्‌ सावनं afs एकस्मिन्नेव वचं चेत्‌ wath wi चेत्‌ waHdat यदामा a एकस्तौ यान्न aA TATSUY दादभो एकादश प्रेतस्य एकायने यदि स्याताम्‌ एका far ge fre: } एकाद्ात्‌ afaa शदिः

|

रट २१४ R92 R98 २६१ १२२

२१४

१६8 „२.७० २२५

६२

एकाहाद्राह्यशः शुध्येत्‌ एकाहेन तु षरमासाः एकोदिष्टन्तु कत्तव्यम्‌

एकोनविंश्रतेरव्वाक्‌ एतच्छोचं WEVA एतच्छौचं दिजातौनाम्‌ एतेषां पतितानाञ् एवमडटतीोयानां = एवं Ad खतभ्नान्या एवं कलवा बलोन्‌ सर्व्वान्‌

एवं मातामहाचायय- एवं शूद्रोऽपि सामान्यं एवं aa नमस्कुत्य एष Tae laa: CHAU WAIT | एष्टव्या बहवः पुताः

२७ )

>

MSAUT TATA ्रोरसो WHATS: श्रोरसः Baas

्रोरसः पतिकापुचः

ad तेलमजिनम्‌ .

कटौ कषाये तामस्बले

weal लवलो धातौ

कनिष्ठादेशिन्यङ््ट-- कन्यास रवी वत्स कन्दुपक्तं Beas करकचा त्युयोगाश्च ` ५... [९ , + auqy विवाहे कलायकालशकच्च कल्यपादपदानच्च `

atlaag fata

कात्तिकादिष मासेषु `

कान्तिक्छामयमे चेव

ara सिध्यति मुखे

काषायवासाः कुरते

To

९५४

९८.

Re

कुय्यीदाचमने स्पशम्‌ कुलददयेऽपि wat qu विरम्‌ तरसंर क्तमोदनशक्तादि

कतोदकान्‌ ससुत्तो णन्‌

कत्वातिचारं'यदि ` छत्वा तेनिहतां स्तां छत्वे कादशिकं ATT क्रमिकोटपदन्तेपेः ‘HUW बलवतो तारा क्रेवलानि सक्तानि केशकोट गवाघ्रातं ... केशकोटादयुपदतं . .. "कशानां याव्रतौ संख्या केषु केषु AAG - RASTA नमस्तुभ्यम्‌

क्रीणोयायसत्वपत्यायेम्‌ Rag ताभ्यां विक्रौतः क्रोधात्‌ प्रायं विषं बद्धम्‌

feat fata: waza ‘aaa faad ag -त्तिययेवं afae: `

रर

a तैः

२९९

eae ` २२२ al # | F i

तान्या शएष्यत्ति fasta: arity शुद्धिं कांस्यस्य चेतखसुदुतं वारि

गङ्गातोये तु यस्यासि

TET प्राप्य सरिकच्छृष्ठाम्‌

गच्छेत्‌ प्रदस्िणाः सप्त awa TEA WEI पाद Way ‘Wat 4 जोषेत्‌ गरवणिजि विष्टि गभेमासाजन्विते युग्मे

गभ॑सुतावद्छोरातम्‌ argent वथामासम्‌ गभाधानादिसंस्कारेः ‘MUAH are

‘aa are tea क्ष्ये

गम afe विपत्ति; स्यात्‌ गलांसमुजवक्षासि ` मवाननातानि कास्वानि

` शुरुमालिष्येःविप्रङध `

२०

१६ १०

गुरुः करोति शिष्याणाम्‌ Jute प्रतिं हन्यात्‌ गुरो हरिस faarzarz: -.

TAT UAT A गुब्वादिवये गुरौ सिंहे गुव्यादिल्ये दश्ाहानि

WENA ग्टडकम््मयाताम्‌

ग्टहशद्ि प्रवच्यामि weal गां सुवण ग्रह टारे BANA ब्टहो तशिखश्चोलयाय

We USA TUT: .. ग्टरहेष्वजातिसंवेशे . `

मोकुले कन्दुश्भलायाम्‌

गो घ्रातेऽन्रे तधा केश--

= „~ © गोडेऽमरेज्याक- ` ग्रभ्धि्येस्मिन्‌ पविते तु ग्रहे रवोन्दोरवनि-

घ. |. छतं दधि तथा aca एततेलसमायुक्तम्‌ छतेनाभ्यक्तमाभ्राव्य

| चक्रवत्‌ परिवत्तत

चतुर्थ पञ्चमे चेव चतुथे ब्राह्मणानान्तु चतुर्थेऽहनि HAA चतुभिव्यवदहारोऽयम्‌ amaaa विद्धोनः चरणानि शिरः पुच्छम्‌ चरूणां सुक्‌-सुवाणाच्च च्तेजसपाष्ाण चाण्डालक तक्ूपेषु ाण्डालपुक्षगस्ते च्छ -- चार्डालभाण्डसंरूष्टेम्‌ चाण्डालण्वपचेः We

२२१५

२०

=) ६३.

[+ =

"= we A te AB +< AU © = COC + ©

WO wD As 9

xf.

चार्डालाग्नेरमेष्याम्नेः

> =, चाण्डालैरथवा चारैः

चान्द्रो मासो दयसंक्रान्सः

चान्द्रः शुक्ञादिदशणन्तः चडोदितक्तेमुदय्तणम्‌

qaaqqaray wz: चेष्टितं बालद्वानाम्‌ चेत्य ठच्चितियूपः

जननेऽप्येवभेव स्यात्‌ AAAAATAT: जन्मनि भानो विधवा

AAAS पुच्राच्या जन्मराशिगतश्चन्द्रः HAMID: शमः सूयः Waa THA FT जन्मसप्ता्टरिपफाङ्गः saad विपत्‌ चेम जन्ा्टजायान्खख जग््राष्टमदादश्गः

पू

{ ३३

|

)

AUST ANY तारकासु जलमेकाहमाकाशे जलस्यापि मद्ाराज AATY TAT AAS: HATH TAT aaa गुढ्पादच्

MARA TPTSA AAMT. F TATA जातिकालस्य पायेक्यम्‌

जाते कुमारे aye: जाते ya पितुः सानम्‌ GAAS तथा पादौ जानू जले तिष्ठन्‌ आनद्धं WAH जाते

Slay: खानमाचरं स्यात्‌ जामातुः TANT: ear: जोवाकेभीमवारा्च

WSA Haas wae गहननोतिन्नः उ्दरमानं तथा aT Ey

vA

डिम्बाशनिहतानाञ्

AAT दार्शङ्नस्धाम्‌ सतः कालवशात्तत्र ततः छलवाङ्लिस्मणम्‌ ततः प्रति चै प्रेतः

ततः प्रभृति संक्रान्तौ 5 or

ततः शेषाणि कन्यायाः AAAS aaaitea पितरम्‌ ततोऽवमेजनं ददात्‌

ततौ वाग्दानपय्यन्तम्‌ ततो AMATATAT

TITS परस्तरेदभान्‌ तत्स्थानाच्छभकनौला

aa ददात्‌ YaUy

feared विद्युता q ye ,.

OR

२०८ २०२

१०४ ae Sz २२४. १२९. `

१६२

१९९. ` RE :

१४६ -

१२६ १४६

१५

( ३६

aa लोकहितार्थाय soe ~ a

तदभादे पलाशो

age: चपयिता त्‌

तमतिक्रम्य तु रविः

तज्नन्यङ्क्टयोगैन

तस्मात्रिप्ेयमाकागे

तस्मिंश waa मासि तस्य विरा्रमाभौचम्‌

ताः पन्वा मध्यमा मासि तापनं टेततेलानाम्‌ ताम्बलपातरे यत्तोयम्‌ ताम्बूलं वा फलं वापि aaa: कांस्य रेत्यानाम्‌

तारावल्ेन HUTA तारास्ततर गण्यन्त fray वेदेकदटशोनविंश तिथ्वन्सहयभेकः

तिष्यं प्रथमे ye: तिलभिखन्तु टभषु

faaa fayette: -

तोधंयाज्रां विवादश्च

MIVA WaT

२१९ २१९ १९२ २०१५ १९८ १९८ २०६ २१२ २६२ १२८

१२९

१२१

१६१०.

rs

( २७ }

ara विवाहे यात्रायाम्‌ तुलादि षड़गोत्यद्वाम्‌

तूलिकासुपधानख्च लतोया-दशमौशेषे

ते निनोयोदकं सव्वं तेजसानां मणोनाच्

>, तलाभ्यङ्गो बान्धवानाम्‌ तोयाथन्तु ततो गच्छत्‌

त्यजेत्‌ पय्युषितं पुष्पम्‌

त्रयोदशं यच्छति वाय मासम्‌ `: तिकोण्जायाधनलाभराभौ

तिपिण्डमाचरेच्छछादम्‌ विप्रकारः क्रिया Ban: तिराचं खब्युमरण चिराचमसपिर्डेषु चिराचेणए विश्रष्येत

जिंशदिनानि शूद्रस्य fanaa कथितम्‌

ATTY नाम यदृतदुक्तम्‌

दत्तानां चाप्यदत्तानाम्‌

दन्तरक्ते ससुत्पने दन्तलम्ने फले मूले टदन्तलोमादयष्टमेन

दधि च्ोर्टतं गव्यम्‌ दधिक्लोर wa

दधि way Way दधि सपि: पयः ae

दयितं चान्यटेगस्यम्‌ दर्णादशेशान्द्रः दश्यावधिं aan far

SATETT ut सम्यक

दश्ादाभ्यन्तरे यस्य द्‌ प्णदहाभ्यन्तरे ATS

दशाहेन सपिण्डास

दशेकादशवारान्‌ वा ददनं खनन भूमेः दानं प्रतिग्रहो होमः

दानमाचन होमः दाने विवाहे ay a दापयेत्‌ सखहभावेन

दास्यो दासाश्च यकि्धित्‌

दिवसे दिवसे पिर्डः दिवाकरकरे; पूतम्‌ दिवाकोत्तिसुदक्याञ्च

दिवा सव्वेदाराती

दुवेलं खपयिला तु दुष्टे भुक्तेऽभ्यतोते

दुहिता पुच्चवत्‌ कुयात्‌

( ४०

ea पितृणां खादेत्‌

टेवयात्रा विवादेषु टेवत्रत तरषोत्सग Zara पितरश्ैव देशान्तर रुते तस्मिन्‌ देवद्रोखां विवाहे दा्िंशडिगतेमीगः दाभ्या aE सरक्तानि दाभ्यान्तु पतिते गम्‌ हिजन्मनामय कालः fara मरणे Faq दिपच्च नवसप्ताय दिराशिमाना क्रतवः दिदहायनोभि धन्याभिः

ूनजन््ररिपुलाभख

धटकन्यागते WA ध्यविदत्तिणं हस्तम्‌ धूमोह्रारे तथा वान्त

२१७ २६७

२९१९ ...

२०२

ROR.

२०५

१८

१५

४१

a कदाचित्‌ anata कु््यौन्मलमासे तु नत्ततमपर्टुकरणम्‌ नत्तचसचाखनयनानि नख-दन्त-तनूज-त्रक्‌ गच््छनत्र शयान नग्नं Sd दद्टेननेव

जन्ममङरेन चत

जानाति दिनं यस्त vee त्यजत्‌ सूतके कन्य नद्य; कूपतडागानि ACA सनाथसतु नदिःपक्षम्‌

पादौ घावयेत्‌ कांस्ये वहिजानुस्ववयाः

ब्रह्मचारिणः FA ब्राह्मणो दहेच्छद्रम्‌ Hat विधिषेव we नोदकं वापि

विप्रं खेषु fava

as

( ४२ }

यात्रां दिवादञ्च

यावदुपनौयेत

रकत्सुल्वनं बास,

qaqa eeaa

न्‌ स्नातमातगमनो- +=, स्फ्शेयुभिमामन्ये

wag gata

नागानां विप्रिये gorq ... ATSB तु नात्तवम्‌ नानोषधिः कराः WMA नाभैरुदैमघो वापि. Loe नारं write wars

नारिकैलफल्चेव नि

नाद्रमेकञ्चवसखनम्‌

नाव्वाक्‌ संवत्सरात्‌

नाशौचं प्रसवस्यास्ि नास्मात्‌ परतरःकालः नित्यनेमित्तिकषै कात्‌ नित्यश्रादमटेवं स्यात्‌ नित्यस्य कश्चणो हानिः

नित्यं तावत्‌ प्रवच्याभि

नित्यं शदः RIT! नित्यमास्यं एचि सतोरणं नित्योदितानि कन्माणि faataay विप्रेषु निहत्तचूडके विप्र निदत्त कच्छहोमादौ fain दिवसं fateq निरन्वये सपिण्डे तु निदेशं मलिनं slay निशं ज्नातिमरणम्‌ निष्यसानां गुडानाञ्च निलपं काञ्चनं भाख्डम्‌ निष्ठौ विते तथधाभ्यङ्खः नोलो प्ररोहणं Bz नोलोरक्तं यदा वासः ala चोपदहते चेते मेक्तेतोयन्तमादिव्यं नेडेतातर विशेष्या नैमित्तिकानि काम्यानि

४२

णः ए० १.७ vc. २७८ १५ २५५ . ११ २५५ १६ १९१ १९ ६८ २२।१२ ABLE gS २१९० >. १०० १८ २१२ . . ११ २४ १९१ Ro र्‌ २०५ x २४८ 83 २०२ श्ट रेश२े - RoR ९६ २१८ ११ १६ १८ ९६ १२ १८२ ol

नेमित्तिकमधो Tear नोच्छिष्टं Tad TAT: न्युनाधिकं कत्तव्य .पक्तदयेऽपि संक्रान्तिः प्रतिजग्धं गवाघ्रातम्‌

परल्तिणो योमिसम्बन्धे प्तौ Fare

पञ्चके पञ्च षष्ठ षट्‌. ` पञ्चधा वा चतुधा वा पञ्चभिः aufaart त्‌ पञ्चमस्ानगखन्द्रः पञ्चमे पञ्चमे वष पञ्चम्याम चिरात्‌ पणो टेयोऽवङ्खम्भस्य पतितं सूतिकोदक्याम्‌ पतितानां दादःस्यात्‌

पतितान्छश्वपाकेन ` ufayat विना नान्यैः

४४

२.७७

२१४

ABE १२२ २०१ ९९७ २०० २६७ ९०४ २४० २२८ ८१ gu

६०२

पतेः WET तु संस्छष्या पल्युभित्रतिधौ साष्नी ve पत पुष्पञ्च ताम्बूलम्‌ पन्यानसु विशदयन्ति परकोयनिपानेषु पयोऽनुडतक्षारच्च परतः परतः शदिः परदारान्‌ हरन्त परपूव्वासु BATT पवनदहनौ नैष्टौ पञ्ादभ्युदितो बालः पथिमेऽस्तं प्रागुदयः पादौ चौ बद्धानां पापाख्या तु तिविधा पापात्‌ सप्तमगः शणो Use AVATATS पाप्रण्डमासितानाच्. पिख्डदानोद तस्याः पिरख्डद्रैऽयहर षां पिटमाटसपिण्डेस्त पितयुपरते ga: पितुः पुत्रेण HAT

पितुव्बरस्य ततः पितुर्मतुःखसुःपुचाः पिढषेश्मनि या नारो पित्र रा्ानो मासः पुतः पौचः प्रपौत्रो बा पत्राः gate विप्राय पुत्राभावे सपिण्डासु qaaq तु कत्तव्यम्‌ yay विदमानेषु युरुषो खल्यु काले तु पूरयिलाऽवटं पङ्क- पून्वसंकल्पितार्थे वा पूर्व्व; क्रियासु कर्तव्याः ूर्व्वदयुव्वाषिकं खादम्‌ णथक्‌चितिं समारुद्य पौलः प्रपौत्रः पल्लो वा पौषादिचतुरो मासान्‌ पौषे छष्णाषटकायां तु Tara पादौ विप्रस्य TATA WAT भाण्डे ufawe fast विद्धान्‌ प्रत्यब्दं TTT ala:

२५२

प्रत्यहं त्षालये दस्तम्‌

प्रत्यादित्यं मेहेत प्रधमं प्राद् खः स्थित्वा प्रथमे दिवसे देयाः प्रथमेऽब्दे ठतोये वा प्रथमेऽहनि यो दद्यात्‌ प्रथमेऽह्धि तोये वा nad विद्यमानेतु प्रमादादपि निःशङ्कः प्रमोतस्य पितुः पतैः प्रमोती पितरौ यस्य

TAIN तीयगमने प्रयारी वपनं RATT प्रयाणकाले ततः प्रयाति यावदाकाशं प्रवासे uff at दुगे प्र्ेशनादिकं कम्म

प्रसूते गभिंणो यतर प्राजापत्यं यदा WAY

प्रातःकालो FETA

WaT शभः सोम्यः

५७

yA © HK Mm ~

@

wo VB £ ~+

BY) QO

प्रारष्े तु व्रते पशात प्रेतः Alat गन्धमाल्य

प्रेतनामान्तमगोताभ्यां

प्रेतपिण्डं बदह्दिदेात्‌ ..

प्रेतसुदिश्य यो ददात्‌ प्रतयादेषु सर्व्वेषु

प्रतस्यास्ोनि werfa प्रेतातनमसपिण्डस्य

प्रेतोभूलस्य सततम्‌ Rata fest विप्रः प्रेते रजनि सज्योतिः प्रोचचणात्तुणकाष्ठच्च

~>

बन्धुमपता पिता चव बद्नीनाभेकपलोनां `

वालभगी.परिणिता घालसंवद्नं त्यक्ता वपलस्त्वन्तदे गारे तु `

~

ataraara afar: तालेन समाक्रान्तं वाले वायदिवा ag वालो दशहाभ्य॒दितः बाइभ्याञ्च शतन्द दात्‌ हदः शोचस्मृतेलंपः छद्स्मतो शोभन- ब्रह्मघ्नो वा AAA वा ब्रह्मचय्ये चितौ वासः ब्रह्मचारिणि भूपे ब्रह्मदण्डहता ये ब्रह्मशापहतानाच्च aE दैवं तथा ta ब्राह्मणे विपन्नानां व्राद्मणावसथे भूमिम्‌ ATH शेनानुगन्तव्यः त्रो हिपाके कत्तव्यम्‌

भक्तं; शुदा चतुर्थेऽङ्क भवेत्सन्ध्यागतः TAT भस्मना शुष्यते कास्यम्‌

१५१

२२४

२०४

१८४

oe

२२६

१८

णुः भागिनेयोऽथ जामाता wes sss १०२ भाण्डखितमभोज्यात्रम्‌ ˆ" -* BRE VATA ALAA TA: a -.. २२४ भायापिर्डं पतिः कुयात्‌ `“. ee éy ` ATAATATHT SATE ०". `“ RRO भित्रकास्येऽथ योऽग्रोयात्‌ ... ३०७ भिव्रभार्डमतं दुष्टम्‌ ˆ" "` ३२१ भ्रूमिदोपाब्रपानोयम्‌ te ... १६१ भूमिष्ठसुदकं म्‌ ... ... RES २४७९ भूशदिर्मान्नेनादाष्यत्‌ २०२ भूमेरन्तगतं कता ३२३ भोजनां तु संयुक्ते ve en v2 भोजने दन्तलम्नानि „°, ३५४ WTA वा ब्राठपुतोवा vee ss १०४ १८४ WIV शयं चक्र ae +, , €8 म, मक्तिकाविग्रषण्ड्छायत ,, ३५० २५८

म्तिकासन्ततिधारा. | ^ * ०** ३२५७

मौ a

a म्िकाकेशमन्नेष मङ्गलेषु faareyg

मघारक्क्तं परित्यज्य

मधुपके Wa मध्ये चेदधिमासः स्यात्‌

oe रषः

२९

२९५

मलमास तानान्तु Le ‘or २४६ २९५

मलमासादिकः कालः - ,.. १६८ AAAS SAI UA `" sree ROE मलिश््चसतु areata „१, --“ रऽ महागुरुनिपाते तु mee ^ १७२ / १८,

महागुरौ प्रेतोभूते महोपतोनां नाभौचम्‌ माघादिषट्‌षु मारेषु

ara द्रविख्णेलाला ~~ माता aa पिता चव मातापिदविदहोनो यः मातामहानां दौहित्रा मातामहानां ATT - मातामह तथातोते

मातुमांतुः BT पुतः मातुस्ते पर्तिणो sat मातुले प्तिणौ रातिम्‌

मातुःकुलं पिटकुलम्‌' माकं पैटक्येव मादबन्धौ गुरो faa माधवाद्येषु षट्के भानुषाखितु संस.

मा्नारमूषिकस्यशे

My मानुषास्ि वसां विशाम्‌ माज्नेनं यज्नपावाणाम्‌.

4 मासचिज्गन्तु कत्तेव्यम्‌ -. २४४ मासत्रयादूमयुम्मवषं 7 ... २२० मासिकं पतितं eet oe - श्ट. मासिके at तिपक्तेवा es ee १६१५ मासि मलिम्ु चेऽप्येवम्‌ ° ** „०, २८६ मासे दितोयेऽप्यघवा ^. -. २३९ मासो रवेः स्यात्‌ ee ee २५२ मितां तदपत्यानाम्‌ ve -.+ OY faaraa faaaaifadt at --- Lee २०२ मुक्तकच्छस्तु नाचामेत्‌ २४६ सुखे निधायवा कांस्यम्‌ `“ ... ११० सुखे भगस्तथा शवा - -* ३२२१ gears मासि मासि a Vr २२३७ सुण्डनञ्चोपवासश्च "^ -- १५२ खगादिराशिदिय- ,, ०, २३५ सरमय भारमादाय +“, .+ १२८ सृताहनि तु कनत्तव्याः ००, ... €७ २८९ खत्पात्रसंपुटे कला es ee १४७ सतकस्यन्तरे यत ००, + ६० तपचन खात्‌ कषात्‌ " ° ° *** २५८ खतानुगमनं नास्ति cy

सृतादहनि तु कत्तव्यम्‌

wa पितरि पुत्रेण सृत्तिकातु aafesr

serfs: शध्यते कांस्यम्‌ aa प्रसाधनं सानम्‌ जियमाणो बहिर्नेयः

यः क्रियां कुरुते मोदात्‌ IH प्रवत्तमाने तु

afauratfa सदश- यतेः किच्चित्र कत्तेव्यम्‌ यत्र Aa WAT ay यत्र विरतं विप्राणा Tan: wuta यथा चवापरः पत्तः यदा वक्तातिचाराभ्याम्‌ यदषमध्येऽधिकमासयुम्मम्‌ ; यदि प्रविष्टो नरकम्‌ यदि विप्रः प्रमादेन यदि want प्रसूतायाम्‌

( ५४ ,

पः प° २८ ~ ae २२५ 8 २०६ १९ १८५ रे ९०६ ९१० २५१ र्‌, ६६ १६ १५२ ११ Bod. 8 १०० १४ ११६ 8 २१ २१२ १८ २४८ ROY ७१ ` * २५९।१८ QOOIR | १७ Roe १२ १० र्‌

i +

यदि स्यात्‌ aan सूतिः

ALAS वोर

यव्यहयं खावणादि यस्य यस्य तु VY

यस्य व्रतोपनयनादि ag कूपे पिवेत्तोयम्‌ यस्तु छाया पाकस्य यस्तेषामनत्रमश्राति यस्ते; सहा सनं RAT

वस्यनयति शूद्रोऽग्निम्‌

धस्येतानि awa यस्मिव्राश्रिगते भानौ यातः खमित्रभवनें याचां चूडां विवादम्‌ वाचाजसिंहतुरगोप- यातायां विपदः यावत्तदव्रमश्राति यावत्यां वापोता ate

AASV Al दद्यात्‌

५५ )

UT at ATAUATATAT

यां fafa समनुप्राप्य येन स्युः पञ्चपञ्चाशत्‌ यो जन्ममासे AT— यो वाहयति षर्डच्य योऽसवणेन्तु मूल्येन यो यस्य दशम-

वक्रातिचारे स॒रगज- वक्रातिचारोपगतः

वत्तमामे विवार वर्षे वर्षे कत्तव्यम्‌

वसाशक्रमरूदयजा = £ चितं वस्त्राद्यं भूषितं कला

वाजिप्रुषो दिजातोनां वाकूप्रदाने क्रते तते चातकश्चणि faster वात्छोऽब्द्‌ शुदिमाचदष्ट

( ५६ )

वापौकूपतडागीषु

विगतन्तु fats विडालक काखुच्छ््टिम्‌ fatunaaga विदेणमरशेऽस्थोनि विप्रः शष्येदपः wer विवाहचूडा-- विवाहयन्नयोमध्ये विवृद्धितापि Faye विवाहो व्सव्रयन्नेषु विशदमपि चादारम्‌ विशेषत काल्तिक्यां . विशेषतः शिवापूजा

विष्टिं सुजद्धभाकारं SUAETATATAT ` वेष्टितव्यस्तथा यल्लात्‌ = ~ वमान्ेयोऽध aaa: व्यतोपातदयं सभ्यः व्याधितस्य aera व्यापादयेदधात्मानं

~ # on वष्यानां aqens

yo)

१२२

Yo

Ro

CAH HITS रजस्यपरते साध्वौ रजखला afte Arar रजखला FT AT aT रजस्ला तु FYI रष्याकदेमतोयानि रध्यागतेच् Bathe रविणा लद्धितो मासः रविशुद्धो ग्टहकरणं रात्तसालय-देवोकः रान्ना Gan नास्ति Tay सूतकं नास्ति

रान्नो मादालस्मिके खानं

रातावेव was ` रातिभिग्मासतुल्याभिः

रातो feat सन्ध्यायां

Wal AT RAIA a

राहदरशनदत्तं हि

राइदशेनसंक्रान्ति-

Ba

308

२०४ २६२।२६५.

२०४

२१९१ ७१.

७१९

( ue)

रेखापूरव्बापरयोः रेणवः शुचयः Wa . ॥ि रोगो TAY तारकासु |

लवणादि तु यद्रव्यम

लवण AY मास | लेपभाजश्तुधदयाः

लोके समुत्पन्न 7

शमोपलाशशाखाभ्याम

शथ्यासनोपभोगय 7

WATRTHAS CAAT: watarwaTaTy mad faut स्यात्‌ . - शिरस्त्वाद्येन पिर्डन शिरःसानं पनः कला

भिरोरुहाणि विरमं A Radice . VAIA WSIS ,.

२१५४ १९ Be

१८७

RR

१६

29

१६

षरचोननिधमांसत्वन्यान्‌

PITTA STAY Bel Vt wet ग्राह्याः gE नदोगतं लोयम्‌ mary विप्रो enrerft year स्तिया घोतम्‌ शूद्रभुक्षाष्णिष्टख शटरशवासुगमभे शृद्रष्य ena: पिण्डः शूद्रस्य Byars: साम्‌ शूद्राणां भाजते भुक्ता ग्रे तिष्ये afrefeafeara Wray Healy प्रथमम्‌

दन्तु मततापिष्टभिः

श्रादमम्निमिता काय्येम्‌

शादइविप्रे समुत्पन्ने

vafast काकविह्ाच्च VASE: HUIS:

घड़्वषन्तमतोतो यः षड विंशे धनुषो भागी षरमासाभ्यन्तर यावत्‌

qe तु दिवसे ate:

संत्रत्याङ्ष्टसरूलेन सकुल्या ्ाध दौहित्राः सगो तजंगृहोला तु सचेलस्रानमन्येषाम्‌

aerated कुय्यात्‌ सद्यःमीचन्तयेवाद्ः सन्द्हेषु Asay

# 9 ¢

सन्ध्या-पञ्चमहायन्नान्‌ Q ¢ सन्ध्याराच्रमीन कत्तव्यम्‌

सम्यारौनोऽशचिनित्यम्‌

सतरिकषमयथारभ्य सपवितेण हस्तेन सपविवरैस्तिलैमिखान्‌ सपिण्डता तु कन्यानाम्‌ सपिण्डता तु पुरुषे सपिण्डता तु सब्दषाम्‌ सपिश्डोकरणं तासाम्‌

सपिण्डोकरणं थावत्‌ सपिण्ौकरणन्ता तु सपिर्डो करणान्तानि सपिष्ोकरणादृदम्‌

सप्माद्शमादापि सप्मोपचयाद्यस्यः

सपाष्टजन्मरिपूफैषु सप्ायदशषर्‌,

९९

१०२.

१७६ १७६. =e १६ १८२ २८१ १२२

१८

२१७. .

१९९.

समादये साष्टमासे

समाप्य दशमं पिर्डम्‌ सम्प्राप्ते BIST वषं

सम्पूज्य दिजदाम्प्रत्यम्‌ सरपेन्द्रपोष्णधिष्णानाम्‌

UAHA MSA सव्यैकालसुपस्थानम्‌

सव्वं गोतरमसंस्छष्यम्‌

Waa वामदेव्यस्य

सव्वेद्रवाणं स्रूलानाम्‌ ASAT ARAMA सन्भखेनापि. HAMA सव्व ते प्रत्यवसिताः सव्वषान्तु मतं HAT सर्व्वेषामेव वणानाम्‌

सब्बे वामेव मन्ाणम्‌

संवत्सरस्य मध्ये

संवत्सरस्य मध्येतु

संवव्सरातिरेको वे संसर्पादसखमतनो मासी

६२

aea

१९० AER २६८५ AER RLY

AYE

१९

२०

संहतानान्त पाचाणां

संहतानि तु वस्वाणि

esfowwfaat HAT

संहतान्तगतः कचित्‌

साष्वाचाया तावत्‌ wal

सावनेच तथा मासे

सायाङ्स्िसुहत्तः स्थात्‌

सितेक विधमन्तं # eo सिंहव्याप्रादिभियस॒

Tal चला Ya

सुवणरूप्यकांस्यायः

सूतके कणं त्यागः

सूतके समुत्पन्ने .

न्तके तु कुलस्यात्रं सूतके तु समुत्पन्न

सतकेतु सपिर्डानां

aaa J मुखं सूतके खतक चेव सूतकादिपरिच्छंदः

afantarafaaar: सूतिका शरव-विरमूत्

१६ १२

१६२

१२९

सूतिका सनव्वैवणंनां सूतिकायां रुतायान्तु

सूयकासतकाषर्ड

शेतुदच्जलादोनां

सेषा नुनं ब्रज्यद्च

सेंहिकेयो यदा भानुम्‌ गि

सोपानको जलस्थो वा सोषेस्दकगोमूतेः सोौरसंवतव्सरय्यान्ते

सोरेणाब्दस्तु सानेन सुवतोष्वमरस््ोषु es स्तोणामसंस्वतानान्तु ` स्तोणान्तु पतितो गभः

सोणा पुतः सपलोजः

सोणा पुचोऽथ पौतश

खातस्य बह्कितप्तेन

` सनात्वा ala we सुप्ते साला भुक्ता पयः पौला खानं दानं जपो होमः खानं दानं तपः Ae ज्ञानमाचमनं प्रोक्तम्‌

१०१५ १०२ २९४ ३४९ २४० २१२ १८९४

२९६

( €@ )

स्रानाग्निसखभनाभ्यासेः aad पूव्ववत्‌ WAT सानाहसु यदा स्नानं We रुद्रस्य निन्धाल्यम्‌ सखन्तुङ्गमूलतिकोणगाः स्भानुना चोपरूष्टे स्वयं दत्तः AST यः खानि चेव स्पशेदहिः

हविष्येषु यवा सख्याः

हरिद्रा गोरक्षशरुणं EUSA सृ रमये वा हारोत-मार्डव्य-पराशराणाम्‌ ..

FRECHE ORS]

7 +

कतिपयव्यवस्यासु रघुनन्दन-गोविन्दानन्दयोः मतपाथेक्यम्‌ |

रघुनन्दनस्य | गोविन्दानन्द्स्य |

१। पुत्रजन्मषष्ठदिवसोयकग्य- | तत्कश्णि मरणाभौचा- येव जननमरणन्यतराशौचा- | न्तरापाते कत्तु; शदिः पातेऽपि कन्तुः शदिः

21 पिटसंसगेशून्ये faa? | 21 पिद्छप्रधानग्ह एव कन्यायाः कन्यायाः प्रसवमरणाभ्यां पिच्रो- | प्रसवमरणाभ्यांश्रातृणामेकां we श्वाचादरौनाभेकाहमश्नोचं। fuaifeaquasts अप्रधाने afaderw? तु तेषां सापिण्डय- | तु नाभौचम्‌

वशौचम्‌ | | खतस्योनदिवषोयस्य ee ३। सतस्य दिवर्पीयस्य दार नाशौचमेदः | अशौचविशेषोऽस्ति |

प्रेतक्रियाधिकारिनिरूपशे | ४! तत्र॒ समगोचसाधारणाधि- कन्यानन्तरभेव दौहित्रधिकारः।| कारात्‌ परं दौहित्राधिकारः। ul कात्तिकादिचयस्येव aa) ५। अन्यस्मिन्नपि मारे दनात्‌

नैयत्यम्‌ | | चयस्य कात्तिकादित्ये प्रायि- कत्वं वचनाथेः |

& रक्तपाते नित्यक्मणा- | stag रक्तपातै सन्ध्येतर-

मपरिदह्ारः। नित्यकस्मणामपि परित्यागः |

सपिण्डनादेव प्रथम- | प्रूशेसंवत्सरे सपिण्डनात्‌-

सांवत्सरिकसिद्िः। परमपि प्रथमवाधिकखादा-

ate |

ELE: ~+ (4. (2 ian

1 a) iit ry | F

११२ १८ ९१ ` ५० -

९२८ न्‌ ,,, ०, पानयः at १२८

१२८ or ee) HEE were १४० . cc Cn . SL ~

१६८ 7 . ail १६९. ^ - oak

९२ ^~ _ दुष्यति

१८१ २०

शुद्धम्‌ | USF | TAT THT दुर्‌ ह- TRE- तयोदश त्योविंशण सप सन्तः दः इय -दालोक ` -दानोदक- तिशत्‌ Fh मोसं मासं काम- काल- कारतेत्‌ कारयेत्‌ ध्टानीं इदानीं -पच्चाश्धिक -पञ्चाशद धिक मा मास ईदानों ददानो प्रयूव्यन्ति ` प्रदुष्न्ति सुवरणभ सुवणम्भः जानुभ्या वचनन्तु

a

1 ` षि oh ot

. = > 2 w . . a . wee

= oT, ५४ ^“

x, Toe = =

a |

an

Dey ae

~ : न्तन [ग

(न

rity : I ५9 Nt ade

गी 4 . -

, 11... eae one | ;. . ¢. 1.

„ॐ...

1 fa a + 7.

(५ an ae (>. fs. + ^, mo ,। J ४५ (त

ou |

eye ee

; ANAANA Tee ( fs’ favre वि at

, नि, \ [वर RY ce:

d ~

^ : + ee

| > gf oY, {fal ro |

ay. & | oe A: १७ | | i PE A a v4, “ga १६० + oe

+ (9

| शि (श .

GOVT. OF INDIA % Department of Archaeology NEW DELHI. <

Please help us to keep the book clean and moving.